Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 038

BORI CE: 15-038-001

कुन्त्युवाच
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम

MN DUTT: 09-290-001

कुन्त्युवाच भगवश्वशुरो मेऽसि दैवतस्यापि दैवतम्
स मे देवातिदेवस्त्वं शृणु सत्या गिरं मम

M. N. Dutt: Kunti said O holy one, you are my father-in-law and, therefore, my deity of deities. You are my god of gods. Hear my words of truth.

BORI CE: 15-038-002

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्

BORI CE: 15-038-003

शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा
कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन

MN DUTT: 09-290-002

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः
भिक्षामुपातो भोक्तुं तमहं पर्यतोषयम्
शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा
कोपस्थानेष्वपि महत्स्वकुष्यन्न कदाचन

M. N. Dutt: A twice-born ascetic named Durvasas, who is full of anger, came to my father's house for begging alms. I succeeded in pleasing him by the purity of my conduct and of my minds as also by refusing to notice the many wrongs he did. I did not yield to anger although there was much in his conduct quite capable of exciting that passion.

BORI CE: 15-038-004

स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम्
अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः

MN DUTT: 09-290-003

स प्रीतो वरदो मेऽभूत् कृतकृत्यो महामुनिः
अवश्यं ते गृहीतव्यमिति मां सोऽब्रवीद् वचः

M. N. Dutt: Served with care, the great ascetic became highly pleased with me and disposed to grant me a boon. 'You must accept the boon I shall give,' were his words to me.

BORI CE: 15-038-005

ततः शापभयाद्विप्रमवोचं पुनरेव तम्
एवमस्त्विति च प्राह पुनरेव स मां द्विजः

BORI CE: 15-038-006

धर्मस्य जननी भद्रे भवित्री त्वं वरानने
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि

MN DUTT: 09-290-004

ततः शापभयाद् विप्रमवोचं पुनरेव तम्
एवमस्त्विति च प्राह पुनरेव स मे द्विजः
धर्मस्य जननी भद्रे भवित्री त्वं शुभानने
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि

M. N. Dutt: Fearing his curse, I answered him saying, 'So be it.' The Rishi once more said to me, '0 blessed damsel, O you of beautiful face, you will become the mother of Dharma. Those deities whom you will summon will obey you,

BORI CE: 15-038-007

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति

MN DUTT: 09-290-005

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्
न च सर्वास्ववस्थासु रमृतिर्मे विप्रणश्यति

M. N. Dutt: Having said these words, the twice-born one vanished away from my sight. I becamefilled with wonder. The Mantra, however, which the Rishi gave has lived in my memory at all times.

BORI CE: 15-038-008

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्
स्थिताहं बालभावेन तत्र दोषमबुध्यती

MN DUTT: 09-290-006

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवानिशम्

M. N. Dutt: One day, sitting with my chamber I saw the sun rising. Desiring to bring the maker of day before me, I recollected the words of the Rishi.

Corresponding verse not found in BORI CE

MN DUTT: 09-290-007

स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती
अथ देवः सहस्रांशुमत्समीपगतोऽभवत्

M. N. Dutt: Without any consciousness of the fault I committed, I called the deity from mere childishness. The deity, of a thousand rays, before me.

BORI CE: 15-038-009

अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्
द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च
तताप लोकानेकेन द्वितीयेनागमच्च माम्

MN DUTT: 09-290-008

द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च
तताप लोकानेकेन द्वितीयेनागमत् स माम्

M. N. Dutt: He divided himself in two parts. With one portion he was in the sky, and with the other he stood on the Earth before me. With one he hearted the worlds and with another he came to came me.

BORI CE: 15-038-010

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह
गम्यतामिति तं चाहं प्रणम्य शिरसावदम्

MN DUTT: 09-290-009

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह
गम्यतामिति तं चाहं प्रणम्य शिरसाऽवदम्

M. N. Dutt: He told me, while I was trembling at his sight, these words:-Do you ask a boon of me.' Bowing to him with my head I asked him to leave me.

BORI CE: 15-038-011

स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम्
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव

MN DUTT: 09-290-010

स मामुवाच तिग्मांशुवृथाऽऽह्वानं न मे क्षमम्
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव

M. N. Dutt: He replied to me, saying, 'I cannot bear the idea of coming to you fruitlessly, I shall consume you as also that Brahmana who gave you the Mantra as a boon.

BORI CE: 15-038-012

तमहं रक्षती विप्रं शापादनपराधिनम्
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम्

MN DUTT: 09-290-011

तमहं रक्षती विप्रं शापादनपकारिणम्
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्

M. N. Dutt: I wished to protect, from Surya's curse, the Brahmana who had done no evil. I, therefore, said, 'Let me have a son like you, O god.'

BORI CE: 15-038-013

ततो मां तेजसाविश्य मोहयित्वा च भानुमान्
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्

MN DUTT: 09-290-012

ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान्
उवाच भविता पुत्रस्तवेत्यभ्यगमद् दिवम्

M. N. Dutt: The deity o. thousand rays then entered me with his energy and stupefied me completely. He then said to me, 'You will have a son, and then returned to the firmament.

BORI CE: 15-038-014

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्

MN DUTT: 09-290-013

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्

M. N. Dutt: I continued to live in the inner apartments and desirous of saving the honour of my father, I cast into the waters my infant son named Karna who thus came into the world secretly.

BORI CE: 15-038-015

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु
कन्याहमभवं विप्र यथा प्राह स मामृषिः

MN DUTT: 09-290-014

नूनं तस्येव देवस्य प्रसादात् पुनरेव तु
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः

M. N. Dutt: Forsooth, through the grace of that god, I once more became a virgin, Otwice-born one, even as the Rishi Durvasas he said to me.

BORI CE: 15-038-016

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः
तन्मां दहति विप्रर्षे यथा सुविदितं तव

MN DUTT: 09-290-015

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः
तन्मां दहति विप्रर्षे यथा सुविदितं तव

M. N. Dutt: Foolish that I am, although he knew me for his mother when he grew up, yet I did not try to acknowledge him. This burns me, O Rishi, as is well-known to you.

BORI CE: 15-038-017

यदि पापमपापं वा तदेतद्विवृतं मया
तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि

MN DUTT: 09-290-016

यदि पापमपापं वा तवैतद् विवृतं मया
तन्मे दहन्तं भगवन् व्यपनेतुं त्वमर्हसि

M. N. Dutt: Whether it is sinful or not so, I have told you the truth. You should. O holy one, satisfy the craving I feel for seeing that son of mine.

BORI CE: 15-038-018

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ
तं चायं लभतां काममद्यैव मुनिसत्तम

MN DUTT: 09-290-017

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ
तं चायं लभतां काममद्यैव मुनिसत्तम

M. N. Dutt: O foremost of ascetics, let this king also, O sinless one, obtain the fruition today of that desire of his which he cherishes in his bosom and which has become known to you.'

BORI CE: 15-038-019

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः
साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम्

MN DUTT: 09-290-018

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः
साधु सर्वमिदं भाव्यमेवमेतद् यथाऽऽत्य माम्

M. N. Dutt: are Thus addressed by Kunti, Vyasa, that foremost of all persons, said to her in reply, "Blessed be you, all that you have said to me will happen.

BORI CE: 15-038-020

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै

MN DUTT: 09-290-019

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि
देवाश्चैश्चर्यवन्तो वै शरीराण्याविशन्ति वै

M. N. Dutt: You are not a biame at all. You were restored to virginity. The deities are possessed of (Yoga) power. They are able enter human bodies.

BORI CE: 15-038-021

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा

MN DUTT: 09-290-020

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये
वाचा दृष्ट्या तथा स्पर्शात् संघर्षेणेति पञ्चधा

M. N. Dutt: There many deities. They beget (offspring) by thought alone. By word, by sight, by touch, and by sexual union, also, they beget children. These are the five methods.

BORI CE: 15-038-022

मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते
इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः

MN DUTT: 09-290-021

मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः

M. N. Dutt: You belong to the order of humanity. You have no fault. Know this, O Kunti! Let the fever of your heart be removed.

BORI CE: 15-038-023

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्

MN DUTT: 09-290-022

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्

M. N. Dutt: Everything is becoming for those who are mighty. Everything is pure for those that are mighty. Everything is meritorious for those that are mighty. Everything is their own for those who are mighty.

Home | About | Back to Book 15 Contents | ← Chapter 37 | Chapter 39 →