Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 047

BORI CE: 15-047-001

नारद उवाच
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत

MN DUTT: 09-299-001

नारद उवाच नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया
वैचित्रवीर्यो नृपतिस्तत् ते वक्ष्यामि सुव्रत

M. N. Dutt: Narada said The king has not been burnt to death by an unsanctified fire. I have heard this there. I tell you, O Bharata, such has not been the fate of Vaichitravirya.

BORI CE: 15-047-002

वनं प्रविशता तेन वायुभक्षेण धीमता
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्

MN DUTT: 09-299-002

वनं प्रविशतानेन वायुभक्षेण धीमता
अग्नयः कारयिन्वेष्टिमुत्सृष्टा इति नः श्रुतम्

M. N. Dutt: We have heard that when the old king gifted with great intelligence and living on air alone entered the forest (after his return from Gangadvara), he caused his sacrificial fires to be duly ignited. Having performed is sacred rites there with, be abandoned them all.

BORI CE: 15-047-003

याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम

MN DUTT: 09-299-003

याजकास्तु ततस्तस्य तानन्गीन्निर्जने वने
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम

M. N. Dutt: Then the Yajaka Brahmanas he had with him cast off those fires in a solitary part of the forest and went away as they liked, O foremost one of Bharata's race.

BORI CE: 15-047-004

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल
तेन तद्वनमादीप्तमिति मे तापसाब्रुवन्

MN DUTT: 09-299-004

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत् किल
तेन तद् वनमादीप्तमिति ते तापसाऽब्रुवन्

M. N. Dutt: The fire that cast off grew in the forest. It then produced a general conflagration in the forest. This is what I have heard from the ascetics living on the banks of Ganga.

BORI CE: 15-047-005

स राजा जाह्नवीकच्छे यथा ते कथितं मया
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ

MN DUTT: 09-299-005

स राजा जाह्नवीतीरे यथा ते कथितं मया
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ

M. N. Dutt: United with that (sacred) fire of his own, O chief of the Bharatas, the king, as I have already said to you, met with death on the banks of Ganga.

BORI CE: 15-047-006

एवमावेदयामासुर्मुनयस्ते ममानघ
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर

MN DUTT: 09-299-006

एवमावेदयामासुर्मुनयस्ते ममानघ
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर

M. N. Dutt: O sinless one, this is what the ascetics have told me, those viz., whom I saw on the banks of sacred Bhagirathi, O Yudhishthira.

BORI CE: 15-047-007

एवं स्वेनाग्निना राजा समायुक्तो महीपते
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्

MN DUTT: 09-299-007

एवं स्वेनाग्निना राजा समायुक्तो महीपते
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्

M. N. Dutt: Thus, O lord of Earth, king Dhritarashtra, coming into contact with his own sacred fire, departed from this world and attained to that high end that has been his.

BORI CE: 15-047-008

गुरुशुश्रूषया चैव जननी तव पाण्डव
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः

MN DUTT: 09-299-008

गुरुशुश्रूषया चैव जननी ते जनाधिप
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः

M. N. Dutt: Through service rendered by her to her seniors, your mother, O king, has acquired very great success. There is not the slightest doubt of this.

BORI CE: 15-047-009

कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम्
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्

MN DUTT: 09-299-009

कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम्
भ्रातृभिः सहितः सर्वै रेतदत्र विधीयताम्

M. N. Dutt: You should, O king of kings, now perform the rites of water to their honour with all your brothers. Let, therefore, the necessary steps be taken.

BORI CE: 15-047-010

वैशंपायन उवाच
ततः स पृथिवीपालः पाण्डवानां धुरंधरः
निर्ययौ सह सोदर्यैः सदारो भरतर्षभ

MN DUTT: 09-299-010

वैशम्पायन उवाच ततः स पृथिवीपालः पाण्डवानां धुरंधरः
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः

M. N. Dutt: Vaishampayana said Then that lord of Earth, that foremost of men, that upholder of the burthens of the Pandavas, wen tout, accompanied by all his brother as well as the ladies of his household.

BORI CE: 15-047-011

पौरजानपदाश्चैव राजभक्तिपुरस्कृताः
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः

MN DUTT: 09-299-011

पौरजानपदाश्चैव राजभक्तिपुरस्कृताः
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः

M. N. Dutt: The inhabitants of the city as also those of the provinces, actuated by their loyalty, also went out. They all proceeded towards the banks of Ganga, every one clad on only a single piece of cloth.

BORI CE: 15-047-012

ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने

MN DUTT: 09-299-012

ततोऽवगाह्य सलिले सर्वे ते नरपुङ्गवाः
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः

M. N. Dutt: Then all those foremost of men having plunged into the river, placed Yuyutsu at their head, and began to offer oblations of water to the grant king. And they also gave similar oblations to Gandhari and Pritha, naming each separately and mentioning their families.

BORI CE: 15-047-013

गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-047-014

प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः

MN DUTT: 09-299-013

शौचं निवर्तयन्तस्ते तत्रोपुर्नगराद् बहिः
प्रेषयामास स नरान् विधिज्ञानाप्तकारिणः
गङ्गाद्वारं नरश्रेष्ठो यत्र दग्धोऽभवन्नृपः

M. N. Dutt: Having finished those rites which purify the living, they returned but without entering their capital lived outside of it. They also sent a number of trusted people well conversant with the ordinances relating to the cremation of the dead, to Gangadvara where the old king had been burnt to death.

BORI CE: 15-047-015

तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः

MN DUTT: 09-299-014

तत्रैव तेषां कृत्यानि गङ्गाद्वारेऽन्वशात् तदा
कर्तव्यानीति पुरुषान् दत्तदेयान्महीपतिः

M. N. Dutt: The king, having rewarded those men beforehand, commanded them to perform those rites of cremation which the bodies of Dhritarashtra and Gandhari and Kunti still awaited.

BORI CE: 15-047-016

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः

MN DUTT: 09-299-015

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः
ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः

M. N. Dutt: On the twelfth day, the king, properly purified, duly performed the Shraddhas of his deceased relations, which were marked by profuse gifts.

BORI CE: 15-047-017

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः

MN DUTT: 09-299-016

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः

M. N. Dutt: Referring to Dhritarashtra, Yudhishthira made many gifts of gold and silver, of kine and costly beds.

BORI CE: 15-047-018

गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्
संकीर्त्य नामनी राजा ददौ दानमनुत्तमम्

MN DUTT: 09-299-017

गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक् पृथक्
संकीर्त्य नामनी राजा ददौ दानमनुत्तमम्

M. N. Dutt: Uttering the names of Gandhari and Pritha, the king, gifted with great energy, made many excellent gifts.

BORI CE: 15-047-019

यो यदिच्छति यावच्च तावत्स लभते द्विजः
शयनं भोजनं यानं मणिरत्नमथो धनम्

MN DUTT: 09-299-018

यो यदिच्छति यावच्च तावत् स लभते नरः
शयनं भोजनं यानं मणिरत्नमथो धनम्

M. N. Dutt: Every man received what thing he wished and as much of it as he wished, Beds and foods, and cars and conveyances, and jewels and gems, and other wealth were given away profusely.

BORI CE: 15-047-020

यानमाच्छादनं भोगान्दासीश्च परिचारिकाः
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः

MN DUTT: 09-299-019

यानमाच्छादनं भोगान् दासीश्च समलंकृताः
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः

M. N. Dutt: Indeed, the king, referring to his two mothers, gave away cars and conveyances, dresses and coverlets, various kind of food, and female slaves adorned with various ornaments.

BORI CE: 15-047-021

ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्

MN DUTT: 09-299-020

ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः
प्रविवेश पुरं राजा नगरं वारणाह्वयम्

M. N. Dutt: Having thus made many kinds of gift in profusion, that king then entered his capital named Histinapur.

BORI CE: 15-047-022

ते चापि राजवचनात्पुरुषा ये गताभवन्
संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः

MN DUTT: 09-299-021

ते चापि राजवचनात् पुरुषा ये गताभवन्
संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः

M. N. Dutt: Those men, men who had gone to the banks of Ganga at the command of the king, having disposed of (by cremation) the remains of the king and the two queens, returned to the city.

BORI CE: 15-047-023

माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः

MN DUTT: 09-299-022

माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः

M. N. Dutt: Having duly honoured those remains with garlands and scents of various kinds and disposed of them, they informed Yudhishthria of the accomplishment of their task.

BORI CE: 15-047-024

समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम्
नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम्

MN DUTT: 09-299-023

समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्
नारदोऽप्यगमद् राजन् परमर्षिर्यथेप्सितम्

M. N. Dutt: FINISH AHSRAN The great Rishi Narada, having comforted king Yudhishthira of righteous soul, went away to where he liked.

BORI CE: 15-047-025

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः
वनवासे तदा त्रीणि नगरे दश पञ्च च

MN DUTT: 09-299-024

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः
वनवासे तथा त्रीणि नगरे दश पञ्च च

M. N. Dutt: Thus did king Dhritarashtra make his departure from this world after having passed three years in the forest and fifteen years in the city.

BORI CE: 15-047-026

हतपुत्रस्य संग्रामे दानानि ददतः सदा
ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च

MN DUTT: 09-299-025

हतपुत्रस्य संग्रामे दानानि ददतः सदा
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च

M. N. Dutt: Having lost all his children in battle, he had made many gifts in honour of his kinsmen, relatives, and friends, his brothers and own people.

BORI CE: 15-047-027

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा
धारयामास तद्राज्यं निहतज्ञातिबान्धवः

MN DUTT: 09-299-026

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा
धारयामास तद् राज्यं निहतज्ञातिबान्धवः

M. N. Dutt: King Yudhishthira, after the death of his uncle, became very cheerless. Deprived of his kinsmen and relatives, he somehow bore the burthen of sovereignty. JAVASIKA PARVA

Corresponding verse not found in BORI CE

MN DUTT: 09-300-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरेयत्

M. N. Dutt: Having saluted Narayana and Nara the best of male beings, as also Sarasvati the goddess of Learning let us cry success.

Home | About | Back to Book 15 Contents | ← Chapter 46 |