Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 041

BORI CE: 15-041-001

वैशंपायन उवाच
ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम्
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः

BORI CE: 15-041-002

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्
संप्रीतमनसः सर्वे देवलोक इवामराः

MN DUTT: 09-293-001

वैशम्पायन उवाच ततस्ते पुरुषश्रेष्ठाः समाजग्मुः परस्परम्
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः
विधि परममास्थाय ब्रह्मर्षिविहितं शुभम्
संहृष्टमनसः सर्वे देवलोके इवामराः

M. N. Dutt: Vaishampayana said Then those foremost of men, shorn of anger and jealousy and purged of every sin, met with another, according to those high and auspicious ordinances which have been laid down by regenerate Rishis. All of them were happy of hearts and looked like celestials moving in celestial regions.

BORI CE: 15-041-003

पुत्रः पित्रा च मात्रा च भार्या च पतिना सह
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः

MN DUTT: 09-293-002

पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह
भ्रात्रा भ्राता सखा चैव सख्या राजन् समागताः

M. N. Dutt: Son met with father or mother, wives with husbands, brother with brother, and friend with friend, O king.

BORI CE: 15-041-004

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च
संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः

MN DUTT: 09-293-003

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च
सम्प्रहर्षात् समाजग्मुर्दोपदेयांश्च सर्वशः

M. N. Dutt: The Pandavas full of joy, inet with the powerful bowman Karna as also with the son of Subhadra, and the children of Draupadi.

BORI CE: 15-041-005

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन्

MN DUTT: 09-293-004

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः
समेत्य पृथिवीपाल सौहृद्ये च स्थिता भवन

M. N. Dutt: With pleased hearts the son of Pandu approached Karna, O king, and became reconciled with him.

BORI CE: 15-041-006

ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-293-005

परस्परं समागम्य योधास्ते भरतर्षभ
मुनेः प्रसादात् ते ह्येवं क्षत्रिया नष्टमन्यवः

M. N. Dutt: All those warriors, O chief of Bharata's race, meeting with one another through the favour of the great ascetic, became reconciled with one another.

BORI CE: 15-041-007

एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः

BORI CE: 15-041-008

तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा

MN DUTT: 09-293-006

असौहृदं परित्यज्य सौहदे पर्यवस्थिताः एवं समागताः सर्वे गुरुभिर्बान्धवैः सह
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः
तां रात्रिमखिलामेवं विहत्य प्रीतमानसाः

MN DUTT: 09-293-007

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा
नात्र शोको भयं त्रासो नारति यशोऽभवत्

परस्परं समागम्य योधानां भरतर्षभ
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्
एकां रात्रि विहृत्यैव ते वीरास्ताश्च योषितः
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्
ततो विसर्जयामास लोकांस्तान् मुनिपुङ्गवः

M. N. Dutt: Renouncing all unfriendliness, they became established on amity and peace. It was thus that all those foremost of men, viz., the Kauravas and other kinsmen of theirs as also with their children. They passed in great happiness the whole of that night. Indeed, the Kshatriya warriors, on account of the happiness they experienced, considered that place as Heaven itself. There was no grief, no fear, ne suspicion, no discontent, no reproach in that region, as those warriors, O king, met with one another on that night, Meeting with their sires and brothers and husbands and sars. the Indias ........ grief and felt great joy. Having sported with one another thus for one night, those heroes and those ladies, embracing one another taking one another's leave, came back to the places they had come from. Indeed, that foremost of ascetics dismissed that collection of warriors.

BORI CE: 15-041-009

नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्
परस्परं समागम्य योधानां भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-041-010

समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्

BORI CE: 15-041-011

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्

BORI CE: 15-041-012

ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्

BORI CE: 15-041-013

अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम्
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे

BORI CE: 15-041-014

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्

BORI CE: 15-041-015

तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्

BORI CE: 15-041-016

विचित्रगतयः सर्वे या अवाप्यामरैः सह
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः

BORI CE: 15-041-017

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः

BORI CE: 15-041-018

या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः

BORI CE: 15-041-019

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्

MN DUTT: 09-293-007

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा
नात्र शोको भयं त्रासो नारति यशोऽभवत्

परस्परं समागम्य योधानां भरतर्षभ
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्
एकां रात्रि विहृत्यैव ते वीरास्ताश्च योषितः
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्
ततो विसर्जयामास लोकांस्तान् मुनिपुङ्गवः

MN DUTT: 09-293-008

क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्
अवगाह्य महात्मानः पुण्यां भागीरथी नदीम्
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे
देवलोकं ययुः केचित् केचिद् ब्रह्मसदस्तथा
केचिच्च वारुणं लोकं केचित् कौबेरमाप्नुवन्
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः

MN DUTT: 09-293-009

राक्षसानां पिशाचानां केचिच्चाप्युत्तरान् कुरून्
विचित्रगतयः सर्वे यानवाप्यामरैः सह

MN DUTT: 09-293-010

आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः
धर्मशीलो महातेजाः कुरूणां हितकृत् तथा
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः
या याः पतिकृतान् लोका निच्छन्ति परमस्त्रियः
ता जाह्नवीजलं क्षिप्रं मवगाहन्त्वतन्द्रिताः
ततस्तस्य वचः श्रुत्वा श्रदधाना वराङ्गनाः
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्

M. N. Dutt: Indeed, the Kshatriya warriors, on account of the happiness they experienced, considered that place as Heaven itself. There was no grief, no fear, ne suspicion, no discontent, no reproach in that region, as those warriors, O king, met with one another on that night, Meeting with their sires and brothers and husbands and sars. the Indias ........ grief and felt great joy. Having sported with one another thus for one night, those heroes and those ladies, embracing one another taking one another's leave, came back to the places they had come from. Indeed, that foremost of ascetics dismissed that collection of warriors. Within the twinkling of an eye that large crowd disappeared in the very sight of all those persons. Those great persons, plunging into the sacred river Bhagirathi, proceeded, with their cars and standards, to their respective abodes. Some went to the regions of the gods, some to the region of Brahman, some to the region of Varuna, and some to the region of Kubera. Some among those kings went to the region of Surya. Amongst the Rakshasas and Pishachas, some proceeded to the country of the UttaraKurus. Others, moving delightfully, went in the company of the celestials. Thus did all those great persons disappear with their vehicles and animals and with all their followers. After all of them had departed, the great sage, who was standing in the waters of the sacred rivers, viz., Vyasa of great virtue and energy, that benefactor of the Kurus, then addressed those Kshatriya ladies who had become windows, and said these words, 'Let those amongst these foremost of women who are desirous of attaining to the regions acquired by their husbands cast away all idleness and quickly plunge into the sacred Bhagirathi. Hearing these words of his, those foremost ladies, placing faith in them, took the permission of their father-in-law and then plunged into the waters of the Bhagirathi.

BORI CE: 15-041-020

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह
समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते

MN DUTT: 09-293-011

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह
समाजग्मुस्तदा साध्व्यः सर्वा एव विशाम्पते

M. N. Dutt: Freed from human bodies, those chaste ladies then went, O king, with their husbands to the regions acquired by the latter.

BORI CE: 15-041-021

एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्

MN DUTT: 09-293-012

एवं क्रमेण सर्वास्ताः शीलवत्यः पतिव्रताः
प्रविश्य क्षत्रिया मुक्ता जग्मुर्भर्तृसलोकताम्

M. N. Dutt: Thus, those ladies of various conduct, devoted to their husbands, entering the waters of the Bhagirathi, became freed from their mortal bodies and attained to the companionship of their husbands in the regions acquired by them.

BORI CE: 15-041-022

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः
दिव्यमाल्याम्बरधरा यथासां पतयस्तथा

MN DUTT: 09-293-013

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः
दिव्यमाल्याम्बरधरा यथाऽऽसां पतयस्तथा

M. N. Dutt: Possessed of celestiai forms, and adorned with celestial ornaments, and wearing celestial garments and garlands hey proceeded to those regions where their husbands were living.

BORI CE: 15-041-023

ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे

MN DUTT: 09-293-014

ताः शीलगुणसम्पन्ना विमानस्था गतक्लमाः
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे

M. N. Dutt: Endued with excellent conduct and many virtues, their anxieties all removed, they were seen to ride on excellent cars, and gifted with every accomplishment, they found those regions of felicity which were theirs by right.

BORI CE: 15-041-024

यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः

MN DUTT: 09-293-015

यस्य यस्य तु यः कामस्तस्मिन् काले बभूव ह
तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः

M. N. Dutt: Devoted to the duties of piety, Vyasa, at that time, becoming a giver of boons, granted to all the men there collected the fruition of the desires they respectively cherished.

BORI CE: 15-041-025

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः
जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि

MN DUTT: 09-293-016

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः
जहषुर्मुदिताश्चासन् नानादेशगता अपि

M. N. Dutt: People of various kingdoms hearing of this meeting between the hallowed dead and living human beings, became highly pleased.

BORI CE: 15-041-026

प्रियैः समागमं तेषां य इमं शृणुयान्नरः
प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह

MN DUTT: 09-293-017

प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः

M. N. Dutt: That man who duly listens to this discourse meets with everything that is dear to him. Indeed, he obtains all agreeable objects both in this world and in the next.

BORI CE: 15-041-027

इष्टबान्धवसंयोगमनायासमनामयम्
य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-041-028

स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत
अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-293-018

इष्टबान्धवसंयोगमनायासमनामयम्
यश्चैतच्छावयेद् विद्वान् विदुषो धर्मवित्तमः
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत

M. N. Dutt: That man of learning and science that foremost of pious persons, who recites this narrative for the hearing of others wins great fame here and an auspicious end hereafter, as also a union with kinsmen and all desirable objects. Such a man has not to work hard for his maintenance and meets with all sorts of auspicious objects in life. These are the rewards reaped by a person who gifted with devotion to Vedic studies and with penances, recites this narrative in the hearing of others.

Corresponding verse not found in BORI CE

MN DUTT: 09-293-019

साध्वाचारा दमोपेता दाननिषूतकल्मषाः
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः
श्रुत्वाऽऽश्चर्यमिदं पर्व हवाप्स्यन्ति परां गतिम्

M. N. Dutt: Those persons who endued with good conduct, devoted to self-control, purged of all sins by the gifts they make, endued with sincerity, having tranquil souls, freed from falsehood and the desire of injuring others, adorned with faith, belief in the scriptures, and intelligence, listen to this wonderful book, surely attain to the highest end hereafter.

Home | About | Back to Book 15 Contents | ← Chapter 40 | Chapter 42 →