Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 16 – Chapter 001

BORI CE: 16-001-001

वैशंपायन उवाच
षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनः
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

MN DUTT: 09-300-002

वैशम्पायन उवाच षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

M. N. Dutt: Vaishampayana said, When the thirty-sixth year (after the battle) arrived, the delighter of the Kurus, viz., Yudhishthira, saw many unusual portents.

BORI CE: 16-001-002

ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे

MN DUTT: 09-300-003

ववुर्ताताश्च निर्घाता रूक्षाः शर्करवर्षिणः
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे

M. N. Dutt: Winds, dry and strong, and showering gravel blew from all sides. Birds began to wheel, making circles from right to left.

BORI CE: 16-001-003

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि

MN DUTT: 09-300-004

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः
उल्काश्चाङ्गारवर्षिण्यः प्रापतन् गगनाद् भुवि

M. N. Dutt: The great rivers ran in opposite courses. The horizon on every side seemed to be always covered with fog. Meteors, showering coals, dropped on the Earth from the sky.

BORI CE: 16-001-004

आदित्यो रजसा राजन्समवच्छन्नमण्डलः
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत

MN DUTT: 09-300-005

आदित्यो रजसा राजन् समवच्छन्नमण्डलः
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत

M. N. Dutt: The Sun's disc, O king, seemed to be always covered with dust. At its rise, the Sun was shorn of splendour and seemed to be crossed by headless trunks.

BORI CE: 16-001-005

परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः

MN DUTT: 09-300-006

परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः
त्रिवर्णिः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः

M. N. Dutt: Terrible circles of light were seen every day around both the Sun and the Moon. These circles showed three colours. Their edges seemed to be black and rough and ashy-red in color.

BORI CE: 16-001-006

एते चान्ये च बहव उत्पाता भयशंसिनः
दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः

MN DUTT: 09-300-007

एते चान्ये च बहव उत्पाता भयशंसिनः
दृश्यन्ते बहवो राजन् हृदयोद्वेगकारकाः

M. N. Dutt: These and many other omens, fore shadowing fear and danger, were seen, o king and struck the hearts of men with anxiety.

BORI CE: 16-001-007

कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्

MN DUTT: 09-300-008

कस्यचित् त्वथ कालस्य कुरुराजो युधिष्ठिरः
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्

M. N. Dutt: A little while after the Kuru king Yudhishthira heard of the wholesale destruction of the Vrishnis on account of the iron bolt.

BORI CE: 16-001-008

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः
समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत

MN DUTT: 09-300-009

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः
समानीयाब्रवीद् भ्रातृन् किं करिष्याम इत्युत

M. N. Dutt: The son of Pandu, hearing that only Vasudeva and Rama had escaped alive, summoned his brothers and consulted with them as to what they should do.

BORI CE: 16-001-009

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्

MN DUTT: 09-300-010

परस्परं समासाद्य ब्रह्मदण्डबलात् कृतान्
वृष्णीन् विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्

M. N. Dutt: Meeting with one another they became greatly stricken with surrow upon hearing that the Vrishnis had met with destruction through the Brahmana's rod of Punishment.

BORI CE: 16-001-010

निधनं वासुदेवस्य समुद्रस्येव शोषणम्
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः

MN DUTT: 09-300-011

निधनं वासुदेस्य समुद्रस्येव शोषणम्
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः

M. N. Dutt: These heroes could not believe the death of Vasudeva, like the drying up of the ocean. In fact, they could not believe the destruction of the holder of Sharnga.

BORI CE: 16-001-011

मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः
विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन्

MN DUTT: 09-300-012

मौसलं ते समाश्रित्य दुःखशोकसमन्विताः
विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन्

M. N. Dutt: Inforined of the incident about the iron bolt, the Pandavas, became stricken with grief and sorrow. In fact, they sat down, utterly cheerless and stricken with blank despair.

Home | About | Back to Book 16 Contents | | Chapter 2 →