Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 17 – Chapter 002

BORI CE: 17-002-001

वैशंपायन उवाच
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्

MN DUTT: 09-309-001

वैशम्पायन उवाच ततस्ते नियतात्मान उदीची दिशमास्थिताः
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्

M. N. Dutt: Those princes of controlled souls and devoted to Yoga, proceeding to the north, saw Himavat, that huge mountain,

BORI CE: 17-002-002

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्

MN DUTT: 09-309-002

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्

M. N. Dutt: Crossing the Himavat, they saw a vast desert of sand. They then saw the powerful mountain Meru. The foremost of all highpeaked mountains.

BORI CE: 17-002-003

तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्
याज्ञसेनी भ्रष्टयोगा निपपात महीतले

MN DUTT: 09-309-003

तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्
याज्ञसेनी भ्रष्टयोगा निपपात महीतले

M. N. Dutt: As those powerful ones were proceeding quickly all rapt in Yoga, Yajnaseni, falling off from Yoga, dropped down on the Earth.

BORI CE: 17-002-004

तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह

BORI CE: 17-002-005

नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि

MN DUTT: 09-309-004

तां प्रपतितां दृष्ट्वा भीमसेनो महाबलः
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह
नाधर्मश्चरितः कश्चिद् राजपुत्र्या परंतप
कारणं किं नु तद् ब्रूहि यत् कृष्णा पतिता भुवि

M. N. Dutt: Seeing her fallen down, Bhimasena of great strength addressed king Yudhishthira the just saying, 'O scorcher of enemies, this princess never did any sinful deed. Tell us what the cause is for which Krishna has fallen down on the Earth.'

BORI CE: 17-002-006

युधिष्ठिर उवाच
पक्षपातो महानस्या विशेषेण धनंजये
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम

MN DUTT: 09-309-005

युधिष्ठिर उवाच पक्षपातो महानस्या विशेषेण धनञ्जये
तस्यैतत् फलमद्यैषा भुङ्क्ते पुरुषसत्तम

M. N. Dutt: Yudhishthira said, She had great partiality for Dhananjaya in particular. She obtains the fruit of that conduct today, O best of men.

BORI CE: 17-002-007

वैशंपायन उवाच
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः

MN DUTT: 09-309-006

वैशम्पायन उवाच एवमुक्त्वानवेक्ष्यैनां ययौ भरतसत्तमः
समाधाय मनो धीमान् धर्मात्मा पुरुषर्षभः

M. N. Dutt: Vaishampayana said, Having said this, that foremost one of Bharata's race went on. Of righteous soul, that foremost of men, gifted with great intelligence, went on, with mind intent on itself.

BORI CE: 17-002-008

सहदेवस्ततो धीमान्निपपात महीतले
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्

BORI CE: 17-002-009

योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि

MN DUTT: 09-309-007

सहदेवस्ततो विद्वान् निपपात महीतले
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः
सोऽयं माद्रवतीपुत्रः कस्मान् निपतितो भुवि

M. N. Dutt: Then the all wise Sahadeva dropped down on the Earth. Seeing him drop down. Bhima addressed the king. saying, 'He who with great humility used to serve us all, alas, why is that son of Madravati fallen down on the Earth?'

BORI CE: 17-002-010

युधिष्ठिर उवाच
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन
तेन दोषेण पतितस्तस्मादेष नृपात्मजः

MN DUTT: 09-309-008

युधिष्ठिर उवाच आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन
तेन दोषेण पतितस्तस्मादेव नृपात्मजः

M. N. Dutt: Yudhishthira said He never thought anybody his equal in wisdom. It is for that sin that prince has dropped down.

BORI CE: 17-002-011

वैशंपायन उवाच
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः

MN DUTT: 09-309-009

वैशम्पायन उवाच इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः

M. N. Dutt: Having said this, the king proceeded, leaving Sahadeva there. Indeed, Kunti's son Yudhishthria went on, with his brothers and with the dog.

BORI CE: 17-002-012

कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह

MN DUTT: 09-309-010

कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह

M. N. Dutt: Seeing both Krishna and the Pandava Sahadeva fallen down, the brave Nakula, whose love for kinsmen was very great, fell down himself.

BORI CE: 17-002-013

तस्मिन्निपतिते वीरे नकुले चारुदर्शने
पुनरेव तदा भीमो राजानमिदमब्रवीत्

BORI CE: 17-002-014

योऽयमक्षतधर्मात्मा भ्राता वचनकारकः
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि

MN DUTT: 09-309-011

तस्मिन् निपतिते वीरे नकुले चारुदर्शने
पुनरेव तदा भीमो राजानमिदमब्रवीत्
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि

M. N. Dutt: Upon the falling down of the heroic Nakula of great beauty, Bhima once more addressed the king, saying, 'This brother of ours who was gifted with full righteousness and who always obeyed our commands, this Nakula who was peerless for beauty, has fallen down!'

BORI CE: 17-002-015

इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः

MN DUTT: 09-309-012

इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः

M. N. Dutt: Thus addressed by Bhimasena, Yudhishthira said, with respect to Nakula, these words:—'He was of righteous soul and the foremost of all persons gifted with intelligence.

BORI CE: 17-002-016

रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्

MN DUTT: 09-309-013

रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्

M. N. Dutt: He, however thought that there was nobody who equalled him in personal beauty. Indeed, he considered himself as superior to all in that matter.

BORI CE: 17-002-017

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते

MN DUTT: 09-309-014

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर
यस्य यद् विहितं वीर सोऽवश्यं तदुपाश्नुते

M. N. Dutt: It is for this that Nakula has fallen down. Know this, O Vrikodara! That O hero, which has been ordained for a person, must have to be borne by him.'

BORI CE: 17-002-018

तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः
पपात शोकसंतप्तस्ततोऽनु परवीरहा

MN DUTT: 09-309-015

तांस्तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः
पपात शोकसन्तप्तस्ततो नु परवीरहा

M. N. Dutt: Seeing Nakula and the others fall down Pandu's son Arjuna of white horses, that destroyer of hostile heroes, fell down in great grief of heart.

BORI CE: 17-002-019

तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्

BORI CE: 17-002-020

अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः
अथ कस्य विकारोऽयं येनायं पतितो भुवि

MN DUTT: 09-309-016

तस्मिंस्तु पुरुषव्याघ्र पतिते शक्रतेजसि
प्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः
अथ कस्य विकारोऽयं येनायं पतितो भुवि

M. N. Dutt: When that foremost of men, who was gifted with the energy of Shakra, had fallen down, indeed, when that invincible hero was on the point of death, Bhima said to the king, 'I do not recollect any untruth uttered by this great one. Indeed, not even in just did he say anything false. What then is that for whose evil consequence this one has dropped down on the Earth?'

BORI CE: 17-002-021

युधिष्ठिर उवाच
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्
न च तत्कृतवानेष शूरमानी ततोऽपतत्

MN DUTT: 09-309-017

युधिष्ठिर उवाच एकाह्रा निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्
न च तत् कृतवानेष शूरमानी ततोऽपतत्

M. N. Dutt: Yudhishthira said Arjuna had said that he would consume all our enemies in a single day. Proud of his heroism, he did not, however, do what he had said. Hence has he fallen down.

BORI CE: 17-002-022

अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता

MN DUTT: 09-309-018

अवमेने धनुर्गाहानेष सर्वांश्च फाल्गुनः
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता

M. N. Dutt: This Phalguna disregarded all wielder of bows. One desirous of prosperity should never entertain such thoughts.

BORI CE: 17-002-023

वैशंपायन उवाच
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्

BORI CE: 17-002-024

भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह

MN DUTT: 09-309-019

वैशम्पायन उवाच इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह पतितश्चाब्रवीद् भीमो धर्मराज युधिष्ठिरम्
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव
किं निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह

M. N. Dutt: Vaishampayana said Having said so, the king went on. Then Bhima fell down, Having fallen down, Bhima addressed king Yudhishthira the just, saying. 'O king, see! I who am your darling have fallen down! Why have I dropped down? Tell me if you know it.'

BORI CE: 17-002-025

युधिष्ठिर उवाच
अतिभुक्तं च भवता प्राणेन च विकत्थसे
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ

MN DUTT: 09-309-020

युधिष्ठिर उवाच अतिभुक्तं च भवता प्राणेन च विकत्थसे
अनवेक्ष्यं परं पार्थ तेनासि पतित: क्षितौ

M. N. Dutt: Yudhishthira said You were a great eater, and you used to boast of your strength. You never did attend. O Partha, to the wants of others while eating. It is for that, O Bhima that you have fallen down.

BORI CE: 17-002-026

वैशंपायन उवाच
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन्
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया

MN DUTT: 09-309-021

इत्युक्त्वा तं महावाहुर्जगामानवलोकयन्
श्वाप्येकोऽनुययौ यस्ते बहुशः कीर्तितो मया

M. N. Dutt: Having said these words, the mighty-armed Yudhishthira went on, withoui loO king back. He had only one companion, viz., the dog of which I have repeatedly spoken to you which followed hiin now.

Home | About | Back to Book 17 Contents | ← Chapter 1 | Chapter 3 →