Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 046

BORI CE: 15-046-001

युधिष्ठिर उवाच
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु

BORI CE: 15-046-002

दुर्विज्ञेया हि गतयः पुरुषाणां मता मम
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना

MN DUTT: 09-298-001

तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः
अनाथस्येव निधनं तिष्ठत्स्वास्मासु बन्धुषु
दुर्विज्ञेया गतिर्ब्रह्मन् पुरुषाणां मतिर्मम
यत्र वैचित्रवीर्योऽसौ दग्ध एवं वनाग्निना

M. N. Dutt: When such a fate overtook that great king who was engaged in austere penances, despite the fact of his having such kinsmen as ourselves all alive. It seems to me, O twice born one, that the end of human beings is difficult to guess. Alas, who would have thought that the son of Vichitravirya would thus be burns to death.

BORI CE: 15-046-003

यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः
नागायुतबलो राजा स दग्धो हि दवाग्निना

MN DUTT: 09-298-002

यस्य पुत्रशतं श्रीमदभवद् बाहुशालिनः
नागायुतबलो राजा स दग्धो हि दवाग्निना

M. N. Dutt: He had a hundred sons each gifted with mighty-arms and possessed of great prosperity! The king himself had the strength of ten thousand elephants, Alas, even he has been burnt to death in a wild fire.

BORI CE: 15-046-004

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्

MN DUTT: 09-298-003

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्

M. N. Dutt: Alas, he had formerly been fanned with palm leaves by the fair hands of beautiful women, was fanned by vultures with their wings after he had been burnt to death in a wild fire.

BORI CE: 15-046-005

सूतमागधसंघैश्च शयानो यः प्रबोध्यते
धरण्यां स नृपः शेते पापस्य मम कर्मभिः

MN DUTT: 09-298-004

सूतमागधसंघेश्च शयानो यः प्रबोध्यते
धरण्यां स नृपः शेते पापस्य मम कर्मभिः

M. N. Dutt: He was formerly roused from sleep every morning by bands of Sutas and Magadhas had to sleep on the naked earth through the acts of my sinful self.

BORI CE: 15-046-006

न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम्
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्

MN DUTT: 09-298-005

न च शोचामि गान्धारी हतपुत्रां यशस्विनीम्
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्

M. N. Dutt: I do not grieve for the famous Gandhari who had been deprived of all her children. Observing the same vows as her husband. she has acquired those very regions which have become his.

BORI CE: 15-046-007

पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत्
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्

MN DUTT: 09-298-006

पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत्
उत्सृज्य सुमहद् दीप्तं वनवासमरोचयत्

M. N. Dutt: I grieve, however, for Pritha who, renouncing the blazing prosperity of her sons, became desirous of living in the forest.

BORI CE: 15-046-008

धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्

MN DUTT: 09-298-007

धिग् राज्यमिदमस्माकं धिग् बलं धिक् पराक्रमम्
क्षत्रधर्मे च धिग् यस्मान्मृता जीवामहे वयम्

M. N. Dutt: Fie on this sovereignty of ours, fie on our prowess, fie on the practices of Kshatriyas! Though alive, we are really dead.

BORI CE: 15-046-009

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-298-008

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम

M. N. Dutt: O foremost of superior Brahmanas, the course of Time is very subtle and difficult to understand inasmuch as Kunti, casting off sovereignty, became desirous so living in the forest.

BORI CE: 15-046-010

युधिष्ठिरस्य जननी भीमस्य विजयस्य च
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्

MN DUTT: 09-298-009

युधिष्ठिरस्य जननी भीमस्य विजयस्य च
अनाथवत् कथं दग्ध इति मुह्यामि चिन्तयन्

M. N. Dutt: How is it that she who was the mother of Yudhishthira, of Bhima, of Vijaya, was brunt to death like helpless creature! Thinking of this I become stupefied.

BORI CE: 15-046-011

वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना
उपकारमजानन्स कृतघ्न इति मे मतिः

MN DUTT: 09-298-010

वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना
उपकारमजानन् स कृतघ्न इति मे मतिः

M. N. Dutt: In vain was the god of fire pleased at Khandava by Arjuna! Ingrate that he is, forgetting that service, he has burnt to death the mother of his benefactor.

BORI CE: 15-046-012

यत्रादहत्स भगवान्मातरं सव्यसाचिनः
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम्

MN DUTT: 09-298-011

यत्रादहत् स भगवान् मातरं सव्यसाचिनः
कृत्वा यो ब्राह्मणच्छद्मा भिक्षार्थी समुपागतः
धिगग्नि धिक् च पार्थस्य विश्रुतां सत्यसंधताम्

M. N. Dutt: Alas, how could that deity burn the mother of Arjuna! Putting, on the guise of Brahmana, he had formerly come to Arjuna, for begging a favour! Fie on the deity of fire! Fie on the celebrated success of Partha's arrows.

BORI CE: 15-046-013

इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे
वृथाग्निना समायोगो यदभूत्पृथिवीपतेः

BORI CE: 15-046-014

तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्

BORI CE: 15-046-015

तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम

MN DUTT: 09-298-012

इदं कष्टतरं चान्यद् भगवन् प्रतिभाति मे
वृथाग्निना समायोगो यदभूत् पृथिवीपतेः
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्
तिष्ठत्सु मन्त्रपूतेषू तस्याग्निषु महावने
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम

M. N. Dutt: This is another incident, O holy one, which appears to me to be productive of greater misery, for that king, met with death by union with a fire that was not sacred! How could such a death overtake thai royal sage of Kuru's family who, after having governed the whole Earth, was engaged in the practice of penances! In that great forest there were fires that had been sanctified with Mantras. Alas, my father has made his departure from has world, coming

BORI CE: 15-046-016

मन्ये पृथा वेपमाना कृशा धमनिसंतता
हा तात धर्मराजेति समाक्रन्दन्महाभये

MN DUTT: 09-298-013

मन्ये पृथा वेपमाना कृशा धमनिसंतता
हा तात! धर्मराजेति समाक्रन्दन्महाभये

M. N. Dutt: I suppose that Pritha, emaciated and reduced to a from in which all her nerves became visible, must have trembled in fear and cried aloud, saying, O son Yudhishthira! and awaited the terrible approach of the fire.

BORI CE: 15-046-017

भीम पर्याप्नुहि भयादिति चैवाभिवाशती
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना

MN DUTT: 09-298-014

भीम! पर्याप्नुहि भयादिति चैवाभिवाशती
समन्ततः परिक्षिप्ता माताभन्मे दवाग्निना

M. N. Dutt: She must have also said, O Bhima, save me from this danger! when she, my mother, was surrounded on all sides y that dreadful fire.

BORI CE: 15-046-018

सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु
न चैनां मोक्षयामास वीरो माद्रवतीसुतः

MN DUTT: 09-298-015

सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु
न चैनां मोक्षयामास वीरो माद्रवतीसुतः

M. N. Dutt: Among all her sons, Sahadeva was her darling. Alas, that heroic son of Madravati did not rescue her!'

BORI CE: 15-046-019

तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये

MN DUTT: 09-298-016

तच्छुत्वा रुरुदुः सर्वे समालिङ्य परस्परम्
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये

M. N. Dutt: Hearing these bewailings of the king. all those person who were present there began to weep, embracing each other. In fact, the five sons of Pandu were so stricken with grief that they resembled living creatures at the time of the dissolution of the universe.

BORI CE: 15-046-020

तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः
प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी

MN DUTT: 09-298-017

तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः
प्रासादाभोगसंरुद्ध अन्वरौत्सीत् स रोदसी

M. N. Dutt: The sound of lamentations uttered by those weeping heroes, filling the spacious chambers of the palace, escaped therefrom and penetrated the very sky.

Home | About | Back to Book 15 Contents | ← Chapter 45 | Chapter 47 →