Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 040

BORI CE: 15-040-001

वैशंपायन उवाच
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः

MN DUTT: 09-292-001

वैशम्पायन उवाच ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः
व्यासमभ्यगमन् सर्वे ये तत्रासन् समागताः

M. N. Dutt: Vaishampayana said When night came, all those persons, having finished their evening rites, approached Vyasa.

BORI CE: 15-040-002

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्

MN DUTT: 09-292-002

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा
शुचिरेकमना सार्धमृषिभिस्तैरुपाविशत्

M. N. Dutt: Dhritarashtra, with purified body and with mind solely directed towards it, sat there with the Pandavas and the Rishis in his company.

BORI CE: 15-040-003

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्
पौरजानपदश्चापि जनः सर्वो यथावयः

MN DUTT: 09-292-003

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्
पौरजानपदश्चापि जनः सर्वो यथावयः

M. N. Dutt: The royal ladies sat with Gandhari in a secluded spot. All the citizens and the inhabitants of the provinces ranged themselves according to their years.

BORI CE: 15-040-004

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्
अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः

BORI CE: 15-040-005

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः
राजानश्च महाभागा नानादेशनिवासिनः

MN DUTT: 09-292-004

ततो व्यास महातेजः पुण्यं भागीरथीजलम्
अवगाह्याजुहावाथ सर्वान् लोकान् महामुनिः
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः
राजानश्च महाभागा नानादेशनिवासिनः

M. N. Dutt: Then the great ascetic, Vyasa, of great energy, bathing in the sacred waters of the Bhagirathi, summoned all the deceased warriors, viz., those who had fought on the side of the Pandavas, those who had fought for the Kauravas, including highly blessed kings belonging to the various kingdoms.

BORI CE: 15-040-006

ततः सुतुमुलः शब्दो जलान्तर्जनमेजय
प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः

MN DUTT: 09-292-005

ततः सुतुमुल: शब्दो जलान्ते जनमेजय
प्रादुरासीद् यथापूर्वे कुरुपाण्डवसेनयोः

M. N. Dutt: At this, Janamejaya, a deafening uproar was heard to arise from within the waters, resembling that which had formerly been heard of the armies of the Kurus and the Pandavas.

BORI CE: 15-040-007

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः

MN DUTT: 09-292-006

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः
ससैन्याः सलिलात् तस्मात् समुत्तस्थुः सहस्रशः

M. N. Dutt: Then those kings, headed by Bhishma and Drona, with all their armies, arose by thousands from the waters of the Bhagirathi.

BORI CE: 15-040-008

विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः

MN DUTT: 09-292-007

विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः

M. N. Dutt: There were Virata and Drupada, with their sons and forces. There were the sons of Draupadi and the son of Subhadra, and Rakshasa Ghatotkacha.

BORI CE: 15-040-009

कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः
दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः

MN DUTT: 09-292-008

कर्णदुर्योधनौ चैव शकुनिश्च महारथः
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः

M. N. Dutt: There were Karna, Duryodhana, and the powerful car-warrior Shakuni, and the other children, possessed of great strength, of Dhritarashtra, headed by Dushasana.

BORI CE: 15-040-010

जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः

MN DUTT: 09-292-009

जारासंधिभगदत्तो जलसंधश्च वीर्यवान्
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः

M. N. Dutt: There the of Jarasandha, Bhagadatta, Jarasandha Jarasandha of great energy, Bhurishravas, Shala, Shalya and Vrishasena with his younger brother.

BORI CE: 15-040-011

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः

MN DUTT: 09-292-010

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः

M. N. Dutt: There were prince Lakshamana, and the son of Dhristadyumna, and all the children of Sikhandin, and Dhrishtaketu with his younger brother. were son

BORI CE: 15-040-012

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः
बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः

MN DUTT: 09-292-011

अचलो वृषकश्चैव राक्षसश्चाष्यलायुधः
बाह्निकः सोमदत्तश्च चेकितानश्च पार्थिवः

M. N. Dutt: There were Achala, Vrishaka, the Rakshasa Alyudha, Valhika, Somadatta, and the king Chekitana.

BORI CE: 15-040-013

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः

MN DUTT: 09-292-012

एते चान्ये च बहवो बहुत्वाद् ये न कीर्तिताः
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः

M. N. Dutt: These and innumerable others appeared on that occasion. All of the rose from the waters of the Bhagirathi with shining bodies.

BORI CE: 15-040-014

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः

MN DUTT: 09-292-013

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः

M. N. Dutt: Those kings appeared, each clad in that dress and equipped with that standard and that vehicle which he had while fighting on the field.

BORI CE: 15-040-015

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः
निर्वैरा निरहंकारा विगतक्रोधमन्यवः

MN DUTT: 09-292-014

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः

M. N. Dutt: All of them were dressed in celestial vestments and all had brilliant earning. They were free from all animosity and pride and divested of anger and jealousy.

BORI CE: 15-040-016

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः

MN DUTT: 09-292-015

गन्धर्वैरुपगीयन्तः स्तूयमानाच वन्दिभिः
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः

M. N. Dutt: Gandharvas sang their praises, and bards waited on them, chanting then deeds, Robed with celestial raiment's and wearing celestial garlands, each of them was waited upon by bands of Apsaras.

BORI CE: 15-040-017

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्

MN DUTT: 09-292-016

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात् तपोबलात्

M. N. Dutt: At that time, through the power of his penances, the great ascetic, the of Satyavati, gratified with Dhritarasthra, gave him celestial vision.

BORI CE: 15-040-018

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः

MN DUTT: 09-292-017

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी
ददर्श पुत्रांस्तान् सर्वान् ये चान्येऽपि मृधे हताः

M. N. Dutt: Gifted with celestial knowledge and strength, the illustrious Gandhari beheld all her children as also all those who had been killed in battle. son

BORI CE: 15-040-019

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम्
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः

MN DUTT: 09-292-018

तदद्युतमचिन्त्यं च सुमहल्लोमहर्षणम्
विस्मितः स जन: सर्वो ददर्शानिमिषेक्षणः

M. N. Dutt: All persons assembled there saw with steadfast gaze and hearts filled with wonder that amazing and inconceivable scene which made the hairs stand erect.

BORI CE: 15-040-020

तदुत्सवमदोदग्रं हृष्टनारीनराकुलम्
ददृशे बलमायान्तं चित्रं पटगतं यथा

MN DUTT: 09-292-019

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा

M. N. Dutt: It looked like a high carnival of pleased men and women. That wondrous scene looked like a picture painted on the canvass.

BORI CE: 15-040-021

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः

MN DUTT: 09-292-020

धृतराष्ट्रस्तु तान् सर्वान् पश्यन् दिव्येन् चक्षुषा
मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः

M. N. Dutt: Dhritarashtra seeing all those heroes with their celestial vision obtained through the favour of that sage, became full of joy, O chief of Bharata's race.

Corresponding verse not found in BORI CE

MN DUTT: 09-292-021

तदद्युतमचिन्त्यं च सुमहल्लोमहर्षणम्
विस्मितः स जन: सर्वो ददर्शानिमिषेक्षणः

M. N. Dutt: All persons assembled there saw with steadfast gaze and hearts filled with wonder that amazing and inconceivable scene which made the hairs stand erect.

Corresponding verse not found in BORI CE

MN DUTT: 09-292-022

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा

M. N. Dutt: It looked like a high carnival of pleased men and women. That wondrous scene looked like a picture painted on the canvass.

Corresponding verse not found in BORI CE

MN DUTT: 09-292-023

धृतराष्ट्रस्तु तान् सर्वान् पश्यन् दिव्येन् चक्षुषा
मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः

M. N. Dutt: Dhritarashtra seeing all those heroes with their celestial vision obtained through the favour of that sage, became full of joy, O chief of Bharata's race.

Home | About | Back to Book 15 Contents | ← Chapter 39 | Chapter 41 →