Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 036

BORI CE: 15-036-001

जनमेजय उवाच
वनवासं गते विप्र धृतराष्ट्रे महीपतौ
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते

BORI CE: 15-036-002

विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले

BORI CE: 15-036-003

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे

MN DUTT: 09-289-001

जनमेजय उवाच वनवासं गते विप्र धृतराष्ट्र महीपतौ
सभार्ये नृपशार्दूले बध्वा कुन्त्या समन्विते
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले
यत् तदाश्चर्यमिति वै करिष्यामीत्युवाच ह
व्यासः परमतेजस्वी महर्षिस्तद् वदस्व मे

M. N. Dutt: Janamejaya said Tell me, o learned Brahman, what that wonderful feat was, which the great Rishi Vyasa of great energy accomplished after he had his made promise to the old king, when Dhritarashtra, that foremost one of Kuru's race, had taken up his residence in the forest, with his wife, and with his daughter-in-law Kunti and after, indeed, Vidura had left his own body and entered into Yudhishthria, and at the time when all the sons of Pandu were living in the hermitage.

BORI CE: 15-036-004

वनवासे च कौरव्यः कियन्तं कालमच्युतः
युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज

MN DUTT: 09-289-002

वनवासे च कौरव्यः कियन्तं कालमच्युतः
युधिष्ठिरो नरपति→वसत् सजनस्तदा

M. N. Dutt: For how many days did the Kuru king Yudhishthira of Undecaying glory, stay with his men in the forest.

BORI CE: 15-036-005

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ

MN DUTT: 09-289-003

किमाहाराश्च ते तत्र ससैन्या न्यवसन् प्रभो
सान्त:पुरा महात्मान इति तद् ब्रूहि मेऽनघ

M. N. Dutt: Of what food, O powerful one, did the great Pandavas support themselves with their men, and wives, while they lived in the forest? O sinless one, do you tell me this.

BORI CE: 15-036-006

वैशंपायन उवाच
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते

BORI CE: 15-036-007

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने
अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ

MN DUTT: 09-289-004

वैशम्पायन उवाच तेऽनुज्ञातास्तदा राजन् कुरुराजेन पाण्डवाः
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते
मासमेकं विजह्वस्ते ससैन्यान्तःपुरा वने
अथ तत्रागमद् व्यासो यथोक्तं ते मयाऽनघ

M. N. Dutt: Vaishampayana said With the permission of the Kuru king, the Pandavas, O monarch, with their troops and the ladies of their household, lived on various kinds of food and drink and passed about a month in great happiness in that forest. Towards the close of that period, O sinless one, Vyasa came there.

BORI CE: 15-036-008

तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे

MN DUTT: 09-289-005

तथा च तेषां सर्वेषां कथाभिर्नृपसंनिधौ
व्यासमन्वास्यतां राजन्नाजग्मुर्मुनयो परे

M. N. Dutt: While all those princes sat around Vyasa, engaged in conversation on various topics, other Rishis came there.

BORI CE: 15-036-009

नारदः पर्वतश्चैव देवलश्च महातपाः
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत

MN DUTT: 09-289-006

नारदः पर्वतश्चैव देवलश्च महातपाः
विश्वावसुस्तुम्बुस्च चित्रसेनश्च भारत

M. N. Dutt: They were Narada, Parvata, Devala of austere penances, Vishvavasu, Tunburu and Chitrasena, O Bharata.

BORI CE: 15-036-010

तेषामपि यथान्यायं पूजां चक्रे महामनाः
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः

MN DUTT: 09-289-007

तेषामपि यथान्यायं पूजां चक्रे महातपाः
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः

M. N. Dutt: Gifted with severe penances, the Kuru king Yudhishthira, with the permission of Dhritarasthra, adored them according to due rites.

BORI CE: 15-036-011

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्
आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च

MN DUTT: 09-289-008

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्
आसनेषु च पुण्येषु बर्हिणेषु वरेषु च

M. N. Dutt: Having got that worship from Yudhishthira, all of them sat down on sacred seats (made of Kusha grass as also on excellent seats made of peacock feathers.

BORI CE: 15-036-012

तेषु तत्रोपविष्टेषु स तु राजा महामतिः
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः

MN DUTT: 09-289-009

तेषु तत्रोपविष्टेषु स तु राजा महामतिः
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह

M. N. Dutt: After they had all been seated, the Kuru king of great intelligence took his seat there, surrounded by the sons of Pandu.

BORI CE: 15-036-013

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः

MN DUTT: 09-289-010

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः

M. N. Dutt: Gandhari, Kunti and Draupadi, and she of the Satvata race, and other ladies of the royal household also sat down.

BORI CE: 15-036-014

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप
ऋषीणां च पुराणानां देवासुरविमिश्रिताः

MN DUTT: 09-289-011

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन् नृप
ऋषीणां च पुराणानां देवासुरविमिश्रिताः

M. N. Dutt: The conversation which then arose was excellent and had reference to subjects, connected with piety, and the Rishis of old, and the celestials and the Asuras.

BORI CE: 15-036-015

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः
प्रीयमाणो महातेजाः सर्ववेदविदां वरः

BORI CE: 15-036-016

विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्
दह्यमानस्य शोकेन तव पुत्रकृतेन वै

BORI CE: 15-036-017

गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्

BORI CE: 15-036-018

यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम

BORI CE: 15-036-019

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप
संशयच्छेदनायाहं प्राप्तः कौरवनन्दन

BORI CE: 15-036-020

इमे च देवगन्धर्वाः सर्वे चैव महर्षयः
पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम्

BORI CE: 15-036-021

तदुच्यतां महाबाहो कं कामं प्रदिशामि ते
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम्

BORI CE: 15-036-022

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे

BORI CE: 15-036-023

धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः

BORI CE: 15-036-024

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः
भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः

BORI CE: 15-036-025

दर्शनादेव भवतां पूतोऽहं नात्र संशयः
विद्यते न भयं चापि परलोकान्ममानघाः

BORI CE: 15-036-026

किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः

BORI CE: 15-036-027

अपापाः पाण्डवा येन निकृताः पापबुद्धिना
घातिता पृथिवी चेयं सहसा सनरद्विपा

BORI CE: 15-036-028

राजानश्च महात्मानो नानाजनपदेश्वराः
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः

BORI CE: 15-036-029

ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान्
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्

BORI CE: 15-036-030

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे
तथैव पुत्रपौत्राणां मम ये निहता युधि

BORI CE: 15-036-031

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्
भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम्

BORI CE: 15-036-032

मम पुत्रेण मूढेन पापेन सुहृदद्विषा
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता

MN DUTT: 09-289-012

तत: कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद् वचः
प्रीयमाणो महातेजाः सर्ववेदविदां वरः
विदितं मम राजेन्द्र यत् ते हृदि विवक्षितम्
दह्यमानस्य शोकेन तव पुत्रकृतेन वै
गान्धार्याश्चैव यद् दुःखं हृदि तिष्ठति नित्यदा
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्
यच्च धारयते तीव्र दुःखं पुत्रविनाशजम्
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम
श्रुत्वा समागममिमं सर्वेषां वस्तुतो नृप
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम्
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते

MN DUTT: 09-289-013

प्रवणोऽस्मि वरं दातुं पश्य मे तपसः फलम्
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे
धन्योऽस्म्यनुगृहीतश्च सफलं जीवितं च मे
यन्मे समागमोऽोह भवद्भिः सह साधुभिः
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः
ब्रह्मकल्पैर्भवद्भिर्यत् समेतोऽहं तपोधनाः
दर्शनादेव भवतां पूतोऽहं नात्र संशयः

MN DUTT: 09-289-014

विद्यते न भयं चापि परलोकान्ममानधाः
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्
दूयते मे मनो नित्यं स्मरतः पृत्रगृद्धिनः
अपापाः पाण्डवा येन निकृताः पापबुद्धिना

MN DUTT: 09-289-015

घातिता पृथिवी येन सहया सनरद्विपा
राजानश्च महात्मानो नानाजनपदेश्वराः
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः
ये ते पितूंश्च दारांश्च प्राणांश्च मनसः प्रियान्
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्
का नु तेषां गतिर्ब्रह्मन् मित्रार्थे ये हता मृधे
तथैव पुत्रपौत्राणां मम ये निहता युधि
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना

MN DUTT: 09-289-016

क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता
एतत् सर्वमनुस्मृत्य दह्यमानो दिवानिशम्

M. N. Dutt: At the close of the conversation the highly energetic Vyasa, that foremost of eloquent men, that first of all persons knowing the Vedas highly pleased, addressed the blind monarch and once more said, 'Burning as you are with grief on account of your children, I know, O king of kings, what object is cherished by you in your heart. I know the sorrow which always exists in the heart of Gandhari, that which exists in the heart of Kunti, and that also which is cherished by Draupadi in her heart, and that burning grief, on. account of the death of her son, which Krishna's sister Subhadra also cherishes. Hearing of this meeting, O king, of yours with all these princes and princesses of your house., I have come here, O delighter of the Kauravas, for removing your doubts. Let the celestials and Gandharvas and all these great Rishis, see today the energy of those penances which I have acquired for these long years. Therefore, O king, tell me what wish of yours I shall grant today. I am powerful enough to grant you a boon. See the fruit of my penances. Thus addressed by Vyasa of great understanding, king Dhritarashtra thought for a moment and then prepared to speak. He said, 'I ain greatly fortunate. Lucky am I in obtaining your favour. My life is crowned with success today, since this meeting has taken place between me and you all of great piety. To-day I shall attain to that highly happy end which is reserved for me, since, you ascetics who have penances for wealth, you who are equal to Brahma himself, I have succeeded in obtaining this meeting with you all. There is not the least doubt that this sight that I have obtained of you all has purged me of every sin. son O sinless ones, I have no longer any fear about my end in the next world. Full as I am of love for my children, I always remember them. My mind, however is always pained by the recollection of the various acts of wrong which my wicked of exceedingly evil understanding perpetrated. Having a sinful understanding, he always persecuted the innocent Pandavas. Alas, the whole Earth has been devastated by him, with her horses, elephants and men. Many great kings, rulers of various kingdoms, came for helping my son and succumbed to death. Alas, leaving their beloved father and wives and their very life-breaths, all those heroes have become guests of the king of the dead. What end, O twice-born one, has been attained by those men who have killed, for the sake of their friend, in battle? What end also has attained by my sons and grandsons who have fallen in the battle? My heart is always pained at the thought of my having brought about the destruction of the powerful Bhishma, the son of Shantanu, and of Drona, that foremost of Brahmanas, through my foolish and sinful son who was an injurer of his friends. Desirous of getting the sovereignty of the Earth, he caused the Kuru race, blazing with prosperity, to be annihilated. Thinking of all this, I burn day and night with grief.

BORI CE: 15-036-033

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्
न शान्तिमधिगच्छामि दुःखशोकसमाहतः
इति मे चिन्तयानस्य पितः शर्म न विद्यते

MN DUTT: 09-289-017

न शान्तिमधिगच्छापि दुःखशोकसमाहतः
इति मे चिन्तयानस्य पितः शान्तिन विद्यते

M. N. Dutt: Deeply afflicted with pain and grief, I am unable to get peace of mind. Indeed, O sire, thinking of all this, I have no peace of man.

Home | About | Back to Book 15 Contents | ← Chapter 35 | Chapter 37 →