Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 17 – Chapter 001

BORI CE: 17-001-001

जनमेजय उवाच
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते

MN DUTT: 09-308-002

जनमेजय उवाच एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते

M. N. Dutt: Janamejaya said Having heard of that fighting with iron bolts between the heroes of the Vrishni and the Andhaka races, and having been informed also Krishna's departure from this world, what did the Pandavas do?

BORI CE: 17-001-002

वैशंपायन उवाच
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत्
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्

MN DUTT: 09-308-003

वैशम्पायन उवाच श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्
काल: पचति भूतानि सर्वाण्येव महामते
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि

M. N. Dutt: Vaishampayana said, Having heard the particulars of the great destruction of the Vrishnis, the Kaurava king was determined on leaving the world. He addressed Arjuna saying—'O you of great intelligence, it is time which cooks every creature (in is cauldron), I thing that what has taken place is due to the cords of Time (with which he binds us all). You should also see it.'

BORI CE: 17-001-003

कालः पचति भूतानि सर्वाण्येव महामते
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 17-001-004

इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान्

MN DUTT: 09-308-004

इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्
अन्वपद्यत तद् वाक्यं भ्रातुर्येष्ठस्य धीमतः

M. N. Dutt: Thus addressed by his brother, the son of Kunti only repeated the word, “Time, Time!' and fully endorsed the view of his eldest brother endured with great intelligence.

BORI CE: 17-001-005

अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना

MN DUTT: 09-308-005

अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा
अन्वपद्यन्त तद् वाक्यं यदुक्तं सव्यसाचिना

M. N. Dutt: Knowing the resolution of Arjuna, Bhimasena and the twins fully endorsed the words which Arjuna had said.

BORI CE: 17-001-006

ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः

MN DUTT: 09-308-006

ततो युयुत्सुमानाय्य प्रव्रजन् धर्मकाम्यया
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः

M. N. Dutt: Determined upon retiring from the world for acquiring merit, they brought Yuyutsu before them. Yudhishthira made over the kingdom to the son of his uncle by his Vaishya wife.

BORI CE: 17-001-007

अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम्
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः

BORI CE: 17-001-008

एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह

MN DUTT: 09-308-007

अभिषिच्य स्वराज्ये च राजानं च परिक्षितम्
दुःखार्तश्चाब्रवीद् राजा सुभद्रा पाण्डवाग्रजः
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह

M. N. Dutt: Installing Parikshit also on their throne, as king, the eldest brother of the Pandavas, filled with sorrow, addressed Subhadra, saying, 'This son of your son will be the king of the Kurus. The survivor of the Yadus, viz., Vajra, has been made a king.

BORI CE: 17-001-009

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः

MN DUTT: 09-308-008

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः

M. N. Dutt: Parikshit will rule in Hastinapur, while the Yadava prince, Vajra, will rule in Shakraprastha. You should protect him, Never set you heart on sin,

BORI CE: 17-001-010

इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः
मातुलस्य च वृद्धस्य रामादीनां तथैव च

BORI CE: 17-001-011

भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा

MN DUTT: 09-308-009

इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः
मातुलस्य च वृद्धस्य रामादीनां तथैव च
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत् तदा

M. N. Dutt: Having said these words, king Yudhishthira, the just, alone with his brothers, promptly offered oblations of water to Vasudevas of great intelligence, as also his old maternal uncle, and Rama add others. He then duly performed the Shraddhas of all those kinsmen.

Corresponding verse not found in BORI CE

MN DUTT: 09-308-010

द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्

M. N. Dutt: The king, in honour of Hari, and naming him repeatedly, fed the Dvaipayana Vyasa, and Narada, and Markandeya having penances for wealth, and Yajnavalkya of Bharadvaja race, with many delicious food.

BORI CE: 17-001-012

ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि
स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः

BORI CE: 17-001-013

कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम्
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः

BORI CE: 17-001-014

ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः

BORI CE: 17-001-015

ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः

BORI CE: 17-001-016

नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम्
न च राजा तथाकार्षीत्कालपर्यायधर्मवित्

BORI CE: 17-001-017

ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्
गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा

BORI CE: 17-001-018

ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत

BORI CE: 17-001-019

भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी
तथैव सर्वे जगृहुर्वल्कलानि जनाधिप

BORI CE: 17-001-020

विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः

BORI CE: 17-001-021

ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान्
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा

MN DUTT: 09-308-011

अभोजयत् स्वादु भोज्यं कीर्तयित्वा च शाङ्गिणम्
ददौ रत्नानि वासांसि ग्रामानश्वान् रथांस्तथा
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः

MN DUTT: 09-308-012

सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः
भृशमुद्विग्नमनमो नाभ्यनन्दन्त तद्वचः
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्

MN DUTT: 09-308-013

न च राजा तथाकार्षीत् कालपर्यायधर्मवित्
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्

MN DUTT: 09-308-014

गमनाय मतिं चक्रे भ्रातरशास्य ते तदा
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी
तथैव जगृहु: सर्वे वल्कलानि नराधिप
विधिवत् कारयित्वेष्टिं नैष्ठिकी भरतर्षभ
समुत्सृज्याप्सु सर्वेऽग्नीन् प्रतस्थुर्नरपुङ्गवाः
तत: प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरोत्तमान्

MN DUTT: 09-308-015

प्रस्थितान् द्रौपदीषष्ठान् पुरा द्यूतजितान् यथा
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति

M. N. Dutt: In honour of Krishna, he also gave away many jewels and gems, and presses and clothes, and villages and horses and cars, and female salves by hundreds and thousands to foremost of Brahmanas. Calling the citizens, Kripa was installed as the preceptor and Parikshit was made over to him as his disciple, O chief of Bharata's race! Then Yudhishthira once more summoned all his subjects. The royal sage informed them of his desire. The citizens and the villagers hearing it kings' words became stricken with anxiety and disapproved of them. “This should never be done'—said they to the king. The king, knowing the changes brought about by time, did not listen to their advice. were Possessed of righteous soul, he persuaded the people to submit his views. He them made up his mind he leave the world. His brothers also formed the same resolution. Then Dharma's son Yudhishthira, the king of the Kurus, renouncing his ornaments, wore barks of trees Bhima and Arjuna and the twines, and the illustrious Draupadi similarly clad them salves in barks of trees, O sing. Having caused the preliminary rites of religion, O chief of Bharata's race which to bless them in the accomplishment of their design, those foremost of men renounced their sacred fires to the water. Seeing the preaches in that guise the ladies wept aloud. They seemed to look as they had looked formerly when with Draupadi forming the sixth in number they had left the capital after their defect at dice. All the brothers, however, were infinitely delighted at the prospect of their retirement.

BORI CE: 17-001-022

हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 17-001-023

भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा

MN DUTT: 09-308-016

युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्
पौरेरनुगतो दूरं सर्वैरन्तःपुरैस्तथा

M. N. Dutt: Ascertaining the desire of Yudhishthira and seeing the destruction of the Vrishnis, no other course of action could satisfy them then. The five brothers, with Draupadi forming the sixth, and a dog forming the seventh, started on their Journey. Thus did king Yudhishthira depart, himself heading a party of seven, from the city of Hastinapur. The citizens and they royal ladies followed them for some distance.

BORI CE: 17-001-024

न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः

MN DUTT: 09-308-017

न चैनमशकत् कश्चिन्निवर्तस्वेति भाषितुम्
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः

M. N. Dutt: None of them, however, could venture to address the king for persuading him so give up his intention. The citizens then returned.

BORI CE: 17-001-025

कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा

MN DUTT: 09-308-018

कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा

M. N. Dutt: Kripa and, others stood around Yuyutsu as their centre, Ulupi the daughter of the Naga chief, O you of Kuru's race, entered the waters of Ganga.

BORI CE: 17-001-026

चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्

MN DUTT: 09-308-019

चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्

M. N. Dutt: The princess Chitrangada started for the capital of Manipur. The other ladies who were the grandmothers of Parikshit gathered around him.

BORI CE: 17-001-027

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः

MN DUTT: 09-308-020

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी
कृतोपवासाः कौरव्य प्रययुः प्रामुखस्ततः

M. N. Dutt: Meanwhile the great Pandavas, O you of Kuru's race, and the illustrious Draupadi, having observed the preminary fast, started with their faces towards he est.

BORI CE: 17-001-028

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः
अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा

MN DUTT: 09-308-021

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः
अभिजग्मुर्बहून् देशान् सरितः सागरांस्तथा

M. N. Dutt: Seeing themselves on Yoga those great ones, resolved to observe the religion of Renunciation, passed through various countries and teached various rivers and seas.

BORI CE: 17-001-029

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम्

BORI CE: 17-001-030

पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम

MN DUTT: 09-308-022

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम्
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम

M. N. Dutt: Yudhishthira proceeded first Behind him was Bhima;. next walked Arjuna; after him were the twins in the order of their birth; behind them all, O foremost one of Bharata's race, went Draupadi, that first of women, endued with great beauty, of dark Complexion, and having eyes like lotus petals.

BORI CE: 17-001-031

श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्

MN DUTT: 09-308-023

श्वा चैवानुययावेकः प्रस्थितान् पाण्डवान् वनम्
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्

M. N. Dutt: While the Pandavas started for the forest a dog followed them, Proceeding on, those heroes reached the sea of red waters.

BORI CE: 17-001-032

गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः
रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी

MN DUTT: 09-308-024

गाण्डीवं तु धनुर्दिव्यं न मुमोच धनञ्जयः
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी

M. N. Dutt: Dhananjaya had not thrown off is celestial bow Gandiva nor his couple of inexhaustible quivers, actuated, O king by the cupidity for valuable things.

BORI CE: 17-001-033

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्

MN DUTT: 09-308-025

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्

M. N. Dutt: The Pandavas there saw the God of Fire standing before them like hill. Closing their way, the god stood there in his embodied form.

BORI CE: 17-001-034

ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्
भो भो पाण्डुसुता वीराः पावकं मां विबोधत

MN DUTT: 09-308-026

ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्
भो भोः पाण्डुसुता वीराः पावकं मां निबोधत

M. N. Dutt: The deity of seven flames then addressed the Pandavas, saving—'O heroic sons of Pandu, known me as the God of Fire.

BORI CE: 17-001-035

युधिष्ठिर महाबाहो भीमसेन परंतप
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम

MN DUTT: 09-308-027

युधिष्ठिर महाबाहो भीमसेन परंतप
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम

M. N. Dutt: O mighty-armed Yudhishthira, O Bhimasena who are a scorcher of enemies, O Arjuna, and O twines of great courage, listen to what I say!

BORI CE: 17-001-036

अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्
अर्जुनस्य प्रभावेण तथा नारायणस्य च

MN DUTT: 09-308-028

अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्
अर्जुनस्य प्रभावेण तथा नारायणस्य च

M. N. Dutt: Oforemost ones of Kuru's race, I am the God of Fire. The forest of Khandava was burnt by me, through the power of Arjuna and of Narayana himself.

BORI CE: 17-001-037

अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्
परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन

MN DUTT: 09-308-029

अयं वः फाल्गुनो भ्राता गाण्डीवं परमायुधम्
परित्यज्य वने यातु नानेनार्थोऽस्ति कश्चन

M. N. Dutt: Let your brother Phalguna proceed to the forest after casting off Gandiva, that great weapon. He has no longer any necessity for it.

BORI CE: 17-001-038

चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह

MN DUTT: 09-308-030

चक्ररत्नं तु यत् कृष्णे स्थितमासीन्महात्मनि
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह

M. N. Dutt: That precious discus, which was with the great Krishna, has disappeared (from the world).. When the time again comes, it will return into and his hands.

BORI CE: 17-001-039

वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात्
गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम्

MN DUTT: 09-308-031

वरुणादाहृतं पूर्वं मयैतत् पार्थकारणात्
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्

M. N. Dutt: This foremost of hows viz., Gandiva, was procured by me from Varuna for the us of Partha. let it be made over to Varuna himself.

BORI CE: 17-001-040

ततस्ते भ्रातरः सर्वे धनंजयमचोदयन्
स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी

MN DUTT: 09-308-032

ततस्ते भ्रातरः सर्वं धनञ्जयमचोदयन्
स जले प्राक्षिपच्चैतत्तथाक्षय्ये महेषुधी

M. N. Dutt: At this, all the brothers requested Dhananjaya to do what the god said. He then threw into the waters (of the sea) both the bow and the couple of inexhaustible quivers.

BORI CE: 17-001-041

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः

MN DUTT: 09-308-033

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः

M. N. Dutt: After this, O chief of Bharata's race the God of Fire disappeared then and these the heroic sons of Pandu next went out with their faces turned towards the South.

BORI CE: 17-001-042

ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम्

MN DUTT: 09-308-034

ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्

M. N. Dutt: Then, by the northern coast of the salt sea, those princes of Bharata's race, went to the south west.

BORI CE: 17-001-043

ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्

MN DUTT: 09-308-035

ततः पुनः समावृत्ता पश्चिमां दिशमेव ते
ददृशुभरकां चापि सागरेण परिप्लुताम्

M. N. Dutt: Turning next towards the west, they saw the city of Dwraka covered by the ocean.

BORI CE: 17-001-044

उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः

MN DUTT: 09-308-036

उदीची पुनरावृत्य ययुर्भरतसत्तमाः
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः

M. N. Dutt: Turning next to the north, those foremost ones went on observant of Yoga, they were desirous of going round the whole earth.

Home | About | Back to Book 17 Contents | | Chapter 2 →