Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 16 – Chapter 002

BORI CE: 16-002-001

जनमेजय उवाच
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः

MN DUTT: 09-300-013

जनमेजय उवाच कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः

M. N. Dutt: Indeed, O holy one, how was it that the Andhakas along with the Vrishnis, and those great car-warriors, viz., the Bhojas, met with destruction before the very eyes of Vasudeva?

BORI CE: 16-002-002

वैशंपायन उवाच
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः

MN DUTT: 09-300-014

वैशम्पायन उवाच घट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः

M. N. Dutt: Vaishampayana said When the thirty-sixth year arrived (after the great battle) a great calamity overtook the Vrishnis. Moved by Time, they all met with destruction on account of the iron bolt.

BORI CE: 16-002-003

जनमेजय उवाच
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे

MN DUTT: 09-300-015

जनमेजय उवाच केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे

M. N. Dutt: Crused by whom did those heroes, viz., the Vrishnis, Andhakas and the Bhojas, met with destruction? O foremost of twice-born persons, do you fully explain all this to me.

BORI CE: 16-002-004

वैशंपायन उवाच
विश्वामित्रं च कण्वं च नारदं च तपोधनम्
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान्

MN DUTT: 09-300-016

वैशम्पायन उवाच विश्वामित्रं च कण्वं च नारदं च तपोधनम्
सारणप्रमुखा वीरा ददृशुभरकां गतान्

M. N. Dutt: One day, the Vrishni heroes numbering Sarana amongst them; saw Vishvamitra and Kanwa and Narada arrived at Dwraka.

BORI CE: 16-002-005

ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा
अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः

BORI CE: 16-002-006

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः
ऋषयः साधु जानीत किमियं जनयिष्यति

MN DUTT: 09-300-017

ते तान् साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा
अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः
ऋषयः साधु जानीत किमियं जनयिष्यति

M. N. Dutt: Afflicted by the rod of punishment held by the celestials, those heroes causing Shamba to be disguised like a woman, approached those ascetics and said, “This one is the wife of Vabhru of great energy who is desirous of having a son. You Rishis, do you know for certain what this one will produce?'

BORI CE: 16-002-007

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप

BORI CE: 16-002-008

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति

MN DUTT: 09-300-018

इत्युक्तास्ते तदा राजन् विप्रलम्भप्रधर्षिताः
प्रत्यब्रुवंस्तान् मुनयो यत् तच्छृणु नराधिप
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति

M. N. Dutt: Hear now, O king, what those ascetics, attempted to be thus imposed on, said, “This heir of Vasudeva, by name Shamba, will produce a dreadful iron bolt for the destruction of the Vrishnis and the Andhakas.

BORI CE: 16-002-009

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ

MN DUTT: 09-300-019

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
उच्छेत्तारः कुलं वृत्स्नमृते रामजनार्दनौ

M. N. Dutt: O wicked and cruel ones, intoxicated with pride, through that iron bolt you will become the exterminators of your family with the exception of Rama an Janardana.

BORI CE: 16-002-010

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति

MN DUTT: 09-300-020

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति

M. N. Dutt: The blessed hero armed with the plough will enter the ocean renouncing his body, while a hunter of the name of Jara will pierce the great Krishna while lying on the ground.'

BORI CE: 16-002-011

इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्

MN DUTT: 09-300-021

इत्यब्रुवन्त ते राजन् प्रलब्धास्तैर्दुरात्मभिः
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्
तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः

M. N. Dutt: Attempted to be deceived by those wicked ones, those ascetics, with eyes red in anger, looked at each other and uttered those words. Having said so they then went to see Keshava.

BORI CE: 16-002-012

तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 16-002-013

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्

MN DUTT: 09-300-022

अथाब्रवीत् तदा वृष्णीश्रुत्वैवं मधुसूदनः
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्

M. N. Dutt: The destroyer of Madhu, informed of what had occurred, summoned all the Vrishnis and told them of it. Gifted with great intelligence and fully acquainted with what the end of his family would be he simply said that that which was destined would surely take place.

BORI CE: 16-002-014

एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः

MN DUTT: 09-300-023

एवमुक्त्वा ह्रषीकशः प्रविवेश पुरं तदा
कृतान्तमन्यथा नैच्छत् कर्तुं स जगतः प्रभुः

M. N. Dutt: Hrishikesha having said so, entered his palace. The Lord of the universe did not wish to ordain otherwise.

BORI CE: 16-002-015

श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-300-024

श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै
येन वृष्ण्यन्धककुले पुरुषा भस्मसात् कृताः

M. N. Dutt: When the next day came, Shamba actually produced an iron bolt through which all the individuals in the family of the Vrishnis and the Andhakas became reduced to ashes.

Corresponding verse not found in BORI CE

MN DUTT: 09-300-025

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्
असूत शापजं घोरं तच्च राज्ञे न्यवेदयन्

M. N. Dutt: Indeed, for the destruction of the Vrishnis and the Andhakas, Shambas brought forth, through that curse, a dreadful iron bolt that looked like a huge messenger of death. The fact was duly reported to the king.

BORI CE: 16-002-016

प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन्
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्

MN DUTT: 09-300-025

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्
असूत शापजं घोरं तच्च राज्ञे न्यवेदयन्

MN DUTT: 09-300-026

विषण्णरूपस्तद् राजा सूक्ष्मं चूर्णमकारयत्
तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप

M. N. Dutt: Indeed, for the destruction of the Vrishnis and the Andhakas, Shambas brought forth, through that curse, a dreadful iron bolt that looked like a huge messenger of death. The fact was duly reported to the king. In great distress of mind, the king (Ugrasena) caused that iron bolt to be reduced into fine powder. Men were engaged, O king, to cast that powder into the sea.

BORI CE: 16-002-017

प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात्
अघोषयंश्च नगरे वचनादाहुकस्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 16-002-018

अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः

BORI CE: 16-002-019

यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः

MN DUTT: 09-300-027

अघोषयंश्च नगरे वचनादाहुकस्य ते
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः
यश्च नोऽविदितं कुर्यात् पेयं कश्चिन्नरः क्वचित्
जीवन् स शूलमारोहेत् स्वयं कृत्वा सबान्धवः

M. N. Dutt: At the command of Ahuka, of Janardana, of Rama, and of great Vabhru, it was, again, proclaimed throughout the city, that from that day, among all the Vrishnis and the Andhakas one should manufacture wines and intoxicating liquors of any kind, and that whoever would secretly manufacture wines no and spirits should be impaled alive with all his kinsmen.

BORI CE: 16-002-020

ततो राजभयात्सर्वे नियमं चक्रिरे तदा
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः

MN DUTT: 09-300-028

ततो राजभयात् सर्वे नियमं चक्रिरे तदा
नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः

M. N. Dutt: Through fear of the king, and knowing that it the order of Rama also of unimpeachable deeds, all the citizen bound themselves by a rule and abstained from manufacturing wines and spirits. was

Home | About | Back to Book 16 Contents | ← Chapter 1 | Chapter 3 →