Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 045

BORI CE: 15-045-001

वैशंपायन उवाच
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्

MN DUTT: 09-297-001

वैशम्पायन उवाच द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्

M. N. Dutt: After two years had passed from the date of the return of the Pandavas from the retreat of heir sire), the celestial Rishi, Narada, O king, came to Yudhishthria.

BORI CE: 15-045-002

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः

BORI CE: 15-045-003

चिरस्य खलु पश्यामि भगवन्तमुपस्थितम्
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्

MN DUTT: 09-297-002

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
आसीनं परिविश्वस्तं प्रोवाचं वदतां वरः
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्
कच्चित् ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्

M. N. Dutt: the mighty-armed Kuru king, that foremost of speakers, viz., Yudhishthira, having duly adored him, made him take a seat. After the Rishi had rested a while, the king asked him saying, 'It is after a long time that I see your holy self arrived at my court. Are you in peace and happiness, O learned Bhimasena?

BORI CE: 15-045-004

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते
तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः

MN DUTT: 09-297-003

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते
तद् ब्रूहि द्विजमुख्य त्वं त्वं ह्यस्माकं परा गतिः

M. N. Dutt: What are toe countries which you have passed through? What can I do for you? Do you tell me. You are the foremost of twiceborn ones, and you are our highest refuge.

BORI CE: 15-045-005

नारद उवाच
चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात्
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

MN DUTT: 09-297-004

नारद उवाच चिरदृष्टष्येऽसि मेत्येवमागतोऽहं तपोवनात्
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

M. N. Dutt: Narada said I have not seen you for a long time. Hence it is that I have come to you from my asylum. I have seen many sacred waters and the sacred rivers Ganga, also, O king.

BORI CE: 15-045-006

युधिष्ठिर उवाच
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
धृतराष्ट्रं महात्मानमास्थितं परमं तपः

MN DUTT: 09-297-005

युधिष्ठिर उवाच वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
धृतराष्ट्र महात्मानमास्थितं परमं तपः

M. N. Dutt: People living on the banks of Ganga report that the great Dhritarashtra is practicing the austerest of penances.

BORI CE: 15-045-007

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः

MN DUTT: 09-297-006

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः

M. N. Dutt: Have you seen him there? Is that perpetuator o Kuru's race in peace? Are Gandhari and Pritha and the Suta's son Sanjaya also in peace?

BORI CE: 15-045-008

कथं च वर्तते चाद्य पिता मम स पार्थिवः
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः

MN DUTT: 09-297-007

कथं च वर्तते चाद्य पिता मम स पार्थिवः
श्रोतुमिच्छामि भगवन् यदि दृष्टस्त्वया नृपः

M. N. Dutt: How, indeed, is that royal sire of mine doing? I wish to hear this, O holy one, if you have seen the king.

BORI CE: 15-045-009

नारद उवाच
स्थिरीभूय महाराज शृणु सर्वं यथातथम्
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने

MN DUTT: 09-297-008

नारद उवाच स्थिरीभूय महाराज शृणु वृत्तं यथातथम्
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने

M. N. Dutt: Narada said Listen, O king, with calmness to me as I tell you what I have heard and seen in that asylum.

BORI CE: 15-045-010

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप

MN DUTT: 09-297-009

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात् पिता तुभ्यं गङ्गाद्वारं ययौ नृप

M. N. Dutt: After your return from Kurukshetra, O delighter of the Kurus, Your sire, O king, proceeded towards Gangadvara.

BORI CE: 15-045-011

गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः
संजयेन च सूतेन साग्निहोत्रः सयाजकः

MN DUTT: 09-297-010

गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः
संजयेन च सूतेन साग्निहोज्ञः सयाजकः

M. N. Dutt: That intelligent king took with him his (sacred) fire, Gandhari and his daughter-in-law Kunti, as also Sanjaya of the Suta caste, and all the Yajakas.

BORI CE: 15-045-012

आतस्थे स तपस्तीव्रं पिता तव तपोधनः
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः

MN DUTT: 09-297-011

आतस्थे स तास्तीव्र पिता तव तपोधनः
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः

M. N. Dutt: Having penances for wealth, your sire set himself to the practice of severe austerities. He held pebbled of stone in his mouth and had air alone for his food, and abstained altogether from speech.

BORI CE: 15-045-013

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः

MN DUTT: 09-297-012

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः

M. N. Dutt: Engaged in severe penances, he was adored by all the ascetics in the forest. In six months the king was reduced to only a skeleton.

BORI CE: 15-045-014

गान्धारी तु जलाहारा कुन्ती मासोपवासिनी
संजयः षष्ठभक्तेन वर्तयामास भारत

MN DUTT: 09-297-013

गान्धारी तु जलाहारी कुन्ती मासोपवासिनी
संजयः षष्ठभुक्तेन वर्तयामास भारत

M. N. Dutt: Gandhari lived on water alone, while Kunti took a little food a intervals of month. Sanjaya, O Bharata, lived, eating a little every sixth day.

BORI CE: 15-045-015

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह

MN DUTT: 09-297-014

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत् प्रभो
दृश्यतोऽदृश्यतश्चैव बने तस्मिन् नृपस्य वै

M. N. Dutt: The sacred fire, O monarch, (bclonging to the Kuru king) was duly adored by the sacrificing assistants who were with him, with libations of clarified butter poured on it. They did this whether the king saw the rite or not.

BORI CE: 15-045-016

अनिकेतोऽथ राजा स बभूव वनगोचरः
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः

MN DUTT: 09-297-015

अनिकेतोऽथ राजा स बभूव वनगोचरः
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः

M. N. Dutt: The king had no fixed dwelling. He became a wanderer through those forests. The two queens, as also Sanjaya, followed him.

BORI CE: 15-045-017

संजयो नृपतेर्नेता समेषु विषमेषु च
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता

MN DUTT: 09-297-016

संजयो नृपतेर्नेता समेषु विषमेषु च
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता

M. N. Dutt: Sanjaya acted as the guide on even and uneven land. The faultless Pritha, O king, became the eye of Gandhari.

BORI CE: 15-045-018

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्

MN DUTT: 09-297-017

ततः कदाचिद् गङ्गायाः कच्छे स नृपसत्तमः
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्

M. N. Dutt: One day, that best of kings went to a spot on the margin of Ganga. He then bathed in the sacred river and finishing his ablutions turned his face toward his hermitage.

BORI CE: 15-045-019

अथ वायुः समुद्भूतो दावाग्निरभवन्महान्
ददाह तद्वनं सर्वं परिगृह्य समन्ततः

MN DUTT: 09-297-018

अथ वायुः समुद्भूतो दावाग्निरभवन्महान्
ददाह तद् वनं सर्वे परिगृह्य समन्वतः

M. N. Dutt: The wind rose high. A fierce wild fire set in. It began to burn that forest all around.

BORI CE: 15-045-020

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्

MN DUTT: 09-297-019

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्

M. N. Dutt: When the herds of animals were being burnt all around, as also the snakes which inhabited. that region, herds of wild board began to take themselves to the nearest marshes and waters.

BORI CE: 15-045-021

समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे
निराहारतया राजा मन्दप्राणविचेष्टितः
असमर्थोऽपसरणे सुकृशौ मातरौ च ते

MN DUTT: 09-297-020

समाविद्धे वने तस्मिन् प्राप्ते व्यसन उत्तमे
निराहारतया राजन् मन्दप्राणविचेष्टितः

M. N. Dutt: When that forest was thus afflicted on all sides and such distress came upon all the living creature living there, the king, who had taken no food, was incapable of moving or exerting himself at all.

BORI CE: 15-045-022

ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्
इदमाह ततः सूतं संजयं पृथिवीपते

BORI CE: 15-045-023

गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्

BORI CE: 15-045-024

तमुवाच किलोद्विग्नः संजयो वदतां वरः
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना

BORI CE: 15-045-025

न चोपायं प्रपश्यामि मोक्षणे जातवेदसः
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति

BORI CE: 15-045-026

इत्युक्तः संजयेनेदं पुनराह स पार्थिवः
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्

BORI CE: 15-045-027

जलमग्निस्तथा वायुरथ वापि विकर्शनम्
तापसानां प्रशस्यन्ते गच्छ संजय माचिरम्

BORI CE: 15-045-028

इत्युक्त्वा संजयं राजा समाधाय मनस्तदा
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा

BORI CE: 15-045-029

संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो

BORI CE: 15-045-030

ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः
संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा

BORI CE: 15-045-031

गान्धारी च महाभागा जननी च पृथा तव
दावाग्निना समायुक्ते स च राजा पिता तव

MN DUTT: 09-297-021

असमर्योऽपसरणे सुकृशे मातरौ च ते
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्
इदमाह ततः सूतं संजयं जयतां वरः
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्

MN DUTT: 09-297-022

वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्
तमुवाच किलोद्विग्नः संजयो वदतां वरः
राजन् मृत्युरनिष्टोऽयं भविता ते वृथाग्निना
न चोपाय प्रपश्यामि मोक्षणे जातवेदसः

MN DUTT: 09-297-023

यदत्रानन्तरं कार्य तद् भवान् वक्तुमर्हति
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः
नैष मृत्युरनिष्टो नो निःसृतानां गृहात् स्वयम्
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्
तापसानां प्रशस्यन्ते गच्छ संजय मा चिरम्
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा

MN DUTT: 09-297-024

प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत् तदा
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्

MN DUTT: 09-297-025

उवाच चैनं मेधावी युड्क्ष्वात्मानमिति प्रभो
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद् वचः

MN DUTT: 09-297-026

सन्निमध्येन्द्रियग्राममासीत् काष्ठोपमस्तदा
गान्धारी च महाभागा जननी च पृथा तव

MN DUTT: 09-297-027

दावाग्निना समायुक्ते स च राजा पिता तव
संजयस्तु महामात्रस्तस्माद् दावादमुच्यत

M. N. Dutt: Your two mothers also, exceedingly emaciated, could not move. The king, seeing the fire approach him from all sides, addressed the Suta Sanjaya, that foremost of skillful charioteers, saying, 'Go, O Sanjaya, to such a place where the fire may not burn you. As regards ourselves, we shall allow our bodies to be destroyed by this fire and attain to the greatest end. To him, Sanjaya, that foremost of speakers, said-'O king, this death, brought on by a fire that is not sacred, will prove calamitous to you. I do not, however, see any means by which you can escape from this fire. our That which should next be done should be marked by you. Thus addressed by Sanjaya the king once more said, “This death cannot be calamitous to us, for we have left our home of own accord. Water, fire, wind, and abstention from food, are laudable for ascetics. Do you, therefore, leave us, O Sanjaya, forthwith.' Having said these words to Sanjaya the king concentrated his mind. Facing the east, he sat down, with Gandhari and Kunti. Seeing him in that attitude Sanjaya walked round him. Gifted with intelligence, Sanjaya said, 'Do you concentrate your mind. O powerful one!' The son of a Rishi, and himself endued with great wisdom, the king acted as he was told. Governing all the senses, he remained like a post of wood. The highly blessed Gandhari, and your mother Pritha top, remained in the same attitude. Then your royal sire was overtaken by the wild-fire, Sanjaya, his minister succeeded in escaping from that fire.

BORI CE: 15-045-032

संजयस्तु महामात्रस्तस्माद्दावादमुच्यत
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-045-033

स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः
प्रययौ संजयः सूतो हिमवन्तं महीधरम्

MN DUTT: 09-297-028

गङ्गाकूले मया दृष्टस्तापसैः परिवारितः
स तानामन्त्र्य तेजस्वी निवेद्येतच्च सर्वशः
प्रययौ संजयो धीमान् हिमवन्तं महीधरम्

M. N. Dutt: I saw him on the banks of Ganga in the midst of ascetics. Gifted with great, energy and great intelligence's he bade them farewell and then started for the mountains of Himavat.

BORI CE: 15-045-034

एवं स निधनं प्राप्तः कुरुराजो महामनाः
गान्धारी च पृथा चैव जनन्यौ ते नराधिप

MN DUTT: 09-297-029

एवं स निधनं प्राप्तः कुरुराजो महामनाः
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते

M. N. Dutt: Thus the great Kuru king met with his death, and it was thus that Gandhari and Kunti, your two others, also met with death, O monarch.

BORI CE: 15-045-035

यदृच्छयानुव्रजता मया राज्ञः कलेवरम्
तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ

MN DUTT: 09-297-030

यदृच्छयानुव्रजता मया राज्ञः कलेवरम्
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत

M. N. Dutt: In course of my wanderings at will, I saw the bodies of that king and those two queens, O Bharata.

BORI CE: 15-045-036

ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः
श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते

MN DUTT: 09-297-031

ततस्तपोवने तस्मिन् समाजग्मुस्तपोधनाः
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन गतीश्च ते

M. N. Dutt: Many ascetics came to that asylum, having heard of the end of king Dhritarashtra. They did not at all grieve for that end of theirs.

BORI CE: 15-045-037

तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव

MN DUTT: 09-297-032

तत्राश्रौषमहं सर्वमेतत् पुरुषसत्तम

M. N. Dutt: There, O best of men, I heard all the details of how the king and the two qucens, O son of Pandu, had been burnt.

BORI CE: 15-045-038

न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते

MN DUTT: 09-297-033

न शोचितव्यं राजेन्द्र स्वत: स पृथिवीपतिः
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते

M. N. Dutt: O king of kings, you should not grieve for him. The monarch, of his own will, as also Gandhari and your mother, got that contact with fire,

BORI CE: 15-045-039

वैशंपायन उवाच
एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम्
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्

MN DUTT: 09-297-034

वैशम्पायन उवाच एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्

M. N. Dutt: Vaishampayana said, Hearing of the departure of Dhritarashtra from his world, the great Pandavas all bewailed.

BORI CE: 15-045-040

अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-297-035

अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्

M. N. Dutt: Lord sounds of wailing were heard within the inner apartments of the palace. The citizens also, hearing of the end of the old king, bewailed aloud.

BORI CE: 15-045-041

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते

MN DUTT: 09-297-036

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः
ऊर्ध्वबाहुः स्मरन् मातुः प्ररुरोद युधिष्ठिरः
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते

M. N. Dutt: 'O Fie', cried king Yudhishthira in great agony, raising his arms a loft. Thinking of his mother, he wept like a child. All is brothers too, headed by Bhimasena, old the same.

BORI CE: 15-045-042

अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्

MN DUTT: 09-297-037

अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्

M. N. Dutt: Hearing that Pritha had met with such a face, the royal ladies bewailed aloud in grief.

BORI CE: 15-045-043

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्

MN DUTT: 09-297-038

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्
अन्वशोचन्त ते सर्वे गान्धारी च तपस्विनीम्

M. N. Dutt: All the people grieved upon hearing that the old king, who had become childless, had been burnt to death and that the helpless Gandhari too had shared his fate.

BORI CE: 15-045-044

तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्

MN DUTT: 09-297-039

तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्

M. N. Dutt: When those sounds of wailing ceased for a while, king Yudhishthira the just, shopping his tears by summoning all his patience, said these words.

Home | About | Back to Book 15 Contents | ← Chapter 44 | Chapter 46 →