Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 042

BORI CE: 15-042-001

सूत उवाच
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः
पितामहानां सर्वेषां गमनागमनं तदा

MN DUTT: 09-294-001

सौतिरुवाच एतच्छुत्वा नृपो विद्वान् हृष्टोऽभूज्जनमेजयः
पितामहानां सर्वेषां गमनागमनं तदा

M. N. Dutt: Santi said Hearing this story of the reappearance and departure of his forefathers, the highly intelligent king Janamejaya became greatly pleased.

BORI CE: 15-042-002

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्

MN DUTT: 09-294-002

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्

M. N. Dutt: Filled with joy, he once more asked Vaishampayana the subject of the reappearance of dead men, saying of the reappearance of dead men, saying-How is it possible for persons whose bodies have been destroyed to reappear in those very forms?

BORI CE: 15-042-003

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्

MN DUTT: 09-294-003

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्

M. N. Dutt: Thus asked, that foremost of twice-born persons, viz., the disciple of Vyasa, that first of speakers, possessed of great energy, thus answered Janamejaya.

BORI CE: 15-042-004

अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः
कर्मजानि शरीराणि तथैवाकृतयो नृप

MN DUTT: 09-294-004

वैशम्पायन उवाच अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः
कर्मजानि शरीराणि तथैवाकृतयो नृप

M. N. Dutt: This is certain, viz., that acts are never destroyed. Bodies, o king, are born of acts; so also are features.

BORI CE: 15-042-005

महाभूतानि नित्यानि भूताधिपतिसंश्रयात्
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्

MN DUTT: 09-294-005

महाभूतानि नित्यानि भूताधिपतिसंश्रयात्
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्

M. N. Dutt: The great primal elements are eternal on account of the union with them of the Lord of all beings. They exist with what is eternal. Accordingly, they have no destruction when the non-eternal are destroyed.

BORI CE: 15-042-006

अनाशाय कृतं कर्म तस्य चेष्टः फलागमः
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते

MN DUTT: 09-294-006

अनायासकृतं कर्म सत्यः श्रेष्ठः फलागमः
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते

M. N. Dutt: Acts done without exertion are true, and foremost, and yield real fruit. The soul, united, however, with such acts as require exertion for their performance, enjoys pleasure and pain.

BORI CE: 15-042-007

अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-294-007

अविनाश्यस्तथायुक्तः श्रेत्रज्ञ इति निश्चयः
भूतानामात्मको भावो यथासौ न वियुज्यते

M. N. Dutt: Though united so, yet it is a certain internee that the soul is never modified by them, like the reflection of creatures in a mirror. It is never destroyed.

BORI CE: 15-042-008

यावन्न क्षीयते कर्म तावदस्य स्वरूपता
संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति

MN DUTT: 09-294-008

यावन्न क्षीयते कर्म तावत् तस्य स्वरूपता
क्षीणकर्मा नरो लोके रूपान्यत्वं नियच्छति

M. N. Dutt: As long as one's deeds are not exhausted (by enjoyment or endurance of their fruits good and bad), so long does he consider the body to be his ownself. The man, however, whose acts have been exhausted, without considering body to be self, takes the self to be something otherwise.

BORI CE: 15-042-009

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्

MN DUTT: 09-294-009

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्

M. N. Dutt: Various existent objects, attaining to a body, become united as one. Those very objects become eternal to men of knowledge who understand the difference.

BORI CE: 15-042-010

अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः

MN DUTT: 09-294-010

अश्वमेधे श्रुतिश्चयमश्वसंज्ञपनं प्रति
लोकान्तरगता नित्यं प्राणा नित्यं शरीरिणाम्

M. N. Dutt: In the Horse-Sacrifice, this Shruti is heard in the matter of the killing of the horse. The certain possessions of embodied creatures, viz., their vital airs (and the senses, etc.) exist eternally even when they are borne to the other world.

BORI CE: 15-042-011

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे

MN DUTT: 09-294-011

अहं हितं वदाम्येतत् प्रियं चेत् तव पार्थिव
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे

M. N. Dutt: I shall, you what is beneficial, if it be agreeable to you, O king. You have while employed in our sacrifices, heard of the celestial paths.

BORI CE: 15-042-012

सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव
यदा समन्विता देवाः पशूनां गमनेश्वराः
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते

MN DUTT: 09-294-012

आहृतो यत्र यज्ञस्ते तत्र देवा हितास्तव
यदा समन्विता देवाः पशूनां गमनेश्वराः

M. N. Dutt: When preparations were made for any sacrifice of yours, the celestials became beneficially inclined to you. When, indeed, the celestials were thus disposed and came to your sacrifice, they were lords in the matter of the passage.

Corresponding verse not found in BORI CE

MN DUTT: 09-294-013

गतिमन्तश्च तेनेष्टा नान्ये नित्या भवन्त्युत
नित्येऽस्मिन् पञ्चके वर्गे नित्ये चात्मनि पूरुषः

M. N. Dutt: Therefore, the eternal ones (viz., Jivas), by adoring the deities in sacrifices, succeed in attaining to excellent ends. When the five primal elements are eternal, when he soul also is eternal, he called Purusha is equally so.

BORI CE: 15-042-013

नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः
अस्य नानासमायोगं यः पश्यति वृथामतिः
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः

MN DUTT: 09-294-014

अस्य नानासमायोगं यः पश्यति वृथामतिः
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः

M. N. Dutt: When such is the case he who sees a creature as disposed to take various forms, is considered as having an erroneous understanding. He who indulges in too much grief at separation, is, I think, a foolish person.

BORI CE: 15-042-014

वियोगे दोषदर्शी यः संयोगमिह वर्जयेत्
असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम्

MN DUTT: 09-294-015

वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्
असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम्

M. N. Dutt: He who sees evil in separation should give up union. By standing aloof, no unions are formed, and sorrow is renounced, for sorrow in the worlds is born of separation.

BORI CE: 15-042-015

परापरज्ञस्तु नरो नाभिमानादुदीरितः
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते

MN DUTT: 09-294-016

परापरज्ञस्त्वपरो नाभिमानादुदीरितः
अपरज्ञः परां बुद्धिं ज्ञात्वा मोहाद् विमुच्यते

M. N. Dutt: Only he who understands the distinction between body and self, and not another becomes freed from the erroneous belief. He who knows the other viz., self attains to the highest understanding and becomes freed from error.

BORI CE: 15-042-016

अदर्शनादापतितः पुनश्चादर्शनं गतः
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता

MN DUTT: 09-294-017

अदर्शनादापतितः पुनश्चादर्शनं गतः
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता

M. N. Dutt: As regards creatures, they appear from an invisible state, and once more disappears into invisibleness. I do not know him. He also does not know me. As regards myself renunciation is not yet mine.

Corresponding verse not found in BORI CE

MN DUTT: 09-294-018

येन येन शरीरेण करोत्ययमनीश्वरः

M. N. Dutt: He, who is not possessed of power, enjoys or endures the fruits of all his deeds in those bodies in which he does them.

BORI CE: 15-042-017

येन येन शरीरेण करोत्ययमनीश्वरः
तेन तेन शरीरेण तदवश्यमुपाश्नुते
मानसं मनसाप्नोति शारीरं च शरीरवान्

MN DUTT: 09-294-019

तेन तेन शरीरेण तदवश्यमुपाश्नुते
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्

M. N. Dutt: If the act be a mental one, its fruits are enjoyed or endured mentally; if it be done with the body, its results are to be enjoyed or endured in the body.

Home | About | Back to Book 15 Contents | ← Chapter 41 | Chapter 43 →