Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 039

BORI CE: 15-039-001

व्यास उवाच
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव

MN DUTT: 09-291-001

व्यास उवाच भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सखींस्तथा
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव

M. N. Dutt: Vyasa said Blessed be you, O Gandhari, you shall see your sons and brothers and friends and kinsmen along with your sires this night like men risen from sleep.

BORI CE: 15-039-002

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च

MN DUTT: 09-291-002

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी
द्रौपदी पञ्च पुत्रांश्च पितॄन् भ्रातूंस्तथैव च

M. N. Dutt: Kunti also shall see Karna, and she of Yadu's race shall see her son Abhimanyu. Draupadi shall see her five sons, her fathers and her brothers also.

BORI CE: 15-039-003

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम
यथास्मि चोदितो राज्ञा भवत्या पृथयैव च

MN DUTT: 09-291-003

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम
यदास्मि चोदितो राज्ञा भवत्या पृथयैव च

M. N. Dutt: Even before you had asked me, this was the thought in my mind. I entertained this purpose when I was urged to that effect by the king, by you, O Gandhari, and by Kunti:

BORI CE: 15-039-004

न ते शोच्या महात्मानः सर्व एव नरर्षभाः
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः

MN DUTT: 09-291-004

न ते शोच्या महात्मानः सर्व एव नरर्षभाः
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः

M. N. Dutt: You should not grieve for those foremost of men. They met with death on account of their devotion to the practices of Kshatriyas.

BORI CE: 15-039-005

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते
अवतेरुस्ततः सर्वे देवभागैर्महीतलम्

MN DUTT: 09-291-005

भवितव्यमवश्यं तत् सुरकार्यमनिन्दिते
अवतेरुस्ततः सर्वे देवभागा महीतलम्

M. N. Dutt: O faultless one, the work of the gods could not but be done. It was for accomplishing that object that those heroes came down on earth. They were all portions f the celestials.

BORI CE: 15-039-006

गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च

BORI CE: 15-039-007

देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे

MN DUTT: 09-291-006

गन्धर्वाप्सरसश्चैव पिशाचा गुह्मराक्षसाः
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे

M. N. Dutt: Gandharvas, Apsaras, Pishachas, Guhyakas and Rakshasas, many pure persons, many individuals crowned with (of penances), celestial Rishis, deities ad Danavas, and heavenly Rishis of spotless character, met with death on the battle field of Kurukshetra.

BORI CE: 15-039-008

गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव

MN DUTT: 09-291-007

गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः
स एव मानुषे लोके धृतराष्ट्र: पतिस्तव

M. N. Dutt: It is heard that he who was the intelligent kings of the Gandharvas and named Dhritarashtra, took birth in the world of men as your lord Dhritarashtra,

BORI CE: 15-039-009

पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम्
धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः

MN DUTT: 09-291-008

पाण्डुं मरुद्गणाद् विद्धि विशिष्टतममच्युतम्
धर्मस्यांशोऽभवत् क्षत्ता राजा चैव युधिष्ठिरः

M. N. Dutt: success Know that Pandu of unfading glory and distinguished above all others, originated from the Maruts, Kshatta and Yudhishthira are both portions of the deity of Virtue.

BORI CE: 15-039-010

कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने

MN DUTT: 09-291-009

कलिं दुर्योधनं विद्धि शकुनि द्वापरं तथा
दुःशासनादीन् विद्धि त्वं राक्षसाशुभदर्शने

M. N. Dutt: Know that Duryodhana was Kali, and Shakuni was Dvapara. O you of good features, know that Dushasana and others were all Rakshasas.

BORI CE: 15-039-011

मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्
विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम्
नारायणं हृषीकेशमश्विनौ यमजावुभौ

MN DUTT: 09-291-010

मरुद्गणाद् भीमसेनं बलवन्तमरिंदमम्
विद्धि त्वं तु नरमृषिमिमं पार्थं धनञ्जयम्

M. N. Dutt: Bhimasena of great power that chastiser of enemies, is from the Maruts. Know that this Dhananjaya, the son of Pritha, is the ancient Rishi Nara.

BORI CE: 15-039-012

द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम्
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने
यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-039-013

यश्च पाण्डवदायादो हतः षड्भिर्महारथैः
स सोम इह सौभद्रो योगादेवाभवद्द्विधा

MN DUTT: 09-291-011

नारायणं हृषीकेशमश्विनौ यमजौ तथा
यः स वैरार्थमुद्भूतः संघर्षजननस्तथा
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने
यश्च पाण्डवदायादो हतः षड्भिर्महारथैः
स सोम इह सोभद्रो योगादेवाभवद् द्विधा
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम्
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने

M. N. Dutt: Hrishikesha is Narayana, and the wins are the Ashvins. That foremost of heat-giving ones, viz., Surya, having divided his body in two parts continued with one portion to give heat to the worlds and with another to live as Karna. He who was born as the son of Arjuna, that gladdener of all, that heir of the properties of the Pandavas, who was killed by six carwarriors (fighting together) was Soma. He was of born Subhadra. Through Yoga power he had divided himself in two parts.

BORI CE: 15-039-014

द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्

MN DUTT: 09-291-012

द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात्
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्

M. N. Dutt: Dhrishtadyumna who originated with Draupadi from the sacrificial fire, was an auspicious portion of the deity of fire, Shikhandin was a Rakshasa.

BORI CE: 15-039-015

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्

MN DUTT: 09-291-013

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्

M. N. Dutt: Know that Drona was a portion of Brihaspati, and that Drona's son is born of a portion of Rudra. Know that Ganga's son Bhishma was one of the Vasus who became born as a men.

BORI CE: 15-039-016

एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने

MN DUTT: 09-291-014

एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने

M. N. Dutt: Thus, O you of great wisdom, the deities had taken birth as human beings, and after having accomplished their purposes have returned to the celestial region.

BORI CE: 15-039-017

यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम्
तदद्य व्यपनेष्यामि परलोककृताद्भयात्

MN DUTT: 09-291-015

यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्
तदद्य व्यपनेष्यामि परलोककृताद् भयात्

M. N. Dutt: I shall today, dispel that sorrow which is in the hearts of you all, about the return of these to the other world.

BORI CE: 15-039-018

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे

MN DUTT: 09-291-016

सर्वे भवन्तो गच्छन्तु नदीं भागीरथी प्रति
तत्र द्रक्ष्यथ तान् सर्वान् ये हतास्तत्र संयुगे

M. N. Dutt: Do you all go towards the Bhagirathi. You will then see all those who have been killed on the field of battle.

BORI CE: 15-039-019

वैशंपायन उवाच
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा
महता सिंहनादेन गङ्गामभिमुखो ययौ

MN DUTT: 09-291-017

वैशम्पायन उवाच इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा
महता सिंहनादेन गङ्गामभिमुखो ययौ

M. N. Dutt: Vaishampayana said. All the persons there present having heard the words of Vyasa, raised a loud leonine shout and then went towards the Bhagirathi.

BORI CE: 15-039-020

धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः

MN DUTT: 09-291-018

धृतराष्ट्राश्च सामात्यः प्रययौ सह पाण्डवैः
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः

M. N. Dutt: Dhritarashtra with all is ministers and the Pandavas, as also with all those foremost of Rishis and Gandharvas who had come there, started as directed.

BORI CE: 15-039-021

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्

MN DUTT: 09-291-019

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः
निवासमकरोत् सर्वो यथाप्रीति यथासुखम्

M. N. Dutt: Arrived at the banks of Ganga, that sea of men look up their abode as pleased them.

BORI CE: 15-039-022

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः

MN DUTT: 09-291-020

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः
निवासमकरोद् धीमान् सस्त्रीवृद्धपुरःसरः

M. N. Dutt: The endued with great intelligence, with the Pandavas, took up his abode in desirable spot, along with the ladies and the aged ones of his household.

BORI CE: 15-039-023

जगाम तदहश्चापि तेषां वर्षशतं यथा
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्

MN DUTT: 09-291-021

जगाम तदहश्चापि तेषां वर्षशतं यथा
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान् नृपान्

M. N. Dutt: They passed that day as if it were a whole year, waiting for the approach of the might when they would see the deceased princes.

BORI CE: 15-039-024

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्

MN DUTT: 09-291-022

अथ पुण्यं गिरिवरमस्तमभ्यगमद् रविः
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्

M. N. Dutt: The Sun then reached the sacred mountain in the west and all those persons, having bathed in the sacred river finished their evening rites.

Home | About | Back to Book 15 Contents | ← Chapter 38 | Chapter 40 →