Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 037

BORI CE: 15-037-001

वैशंपायन उवाच
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्
पुनर्नवीकृतः शोको गान्धार्या जनमेजय

MN DUTT: 09-289-018

वैशम्पायन उवाच तच्छुत्वा विविधं तस्य राजर्षेः परिदेवितम्
पुनर्नवीकृतः शोको गान्धार्या जनमेजय

M. N. Dutt: Hearing these lamentation expressed in various ways, of that royal sage, the grief, O Janamejaya of Gandhari, became fresh.

BORI CE: 15-037-002

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च
तासां च वरनारीणां वधूनां कौरवस्य ह

MN DUTT: 09-289-019

कुन्त्या दुपदपुत्र्याश्च सुभद्रायास्तथैव च
तासां च वरनारीणां वधूनां कौरवस्य हा

M. N. Dutt: The grief, also, of Kunti, of the daughter of Drupada, of Subhadra, and of the other members male and female, and the daughterin-law of the royal house of Kuru became equally green.

BORI CE: 15-037-003

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता

BORI CE: 15-037-004

षोडशेमानि वर्षाणि गतानि मुनिपुंगव
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो

MN DUTT: 09-289-020

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव
अस्य राज्ञो हतान् पुत्राशोचतो न शमो विभो

M. N. Dutt: Queen Gandhari, with bandaged eyes, joining her hands, addressed her father-in-law. Deeply afflicted with grief on account of the destruction of her sons, she said-O foremost of ascetics, this king has passed sixteen years grieving for the death of his sons and shorn of peace of mind.

BORI CE: 15-037-005

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने

MN DUTT: 09-289-021

पुत्रशोकसमाविष्टो निःश्वसन् ह्येष भूमिपः
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने

M. N. Dutt: Afflicted with grief on account of the destruction of his his children, this king Dhritarashtra, always breathes heavily, and never sleeps at night, O great Rishi.

BORI CE: 15-037-006

लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्

MN DUTT: 09-289-022

लोकानन्यान् समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्
किमु लोकान्तरगतान् राज्ञो दर्शयितुं सुतान्

M. N. Dutt: Through the power of your penances you are competent to create new worlds. What need I say then about showing this king his children who are now in the other world?

BORI CE: 15-037-007

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्
शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा

MN DUTT: 09-289-023

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्
शौचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा

M. N. Dutt: This Krishna, the daughter of Drupada, has lost all her kinsmen and children. Therefore, she who is the dearest of my daughters-in-law grieves greatly.

BORI CE: 15-037-008

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी
सौभद्रवधसंतप्ता भृशं शोचति भामिनी

MN DUTT: 09-289-024

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी
सौभद्रवधसंतप्ता भृशं शोचति भाविनी

M. N. Dutt: The sister of Krishna, viz., Subhadra of sweet words, burning with the loss of her son, grieves as deeply.

BORI CE: 15-037-009

इयं च भूरिश्रवसो भार्या परमदुःखिता
भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो

MN DUTT: 09-289-025

इयं च भूरिश्रवसो भार्या परमसम्मता
भर्तृव्यसनशोकार्ता भृशं शोचति भाविनी

M. N. Dutt: This lady who is respected by all, who is the wife of Bhurishravas, stricken with grief on account of the fate of her husband, always indulges in heart-rending lamentations.

BORI CE: 15-037-010

यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः
निहतः सोमदत्तश्च पित्रा सह महारणे

MN DUTT: 09-289-026

यस्यास्तुश्वशुरो धीमान् बाह्निकः स कुरूद्वहः
निहतः सोमदत्तश्च पित्रा सह महारणे

M. N. Dutt: Her father-in-law the intelligent Valhika of Kuru's race. Alas, Somadatta also was was killed, along with his father, in the great battle.

BORI CE: 15-037-011

श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे

MN DUTT: 09-289-027

श्रीमतोऽस्य महाबुद्धेः संग्रामेष्वपलायिनः
पुत्रस्य ते पुत्रशतं निहतं यद् रणाजिरे

M. N. Dutt: Alas, a hundred sons, heroes who never retreated from battle, belonging to this son of yours, this king of great intelligence and great prosperity, has been killed in battle.

BORI CE: 15-037-012

तस्य भार्याशतमिदं पुत्रशोकसमाहतम्
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च
तेनारम्भेण महता मामुपास्ते महामुने

MN DUTT: 09-289-028

तस्य भार्याशतमिदं दुःखशोकसमाहतम्
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च
तेनारम्भेण महता मामुपास्ते महामुने

M. N. Dutt: The hundred wives of those sons are all grieving and repeatedly increasing the grief of both the king and myself. O great ascetic, stricken by that great onslaught, they have gathered round me.

BORI CE: 15-037-013

ये च शूरा महात्मानः श्वशुरा मे महारथाः
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो

MN DUTT: 09-289-029

ये च शूरा महात्मानः श्वशुरा मे महारथाः
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो

M. N. Dutt: Alas, those great heroes, those great carwarriors, my father-in-law, Somadatta and others, alas, what end has been theirs, O powerful one.

BORI CE: 15-037-014

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः
कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव

MN DUTT: 09-289-030

तव प्रसादाद् भगवन् विशोकोऽयं महीपतिः
यथा स्याद् भविता चाहं कुन्ती चेयं वधूस्तव

M. N. Dutt: Through your favour, O holy one, that will take place for which this king, myself and this daughter-in-law of yours, viz., Kunti, shall all become freed from our grief.

BORI CE: 15-037-015

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम्

MN DUTT: 09-289-031

इत्युक्तवत्यां गान्धार्यो कुन्ती व्रतकृशानना
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंनिधम्

M. N. Dutt: After Gandhari had said so, Kunti, whose face had become waste through observance of many hard vows, began to think of her secretborn son gifted with solar effulgence.

BORI CE: 15-037-016

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः

MN DUTT: 09-289-032

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः
अपश्यद् दुःखितां देवीं मातरं सव्यसाचिनः

M. N. Dutt: The boon-giving Rishi Vyasa capable of both seeing and hearing what took place at a remote distance, saw that the royal mother of Arjuna was afflicted with grief.

BORI CE: 15-037-017

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्
तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते

MN DUTT: 09-289-033

तामुवाच ततो व्यासो यत् ते कार्यं विवक्षितम्
तद् ब्रूहि त्वं महाभागे यत् ते मनसि वर्तते

M. N. Dutt: To her Vyasa said, 'Tell me, O blessed one, what is in your mind. Tell me what you wish to say.'

BORI CE: 15-037-018

ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा
उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम्

MN DUTT: 09-289-034

श्वशुराय तत: कुन्ती प्रणम्य शिरसा तदा
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्

M. N. Dutt: At this, Kunti, bending her head to herfather-in-law, and overcome with bashfulness, said these words to him, recounting the past incidents of her life. To her Vyasa said, 'Tell me, O blessed one, what is in your mind. Tell me what you wish to say.'

Corresponding verse not found in BORI CE

MN DUTT: 09-289-035

श्वशुराय तत: कुन्ती प्रणम्य शिरसा तदा
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्

M. N. Dutt: At this, Kunti, bending her head to herfather-in-law, and overcome with bashfulness, said these words to him, recounting the past incidents of her life.

Home | About | Back to Book 15 Contents | ← Chapter 36 | Chapter 38 →