Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 002

BORI CE: 01-002-001

ऋषय ऊचुः
समन्तपञ्चकमिति यदुक्तं सूतनन्दन
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम्

MN DUTT: 01-002-001

ऋषय ऊचुः समन्तपञ्चकमिति यदुक्तं सूतनन्दन
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्

M. N. Dutt: The Rishis said: we wish to hear, O son of Suta, all about the place you called Samantapanchaka.

BORI CE: 01-002-002

सूत उवाच
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः

MN DUTT: 01-002-002

सौतिरुवाच शृणुध्वं मम भो विप्रा ब्रुवतश्च कथा: शुभाः
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः

M. N. Dutt: Sauti said : Hear, O Brahmanas, the sacred words I say, You are fit, O best of men, to hear them.

BORI CE: 01-002-003

त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः

MN DUTT: 01-002-003

त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः
असकृत्यार्थिव क्षत्रं जघानामर्षचोदितः

M. N. Dutt: At the end of Treta and in the beginning of Dwapara Yuga, the greatest of all that ever wielded arms, Parashurama, being impatient of wrongs, repeatedly destroyed all the Kshatriya races of the world.

BORI CE: 01-002-004

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्

MN DUTT: 01-002-004

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः
समन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान

M. N. Dutt: That fiery Rama, after destroying the Kshatriyas by his own prowess, made five lakes of blood at Samantapanchaka.

BORI CE: 01-002-005

स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्

MN DUTT: 01-002-005

स तेषु रुधिराम्भ:सुह्रदेषु क्रोधमूर्छितः
पितॄन् संतर्पयामास रुधिरेणेति नः श्रुतम्

M. N. Dutt: We have heard, that being senseless with anger, he offered oblations to the manes of his ancestors, standing in the bloody water of these lakes.

BORI CE: 01-002-006

अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम्
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-006

अथचीकादयोऽभ्येत्य पितरो राममब्रुवन्
राम राम महाभाग प्रीताः स्म तव भार्गव

M. N. Dutt: Thereupon Richika and others of his ancestors appeared and said, "Rama, O blessed Rama, O son of Bhrigu, we are pleased

Corresponding verse not found in BORI CE

MN DUTT: 01-002-007

अनया पितृभक्त्या च विक्रमेण तव प्रभो
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते

M. N. Dutt: With your filial piety and prowess. O mighty one, blessing be upon you. O illustrious one. Ask the boon you desire to have.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-008

राम उवाच यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः

M. N. Dutt: Rama said: If, O fathers, you are pleased with me, the boon, I ask is that I may be freed from the sin of annihilating the Kshatriyas and that the lakes, that I have made, may become celebrated shrines in the world.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-009

एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह

M. N. Dutt: The ancestors then said, "It would be as you have wished. But be pacified.

BORI CE: 01-002-007

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्

MN DUTT: 01-002-010

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्

M. N. Dutt: The region, that lies near those five bloody lakes, has become famous from that day by the name of holy Samantapanchaka.

BORI CE: 01-002-008

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः

MN DUTT: 01-002-011

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः

M. N. Dutt: The wise men have said that every place should be known by a name significant of something which may have made it famous.

BORI CE: 01-002-009

अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः

MN DUTT: 01-002-012

अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः

M. N. Dutt: At the end of Dwapara and in the beginning of Kali, a great battle was fought between the Kurus and the Pandavas, here at this holy Samantapanchaka.

BORI CE: 01-002-010

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया

MN DUTT: 01-002-013

तस्मिन् परमधर्मिष्ठे देशे भूदोषवर्जिते
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया

M. N. Dutt: In that holy place, where there was not the least raggedness, were assembled eighteen Akshauhinis of soldiers, all eager for battle.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-014

समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः

M. N. Dutt: an O Brahmanas, they were all killed in that place. Thus, O Brahmanas, its name is explained.

BORI CE: 01-002-011

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः

BORI CE: 01-002-012

तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः

MN DUTT: 01-002-014

समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः

MN DUTT: 01-002-015

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः
यथा देश: स विख्यातस्त्रिषु लोकेषु सुव्रताः

M. N. Dutt: an O Brahmanas, they were all killed in that place. Thus, O Brahmanas, its name is explained. I have described to you that beautiful and holy place. I have told you, O best of Brahmanas, all about this place, a place famous in the three worlds.

BORI CE: 01-002-013

ऋषय ऊचुः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्

MN DUTT: 01-002-016

ऋषय ऊचुः अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्

M. N. Dutt: The Rishis said : We wish to know, O Son of Suta, all about Akshauhini which you have mentioned to us.

BORI CE: 01-002-014

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम्
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव

MN DUTT: 01-002-017

अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव

M. N. Dutt: Tell us the numbers of foot-soldiers, horses chariots and elephants, which make Akshauhini, for you know every thing.

BORI CE: 01-002-015

सूत उवाच
एको रथो गजश्चैको नराः पञ्च पदातयः
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते

MN DUTT: 01-002-018

सौतिरुवाच एको रथो गजश्चैको नराः पञ्च पदातयः
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते

M. N. Dutt: Sauti said: One chariot and one elephant, five foot soldiers and three horse-men, form a Patti.

BORI CE: 01-002-016

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते

MN DUTT: 01-002-019

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते

M. N. Dutt: Three Pattis make a Senamukha, three Senamukhas make a Gulma.

BORI CE: 01-002-017

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः

MN DUTT: 01-002-020

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः

M. N. Dutt: Three Gulmas make a Gana, three Ganas a Vahini, three Vahinis taking together, form a Pritana.

BORI CE: 01-002-018

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः

MN DUTT: 01-002-021

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी
अनीकिनी दशगुणा प्राहुरक्षौहिणी बुधाः

M. N. Dutt: Three Pritanas make a Chamu, three Chamus an Anikini and ten times one Anikini is called by the learned as one Akshauhini.

BORI CE: 01-002-019

अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः

BORI CE: 01-002-020

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः
गजानां तु परीमाणमेतदेवात्र निर्दिशेत्

MN DUTT: 01-002-022

अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः
संख्यागणितत्त्वज्ञैःसहस्राण्येकविंशतिः
शतान्युपरिचैवाष्टौ तथा भूयश्च सप्ततिः
गजानां च परीमाणमेतदेव विनिर्दिशेत्

M. N. Dutt: O best of Brahmanas, mathematicians have calculated that there are twenty one thousand eight hundred and seventy chariots in an Akshauhini. The number of elephants is also the same.

BORI CE: 01-002-021

ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः

BORI CE: 01-002-022

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया

MN DUTT: 01-002-023

ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः
पञ्चषष्टिसहस्राणि तथाश्वनां शतानि च
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया

M. N. Dutt: Know, the number of foot soldiers is one hundred nine-thousand three hundred and fifty; the number of horses is sixty-five thousand six-hundred and ten.

BORI CE: 01-002-023

एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः

MN DUTT: 01-002-024

एतामक्षौहिणी प्राहुः संख्यातत्त्वविदो जनाः
यां वः कथितवानस्मि विस्तरेण तपोधनाः

M. N. Dutt: Those who are acquainted with the Principle of number call the above, explained fully by me, the numbers of an Akshauhini.

BORI CE: 01-002-024

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः

MN DUTT: 01-002-025

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु

M. N. Dutt: O best of Brahmanas, the eighteen Akshauhinis of the Kurus and the Pandava soldiers were composed according to this count.

BORI CE: 01-002-025

समेतास्तत्र वै देशे तत्रैव निधनं गताः
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा

MN DUTT: 01-002-026

समेतास्तत्र वै देशे तत्रैव निधनं गताः
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा

M. N. Dutt: Time brought them all together in this place and making the Kauravas the cause, destroyed thein all.

BORI CE: 01-002-026

अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्

MN DUTT: 01-002-027

अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्

M. N. Dutt: Bhishma, skillfull in arms, fought for ten days. Drona defended the Kuru army for five days.

BORI CE: 01-002-027

अहनी युयुधे द्वे तु कर्णः परबलार्दनः
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम्

MN DUTT: 01-002-028

अहनी युयुधे द्वे तु कर्ण: परबलार्दनः
शल्योऽर्धदिवसं चैव गदायुद्धमतःपरम्
तस्यैव दिवसस्यान्तं द्रौणिहार्दिक्यगौतमाः

M. N. Dutt: The destroyer of enemy's soldiers, Karna, fought for two days; Shalya for half a day and for a half a day then lasted the club-fight of Duryodhana and Bhima. At the close of that day, Ashvathama, Kritavarma and Kripa.

BORI CE: 01-002-028

तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-029

यत्तु शौनकसत्रे ते भारताख्यानविस्तरम्
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-029

प्रसुप्तं निशि विश्वस्तं जघ्नुौधिष्ठिरं बलम्
यत्तु शौनकसत्रे ते भारताख्यानमुत्तमम्

M. N. Dutt: Destroyed the army of Yudhishthira when his soldiers were unsuspectingly sleeping. O Shaunaka, the best of narrations, the Bharata, which is narrated here at your sacrifice,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-030

जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्

M. N. Dutt: Was formerly narrated at the sacrifice of Janamejaya by the learned pupil of Vyasa. In it has been fully described the fame and valour of the kings of the world.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-031

पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्
विचित्रार्थपदाख्यानमनेकसमयान्वितम्

M. N. Dutt: There are three Parvas in the beginning (of this great work), namely Paushya, Pauloma and Astika, which contain many wonderful dictions and descriptions and senses.

BORI CE: 01-002-030

विचित्रार्थपदाख्यानमनेकसमयान्वितम्
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः

BORI CE: 01-002-031

आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम्
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्

MN DUTT: 01-002-031

पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्
विचित्रार्थपदाख्यानमनेकसमयान्वितम्

MN DUTT: 01-002-032

प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः
आत्मैव वेदितव्येषु प्रियेष्विव हि जीवितम्

MN DUTT: 01-002-033

इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते

M. N. Dutt: There are three Parvas in the beginning (of this great work), namely Paushya, Pauloma and Astika, which contain many wonderful dictions and descriptions and senses. As men desirous of final release, accept Vairagya, so it is accepted by the wise. As Self is among things to be known, as life among things that are dear. So is it the best among all histories and also among all Shastras. There is not a story current in the world which does not depend on it.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-034

आहारमनपाश्रित्य शरीरस्येव धारणम्
तदेतद्धारतं नाम कविभिस्तूपजीव्यते

M. N. Dutt: As the body depends on the food it partakes so all poets serve and cherish this Bharata.

BORI CE: 01-002-032

इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्

MN DUTT: 01-002-035

उदयप्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिमत्तमा
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्

M. N. Dutt: As the servant who wishes for promotion serves his master and as the words, constituting the various branches of knowledge and the Vedas, display vowels and consonants only, so this excellent history displays the highest knowledge.

BORI CE: 01-002-033

अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः

MN DUTT: 01-002-036

तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः

M. N. Dutt: Hear the outline of the Parvas (chapters) of this Bharata history which is full of subtle meaning and logical connection and which is rich with the meanings of the Vedas.

BORI CE: 01-002-034

पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिवंशावतारणम्

MN DUTT: 01-002-037

पर्वानुक्रमणी पूर्वं द्वितीय: पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिरंशावतारणम्

M. N. Dutt: The first is called Anukramanika, the second Parva Sangraha; then come Pauloma, Paushya, Astika, Adianshavatarana,

BORI CE: 01-002-035

ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम्
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते

MN DUTT: 01-002-038

ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते

M. N. Dutt: After this the wonderful and thoughtful Sambhava, then Jatugrihadaha, then Hidimba,

BORI CE: 01-002-036

ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते

MN DUTT: 01-002-039

ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते

M. N. Dutt: Then Baka-vadha and then Chaitraratha, then Panchali-svayamvara Parva,

BORI CE: 01-002-037

क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलम्भस्तथैव च

MN DUTT: 01-002-040

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलम्भस्तथैव च

M. N. Dutt: Then after defeating the rivals in rightful battle Vaivahika Parva, then Viduragamana and Rajya-lambha.

BORI CE: 01-002-038

अर्जुनस्य वने वासः सुभद्राहरणं ततः
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम्

MN DUTT: 01-002-041

अर्जुनस्य वने वास: सुभद्राहरणं ततः
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका

M. N. Dutt: Then Arjuna-vanavasa, Subhadraharana, Harana-harika,

BORI CE: 01-002-039

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्

MN DUTT: 01-002-042

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्
सभापर्व ततः प्रोक्तं मन्त्रपर्वं ततः परम्

M. N. Dutt: Then Khandava-daha and Mayadarshana, then come Sabha Parva and Mantra Parva,

BORI CE: 01-002-040

जरासंधवधः पर्व पर्व दिग्विजयस्तथा
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते

MN DUTT: 01-002-043

जरासंधवधः पर्व पर्व दिग्विजयं तथा
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते

M. N. Dutt: Then Jarasandha-vadha and Digvijaya; after Digvijaya comes the Parva called Rajasuyika.

BORI CE: 01-002-041

ततश्चार्घाभिहरणं शिशुपालवधस्ततः
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्

MN DUTT: 01-002-044

ततश्चार्घाभिहरणं शिशुपालवधस्ततः
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्
तत आरण्यकं पर्व किर्मीरवध उच्यते
अर्जुनस्याभिगमनं पर्व ज्ञेयमत: परम्

M. N. Dutt: Then Arghabhiharana, Shishupalavadha, Dyuta, Anudyuta Parva; Then comes Aranyaka, Kirmira-vadha, Arjunabhigamana;

BORI CE: 01-002-042

तत आरण्यकं पर्व किर्मीरवध एव च
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-043

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-045

ईश्वरार्जुनयोयुद्धं पर्व कैरातसंज्ञितम्
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्

M. N. Dutt: And then Kairata, in which the battle between Arjuna and Shiva is described; Then Indralokabhigamana.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-046

नलोपाख्यानमपि च धार्मिकं करुणोदयम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः

M. N. Dutt: Then the pathetic, pious and religious story of Nala-upakhyana; Then Tirtha-yatra of the wise king of the Kurus.

BORI CE: 01-002-044

जटासुरवधः पर्व यक्षयुद्धमतः परम्
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम्

MN DUTT: 01-002-047

जटासुरवधः पर्व यक्षयुद्धमतः परम्
निवातकवचैर्युद्धं पर्व चाजगरं ततः

M. N. Dutt: Then Jatasura-vadha, then Yakshayuddha, then Nivatakavacha-yuddha and Ajagara;

BORI CE: 01-002-045

मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम्
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः

MN DUTT: 01-002-048

मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः

M. N. Dutt: Then Markandeya-samasya, then the Parva of the meeting of Draupadi and Satyabhama;

BORI CE: 01-002-046

घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते

MN DUTT: 01-002-049

घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च

M. N. Dutt: Then Ghoshayatra, Mriga-svapna, then Brihidraunikamakhyana and Aindradyumna;

BORI CE: 01-002-047

द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः
कुण्डलाहरणं पर्व ततः परमिहोच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-048

आरणेयं ततः पर्व वैराटं तदनन्तरम्
कीचकानां वधः पर्व पर्व गोग्रहणं ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-050

द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्
पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्

M. N. Dutt: Then Draupadi-Harana-Parva, then Jayadratha-Vimochana, then the story of Savitri, illustrating love of husband and chastity;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-051

रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्
कुण्डलाहरणं पर्व ततः परमिहोच्यते
चिन्तया

M. N. Dutt: After this the story of Rama, then Kundala-Harana Parva:

Corresponding verse not found in BORI CE

MN DUTT: 01-002-052

आरणेयं ततः पर्व वैराटं तदनन्तरम्
पाण्डवानां प्रवेशश्च समयस्य च पालनम्

M. N. Dutt: That which comes next is Aranya and then Virata, where the Pandavas went (in disguise) and fulfilled their promise.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-053

कीचकानां वधः पर्व पर्वं गोग्रहणं ततः
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्

M. N. Dutt: Then the Kichaka-vadha, then Gograhana, then the marriage of Abhimanyu with the daughter of the king of Virata.

BORI CE: 01-002-049

अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्

BORI CE: 01-002-050

ततः संजययानाख्यं पर्व ज्ञेयमतः परम्
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया

BORI CE: 01-002-051

पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम्
यानसंधिस्ततः पर्व भगवद्यानमेव च

MN DUTT: 01-002-053

कीचकानां वधः पर्व पर्वं गोग्रहणं ततः
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्

MN DUTT: 01-002-054

उद्योगपर्व विज्ञेयमत अर्ध्वं महाद्भुतम्
तत: संजययानाख्यं पर्वज्ञेयमतः परम्

MN DUTT: 01-002-055

प्रजागरं तथा पर्व धृतराष्ट्रस्य पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्

MN DUTT: 01-002-056

यानसन्धिस्ततः पर्व भगवद्यानमेव च
मातलीयमुपाख्यानं चरितं गालवस्य च

M. N. Dutt: Then the Kichaka-vadha, then Gograhana, then the marriage of Abhimanyu with the daughter of the king of Virata. Then is the most wonderful Parva Udyoga. The next one is Sanjaya-yana. Then comes Prajagara, the anxieties of Dhritarashtra, then Sanatsujata, the mysteries of Philosophy. Then Yanasandhi, the arrival of Sri Krishna. Then the story of Matali and that of Galava:

Corresponding verse not found in BORI CE

MN DUTT: 01-002-057

सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्

M. N. Dutt: Then the stories of Savitri, Vamadeva and Vainya; then the stories of Jamadagni and Shodasharajika;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-058

सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्
उद्योग: सैन्यनिर्याणं विश्वोपाख्यानमेव च

M. N. Dutt: Then the arrival of Krishna at the court, then Vidula-Putra-shasana, then the assemblage of troops and the story of Seta;

BORI CE: 01-002-052

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः

MN DUTT: 01-002-059

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः

M. N. Dutt: Then comes the quarrel of the noble Karna, then the march of the Kuru and Pandava armies to the field of battle.

BORI CE: 01-002-053

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्
उलूकदूतागमनं पर्वामर्षविवर्धनम्

MN DUTT: 01-002-060

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्
उलूकदूतागमनं पर्वामर्षविवर्धनम्

M. N. Dutt: Then Rathatiratha-Sankhya Parva, then the arrival of wrath-inspiring messenger Uluka;

BORI CE: 01-002-054

अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम्
भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम्

MN DUTT: 01-002-061

अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते
६७

M. N. Dutt: Then the story of Amba, then the wonderful installation of Bhishma;

BORI CE: 01-002-055

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्
भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम्

MN DUTT: 01-002-062

जम्बूखण्डविनिर्माणं पर्वोक्तं तदन्तरम्
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्

M. N. Dutt: Then (the account of) the creation of Jambukhanda and Bhumi, then the account of island.

BORI CE: 01-002-056

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः

MN DUTT: 01-002-063

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः

M. N. Dutt: Then Bhagavad-Gita Parva, then Bhishmavadha, then the installation of Drona and then the death of Sanshaptakas;

BORI CE: 01-002-057

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते
जयद्रथवधः पर्व घटोत्कचवधस्ततः

MN DUTT: 01-002-064

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते
जयद्रथवधः पर्व घटोत्कचवधस्ततः

M. N. Dutt: Then Abhimanyu-vadha, then Pratijna Parva, then Jayadratha-vadha and Ghatotkacha-vadha;

BORI CE: 01-002-058

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते

MN DUTT: 01-002-065

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते

M. N. Dutt: Then the hair-stirring Drona-vadha, then the discharge of Narayana weapon;

BORI CE: 01-002-059

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्

MN DUTT: 01-002-066

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्

M. N. Dutt: Then Karna Parva and then next to it is Shalya Parva. Then Hrida Pravesha Parva, then Gada-Yudha.

BORI CE: 01-002-060

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते

MN DUTT: 01-002-067

सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते

M. N. Dutt: Then Sarasvata and the description of Tirtha and Vansha and then Sauptika, describing the disgraceful conduct of the Kurus.

BORI CE: 01-002-061

ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम्
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम्

MN DUTT: 01-002-068

ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्

M. N. Dutt: Then dreadful Aishika Parva, then Jalapradana, then Strivilapa;

BORI CE: 01-002-062

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्
आभिषेचनिकं पर्व धर्मराजस्य धीमतः

MN DUTT: 01-002-069

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः

M. N. Dutt: Then Shraddha Parva, describing the funeral rites for the killed Kurus; then Charvaka-vadha who was a Rakshasa but appeared as a Brahmana.

BORI CE: 01-002-063

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्

MN DUTT: 01-002-070

आभिषेचनिकं पर्व धर्मराजस्य धीमतः
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्

M. N. Dutt: Then the coronation of wise Yudhishthira, then Griha-pravibhagaparva;

BORI CE: 01-002-064

शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम्
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्

MN DUTT: 01-002-071

शान्तिपर्व ततो यत्र राजधर्मानुशासनम्
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्

M. N. Dutt: Then Shanti Parva, then Rajadharmanushasana, then Apaddharma and Mokshadharma;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-072

शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्
प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया

M. N. Dutt: Then come Shukaprashna-abhigamana, Brahma-prashna-anushasana, the origin of Durvasa and colloquy with Maya.

BORI CE: 01-002-065

ततः पर्व परिज्ञेयमानुशासनिकं परम्
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः

MN DUTT: 01-002-073

ततः पर्व परिज्ञेयमानुशासनिकं परम्
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः

M. N. Dutt: Next Anushasana, then the ascension of wise Bhishma to heaven.

BORI CE: 01-002-066

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्

MN DUTT: 01-002-074

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्

M. N. Dutt: The next is all sin-destroying Ashvamedha and then Anu-Gita, containing spiritual philosophy.

BORI CE: 01-002-067

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च
नारदागमनं पर्व ततः परमिहोच्यते

MN DUTT: 01-002-075

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च
नारदागमनं पर्व ततः परमिहोच्यते

M. N. Dutt: Next Ashramavashika, Putradarshana and the arrival of Narada;

BORI CE: 01-002-068

मौसलं पर्व च ततो घोरं समनुवर्ण्यते
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः

MN DUTT: 01-002-076

मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः

M. N. Dutt: Then comes Mausala, full of cruel and terrible incidents; then Mahaprasthana; and the ascension to heaven.

BORI CE: 01-002-069

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-077

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा

M. N. Dutt: Then follows the Purana which is called Khila Harivansha, in it is Vishnu Parva, comes one come describing the early life of Vishnu and the destruction of Kansa.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-078

भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्
एतत्पर्वशतं पूर्ण व्यासेनोक्तं महात्मना

M. N. Dutt: The last of all is Bhavishya Parva which contains future prophecies. These are, the one hundred Parvas, composed by the noble and great Vyasa.

BORI CE: 01-002-070

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण लोमहर्षणिना पुनः

BORI CE: 01-002-071

कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः

MN DUTT: 01-002-078

भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्
एतत्पर्वशतं पूर्ण व्यासेनोक्तं महात्मना

MN DUTT: 01-002-079

यथावत्सूतपुत्रेण लोमहर्षणिना ततः उक्तानि नौमिषारण्ये पर्वाण्यष्टादशैव तु

MN DUTT: 01-002-080

समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिरंशावतारणम्

M. N. Dutt: The last of all is Bhavishya Parva which contains future prophecies. These are, the one hundred Parvas, composed by the noble and great Vyasa. Having placed them in eighteen Parvas, the son of Lomaharshana, the descendant of Suta, recited them in the forest of Naimisha; Of which the above is an abridgement. Adi-Parva contains, Paushya, Pauloma, Astika, Adi-anshavatarana,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-081

संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवर

M. N. Dutt: Sambhava; the burning of the house of lac, the destruction of Hidimba and Baka and Chaitraratha, the Svayamvara of Draupadi;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-082

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं चैव राज्यलणस्तथैव च

M. N. Dutt: Her marriage after a righteous battle with the rivals, the arrival of Vidura, the regaining of kingdom,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-083

वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः
हरणाहरणं चैव दहनं खाण्डवस्य च

M. N. Dutt: Arjuna's exile into jungle, the stealing of Subhadra, the gift and receipt of the inarriage dower, the burning of Khandava forest,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-084

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते
पौष्ये पर्वणि महात्म्यमुत्तङ्कस्योपवर्णितम्

M. N. Dutt: The meeting with Maya, these are the contents of Adi Parva. The Paushya Parva contains the greatness of Uttanka.

BORI CE: 01-002-072

पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः

BORI CE: 01-002-073

आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा

BORI CE: 01-002-074

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्

BORI CE: 01-002-075

विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च

BORI CE: 01-002-076

अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महौजसाम्

BORI CE: 01-002-077

नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः

MN DUTT: 01-002-084

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते
पौष्ये पर्वणि महात्म्यमुत्तङ्कस्योपवर्णितम्

MN DUTT: 01-002-085

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः
आस्तीके सर्वनागानां गरुडस्य च संभवः

MN DUTT: 01-002-086

क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भरतानां महात्मनाम्
विविधाः संभवा राज्ञामुक्ता: संभवपर्वणि
अन्येषां चैव शूराणामृषेद्वैपायनस्य च
अंशावतरणं चात्र देवानां परिकीर्तितम्

MN DUTT: 01-002-087

दैत्यानां दानवानां च यक्षाणां च महौजसाम्
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्

MN DUTT: 01-002-088

अन्येषां चैव भूतानां विविधानां समुद्भवः
महर्षेराश्रमपदे कण्वस्य च तपस्विनः
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्

M. N. Dutt: The meeting with Maya, these are the contents of Adi Parva. The Paushya Parva contains the greatness of Uttanka. In Pauloma Parva the account of the Bhrigu and his descendants has been narrated. Astika contains the account of the birth of Garuda all the Nagas, That of the churning of the ocean, the birth of Uchaishrava and last of all, the Bharata dynasty as described at the snake-sacrifice of king Parikshit. Sambhava Parva treats of the births of various kings. sages and heroes and that of the sage, Krishna Dvaipayana, the partial incarnations of the celestials, The births of Daityas, Danavas powerful Yakshas, of Nagas, of Gandharvas of birds, And of all creatures and lastly of the son of Shakuntala by Dushyanta at the hermitage of the sage Kanva, Bharata, the name by which his descendants, are known.

BORI CE: 01-002-078

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्
शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि

MN DUTT: 01-002-089

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्
शान्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि

M. N. Dutt: It describes the births of the graet Vasus in the house of Shantanu in the womb of Bhagirathi and their again going to heaven.

BORI CE: 01-002-079

तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः

MN DUTT: 01-002-090

तेजोऽशानां च संपातो भीष्मस्याप्यत्र संभवः
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः

M. N. Dutt: And the birth of fiery Bhishma, his renunciation of royalty, his adoption of Brahmacharya,

BORI CE: 01-002-080

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः

MN DUTT: 01-002-091

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः

M. N. Dutt: His adherence to his vow, his protection of Chitrangada, his protection of his younger brother after the death of Chitrangada,

BORI CE: 01-002-081

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा

MN DUTT: 01-002-092

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा

M. N. Dutt: His placing Vichitravirya on the throne, the birth of Dharma on account of the curse of Animandavya,

BORI CE: 01-002-082

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः

MN DUTT: 01-002-093

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः

M. N. Dutt: The births of Dhritarashtra and Pandu, by the blessing of Krishna Dvaipayana and also the birth of the Pandavas,

BORI CE: 01-002-083

वारणावतयात्रा च मन्त्रो दुर्योधनस्य च
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-084

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-094

वारणावतयात्रायां मन्त्रो दुर्योधनस्य च
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति

M. N. Dutt: The conspiracy of Duryodhana to send the Pandavas to Varanavata and other plotting of the sons of Dhritarashtra against the Pandavas;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-095

हितोपदेशश्च पथि धर्मराजस्य धीमतः
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया

M. N. Dutt: Advice given to Yudhishthira in the language of the Mlecchas by that well-wisher of the Pandavas, Vidura,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-096

विदुरस्य च वाक्येन सुरङ्गोपक्रमक्रिया
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि
पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्

M. N. Dutt: Digging of a under-ground passage in consequence of the words of Vidura; the burning of Purochana and the sleeping hunterwoman with her five sons in the house of lac; the meeting of Pandavas with Hidimbi in the forest.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-097

तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता

M. N. Dutt: Then the destruction of Hidimba by powerful Bhima; then the birth of Ghatotkacha,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-098

महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने

M. N. Dutt: The meeting of the Pandavas with Vyasa, their stay according to his advice in a Brahmana's house at Ekachakra.

BORI CE: 01-002-085

अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि
बकस्य निधनं चैव नागराणां च विस्मयः

MN DUTT: 01-002-099

अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः
बकस्य निधनं चैव नागराणां च विस्मयः

M. N. Dutt: Living in disguise; the destruction of Baka and the astonishment of the people,

BORI CE: 01-002-086

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-087

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-088

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-100

संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः

M. N. Dutt: The wonderful births of Krishnaa (Draupadi) and Drishtadyumna; hearing from a Brahmana the news of the Svayamvara and in obedience to the request of Vyasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-101

द्रौपदी प्रार्थयन्तस्ते स्वयंवरदिदृक्षया
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः

M. N. Dutt: And also moved by the desire to win the hand of Draupadi, the departure of the Pandavas to Panchala;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-102

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे

M. N. Dutt: The victory of Arjuna over Angaraparna on the banks of the Bhagirathi; making friendship with him and to hear from him.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-103

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ

M. N. Dutt: The accounts of Tapati, Vasishtha and Aurva; then the arrival of the Pandavas with all the brothers at Panchala;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-104

पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः
द्रौपदी लब्धवानत्र मध्ये सर्वमहीक्षिताम्

M. N. Dutt: The hitting of the mark at the city of Panchala by Arjuna and the acquisition of Draupadi by him in the midst of all the kings of the world.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-105

भीमसेनार्जुनौ यत्र संरब्धान् पृथिवीपतीन्
शल्यकर्णौ च तरसा जितवन्तौ महामृधे

M. N. Dutt: The defeat of Shalya, Karna and all the angry kings by powerful Bhima and Arjuna in the battle that ensued.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-106

दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती

M. N. Dutt: The doubting by Rama and Krishna from the great exploits of the brothers that whether they were Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-107

जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि
पञ्चानामेकपत्नीत्वे विमर्शो दुपदस्य च

M. N. Dutt: Their arrival at the house of the potter where the brothers were living; the grief of Drupada, because Draupadi would be married to five husbands;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-108

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः

M. N. Dutt: The story of five Indras told in consequence; the wonderful and divinely arranged marriage of Draupadi;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-109

क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति
विदुरस्य च संप्राप्तिदर्शनं केशवस्य च

M. N. Dutt: The sending of Vidura as an envoy to the Pandavas from the sons of Dhritarashtra; his arrival; and his meeting with Krishna;

BORI CE: 01-002-089

विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च
खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम्

BORI CE: 01-002-090

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया
सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम्

BORI CE: 01-002-091

पार्थस्य वनवासश्च उलूप्या पथि संगमः
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च

MN DUTT: 01-002-109

क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति
विदुरस्य च संप्राप्तिदर्शनं केशवस्य च

MN DUTT: 01-002-110

खाण्डवप्रस्थवासश्च तथा राज्याधसर्जनम्
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया

MN DUTT: 01-002-111

सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्
अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः
समयं पालयन्वीरो वनं यत्र जगाम ह
पार्थस्य वनवासे च उलूप्या पथि संगमः

MN DUTT: 01-002-112

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च
तत्रैव मोक्षयामास पञ्चसोऽप्सरसः शुभाः

M. N. Dutt: The sending of Vidura as an envoy to the Pandavas from the sons of Dhritarashtra; his arrival; and his meeting with Krishna; Living of the Pandavas at Indraprastha and their rule over half of the kingdom; the fixing of time for the five brothers to live with Draupadi as directed by Narada; The histories of Sunda and Upasunda are narrated; and then the departure of Arjuna to the forest according to the vow and on account of his seeing Yudhishthira and Draupadi sitting together when he entered into the room to take arms to rescue the kine of a Brahmana; the meeting of Arjuna with Ulupi on his way. It then describes the birth of Babhruvahana; and the account of Arjuna's visit to many holy pilgrimages; the deliverance by Arjuna of the five celestial maidens.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-113

शापायाहत्वमापन्ना ब्राह्मणस्य तपस्विनः
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः

M. N. Dutt: Who had become alligators by the curse of an ascetic Brahmana; the meeting of Arjuna and Krishna at the holy pilgrimage of Prabhasa;

BORI CE: 01-002-092

द्वारकायां सुभद्रा च कामयानेन कामिनी
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना

MN DUTT: 01-002-114

द्वारकायां सुभद्रा च कामयानेन भामिनी
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना

M. N. Dutt: Arjuna's taking of Subhadra by force with the permission of Krishna on the car which goes every where at the will of the rider;

BORI CE: 01-002-093

हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-094

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः
मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम्
महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-115

गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः

M. N. Dutt: Taking the dower of Krishna, Arjuna's departure to Indraprastha; the birth of that prodigy of prowess, Abhimanyu, in the womb of Subhadra;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-116

द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु

M. N. Dutt: The birth of the children of Draupadi; the pleasure trip of Arjuna and Krishna to the banks of the Yamuna;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-117

संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्

M. N. Dutt: The acquisition by them the celebrated bow Gandiva and the discus; the burning of the forest of Khandava; the saving of the life of Maya and the serpent;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-118

महर्मन्दपालस्य शाङ्गयां तनयसंभवः
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्

M. N. Dutt: The giving birth to son by Rishi Mandapala in the womb of a bird, called Sharangi. The Adi-Parva has been described with these various matters.

BORI CE: 01-002-095

इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्
अध्यायानां शते द्वे तु संख्याते परमर्षिणा
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा

MN DUTT: 01-002-118

महर्मन्दपालस्य शाङ्गयां तनयसंभवः
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्

MN DUTT: 01-002-119

अध्यायानां शते द्वे तु संख्याते परमर्षिणा
सप्तविंशरध्याया व्यासोनोत्तमतेजसा

M. N. Dutt: The giving birth to son by Rishi Mandapala in the womb of a bird, called Sharangi. The Adi-Parva has been described with these various matters. Greatly powerful Vyasa has divided this Parva into two hundred and twenty seven chapters.

BORI CE: 01-002-096

सप्त श्लोकसहस्राणि तथा नव शतानि च
श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-120

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च
श्लोकश्च चतुराशीतिर्मुनिनोक्तामहात्मना

M. N. Dutt: These two hundred and twenty-seven chapters contain eight thousand eight hundred and eighty-four slokas. a

BORI CE: 01-002-097

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते
सभाक्रिया पाण्डवानां किंकराणां च दर्शनम्

MN DUTT: 01-002-121

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते
सभाक्रिया पाण्डवानां किंकराणां च दर्शनम्

M. N. Dutt: The second is Sabha Parva which is very extensive and full of matter. It describes the building of the assembly-hall by the Pandavas and the review of their servants;

BORI CE: 01-002-098

लोकपालसभाख्यानं नारदाद्देवदर्शनात्
राजसूयस्य चारम्भो जरासंधवधस्तथा

MN DUTT: 01-002-122

लोकपालसभाख्यानं नारदाद्देवदर्शिनः
राजसूयस्य चारम्भो जरासंधवधस्तथा

M. N. Dutt: The description of the courts of Lokapalas by Narada who knows all the celestial regions; the preparations for the Rajasuya Yajna; the destruction of Jarasandha;

BORI CE: 01-002-099

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-123

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः

M. N. Dutt: The deliverance by Krishna of all the princes those were kept as prisoners (by Jarasandha) at (his capital city) Girivraja, Then it relates the conquest of the world by the Pandavas;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-124

राज्ञामागमनं चैव सार्हणानां महाक्रतौ
राजसूयेऽर्धसंवादे शिशुपालवधस्तथा

M. N. Dutt: The arrival of the chiefs and potentates with tribute at the Rajasuya Yajna; the destruction of Shishupala at the sacrifice, in connection with Arghya giving;

BORI CE: 01-002-100

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्योधनस्यावहासो भीमेन च सभातले

MN DUTT: 01-002-125

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्योधनस्यावहासो भीमेन च सभातले

M. N. Dutt: The grief and envy of Duryodhana at the sight of the magnificence of the sacrifice; the joking of Bhima at the expense of Duryodhana in the great assembly.

BORI CE: 01-002-101

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्

MN DUTT: 01-002-126

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्

M. N. Dutt: The preparation for the game of dice; the defeat of Yudhishthira at the play by cunning and crafty Shakuni;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-127

यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्

M. N. Dutt: The deliverance, by the greatly wise Dhritarashtra, of the sorrowful Draupadi who was drowned in the ocean of distress on account of the game;

BORI CE: 01-002-102

यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात्
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्

MN DUTT: 01-002-128

तारयामास तांस्तीर्णाज्ञात्वा दुर्योधनो नृपः
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्

M. N. Dutt: Seeing this, the attempt of Duryodhana to engage Yudhishthira again in

Corresponding verse not found in BORI CE

MN DUTT: 01-002-129

जित्वा स वनवासाय प्रेषयामास तांस्ततः
एतत्सर्वं सभापर्व समाख्यातं महात्मना

M. N. Dutt: The exile of Yudhishthira with his brothers by the victorious Duryodhana. These are the matters that have been dwelt in the Sabha Parva.

BORI CE: 01-002-103

एतत्सर्वं सभापर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया

BORI CE: 01-002-104

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः

MN DUTT: 01-002-129

जित्वा स वनवासाय प्रेषयामास तांस्ततः
एतत्सर्वं सभापर्व समाख्यातं महात्मना

MN DUTT: 01-002-130

अध्यायाः सप्ततिर्जेयास्तथा चाष्टौ प्रसंख्यया
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन् द्विजोत्तमाः
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्

M. N. Dutt: The exile of Yudhishthira with his brothers by the victorious Duryodhana. These are the matters that have been dwelt in the Sabha Parva. This Parva is divided into seventy eight chapters and it contains, O best of Brahmanas, two thousand five hundred and eleven slokas. Then comes the third Parva, called Aranya.

BORI CE: 01-002-105

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-106

वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः
यत्र सौभवधाख्यानं किर्मीरवध एव च
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-131

वनवासं प्रयातेषु पाण्डवेषु महात्मसु
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः

M. N. Dutt: It describes the departure of the Pandavas to the forest with the citizens following the wise Yudhishthira;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-132

अन्नौषधीनां च कृते पाण्डवेन महात्मना
द्विजानां भरणार्थं च कृतमाराधनं रवेः
धौम्योपदेशात् तिग्मांशुप्रसादादन्नसंभवः
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्

M. N. Dutt: In order to be gifted with the power of supplying food to the Brahmanas, Yudhishthira's adoration of the Sun by the advice of Dhauinya; the creation of food by this means; the expulsion of Vidura who was always a well-wisher of his master;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-133

त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा
पुनरागमनं चैव धृतराष्ट्रस्य शासनात्

M. N. Dutt: Vidura's coming to the Pandavas; his return to Dhritarashtra by his request;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-134

कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः
वनस्थान्याण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च

M. N. Dutt: The conspiracy of Duryodhana, being incited by Karna, to destroy the roving Pandavas;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-135

तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च
१४९

M. N. Dutt: Having learnt this evil intention of Duryodhana, Vyasa's arrival to him. His discussion with Duryodhana on the point of his going to the forest (after the Pandavas); the history of Surabhi related;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-136

मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च

M. N. Dutt: The arrival of Maitreya and his instructions to Dhritarashtra; his curse to Duryodhana;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-137

किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे
वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः

M. N. Dutt: The slaying of Kirmira by Bhima, the arrival of the Panchalas and Vrishnis;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-138

श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना

M. N. Dutt: Having heard that the Pandavas had been defeated at an unjust game of dice by Shakuni, the arrival of Krishna and Arjuna allaying Krishna's anger.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-139

परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्

M. N. Dutt: The lamentation of Draupadi before Krishna and his cheering of her;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-140

तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्

M. N. Dutt: The account of the fall of Saubhva was described by the great Rishi. Then it describes the departure of Krishna to Dwaraka with Subhadra and her son;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-141

नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः

M. N. Dutt: The taking of Draupadi's sons by Dhristadyumna to Panchala; the entry of the Pandavas into the beautiful forest of Dvaita.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-142

धर्मराजस्य चात्रै व संवादः कृष्णया सह
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः

M. N. Dutt: It then relates the conversation of Draupadi and Bhima with Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-143

समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा
प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा

M. N. Dutt: The arrival of Vyasa to the Pandavas, the bestowal of power of Pratismriti to Yudhishthira by the great Rishi.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-144

गमनं काम्यके चापि व्यासे प्रतिगते ततः
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः

M. N. Dutt: It then describes the departure of Vyasa, the Pandavas' going to the forest of Kamyaka; the rovings of greatly powerful Arjuna in quest of weapons;

BORI CE: 01-002-107

महादेवेन युद्धं च किरातवपुषा सह
दर्शनं लोकपालानां स्वर्गारोहणमेव च

MN DUTT: 01-002-145

महादेवेन युद्धं च किरातवपुषा सह
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च

M. N. Dutt: His fight with Shiva who was in the disguise of a hunter; his meeting with the Lokapalas and his receipt of weapons from them;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-146

महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी

M. N. Dutt: His journey to the celestial kingdom of Indra and anxiety of Dhritarashtra in consequence.

BORI CE: 01-002-108

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्

MN DUTT: 01-002-147

दर्शनं बृहदश्वस्य महर्षे वितात्मनः
युधिष्ठिरस्य वार्तस्य व्यसनं परिदेवनम्

M. N. Dutt: It then relates the lamentations of Yudhishthira in his meeting with the holy sage Brihadashva.

BORI CE: 01-002-109

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे

MN DUTT: 01-002-148

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा

M. N. Dutt: It then contains the holy and most pathetic story of Nala, illustrating the great patience of Damayanti and the character of Nala.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-149

तथाऽक्षहृदयप्राप्तिस्तस्मादेव महर्षितः
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति

M. N. Dutt: It then describes how describes how Yudhishthira acquired the mysteries of dice from the great Rishi; then the arrival of great Rishi Lomasha from the celestial region where Arjuna was;

BORI CE: 01-002-110

वनवासगतानां च पाण्डवानां महात्मनाम्
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै

MN DUTT: 01-002-150

वनवासगतानां च पाण्डवानां महात्मनाम्
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै

M. N. Dutt: The receipt from the Rishi by the highsouled dwellers of forest (the Pandavas) the news of the third brother (Arjuna) who was then staying in the celestial regions;

BORI CE: 01-002-111

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्
जटासुरस्य तत्रैव वधः समुपवर्ण्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-112

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-113

यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः
यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-151

संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया
तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्

M. N. Dutt: The pilgrimages of the Pandavas to various holy places as asked by Arjuna; their attainment of merit and virtue in consequence;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-152

पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा
तीर्थयात्रा च तत्रैव पांडवानां महात्मनाम्

M. N. Dutt: The arrival of great sage Narada at the holy shrine of Pulastya; the arrival of the highsouled Pandavas also at that holy pilgrimage.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-153

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता

M. N. Dutt: Then it relates the account of the deprivation of Karna of his "ear-rings" by Indra and then the sacrificial greatness by Gaya;

BORI CE: 01-002-114

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्
लोपामुद्राभिगमनमपत्यार्थमृषेरपि

MN DUTT: 01-002-154

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्
लोपामुद्राभिगमनमपत्यार्थषेस्तथा

M. N. Dutt: The story of Agastya which relates how he ate up the Asura, Vatapi; his approaching Lopamudra to have an offspring.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-155

ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरितेजसः

M. N. Dutt: It then tells the story of Rishyashringa who adopted the life of an ascetic from his boyhood. Then follows the story of greatly powerful Rama, the son of Jamadagni,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-156

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते
प्रभासतीर्थे पांडूनां वृष्णिभिश्च समागमः

M. N. Dutt: In which is described the death of Kartavirya and Haihayas, then the meeting of the Pandavas and the Vrishnis at the holy pilgrimage of Prabhasa;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-157

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः
शर्यातियज्ञे नासत्यौ कृतवान् सोमपीतिनौ

M. N. Dutt: The story Sukanya in which Bhrigu's son, Chyavana, made the Ashvinis drink Soma Juice at the sacrifice of king Sharyati,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-158

ताभ्यां च यत्र स मुनिौवनं प्रतिपादितः
मांधातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्

M. N. Dutt: And in which it has been shown how he himself (Chyavana) acquired perpetual youth. Then it relates the history of King Mandhata;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-159

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः
पुत्रार्थमयजदाजा लेभे पुत्रशतं च सः

M. N. Dutt: Then it tells the story of prince Jantu and how king Somaka, by offering up his only son Jantu in sacrifice, got one hundred others.

BORI CE: 01-002-115

ततः श्येनकपोतीयमुपाख्यानमनन्तरम्
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम्

MN DUTT: 01-002-160

ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासच्छिविं नृपम्

M. N. Dutt: Then follows the beautiful story of the hawk and the pegion; then the trial of king Shivi by Indra, Agni and Dharma,

BORI CE: 01-002-116

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरितेजसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-117

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-118

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-119

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-120

अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम्
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-161

अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना
अष्टावक्रस्य विप्रर्जनकस्याध्वरेऽभवत्
नैयायिकानां मुख्येन वरुणस्यात्मजेन च

M. N. Dutt: The story of Ashtavakra in which is narrated the great debate between that Rishi and the first of logicians, named Bandi, the son of Varuna at the sacrifice of Janaka.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-162

पराजितो यत्र बन्दी विवादेन महात्मना
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः

M. N. Dutt: The defeat of Bandi and the release of the father of the Rishi (Ashtavakra) from the ocean. Then follows the story of Yavakrita, then that of the great Raibhya,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-163

गन्धमादनयात्रा च वासो नारायणाश्रमे
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने

M. N. Dutt: Then the departure of the Pandavas for Gandhamadana and their staying at a hermitage called Narayana; Bhima's journey to Gandhamadana by the request of Draupadi;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-164

व्रजन्पथि महाबाहुर्दृष्टवान् पवनात्मजम्
कदलीषंडमध्यस्थं हनूमन्तं महाबलम्

M. N. Dutt: His meeting on his way with the Pandava's son, greatly powerful, Hanumana, who was in a grove of bananas;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-165

यत्र सौगन्धिकार्थेऽसौ नलिनी तामधर्षयत्
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह

M. N. Dutt: His bath in the tank and the destruction of its flowers in searching for the sweet-scented the flower Nalini; his fight with powerful Rakshasas,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-166

यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा
जटासुरस्य च वधो राक्षसस्य वृकोदरात्

M. N. Dutt: Yakshas, including Manimana; destruction of the Asura Jata by him;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-167

वृषपर्वणो राजपेस्ततोऽभिगमनं स्मृतम्
आर्टिषेणाश्रमे चैषां गमनं वास एव च

M. N. Dutt: The meeting (of the Pandavas) with the Royal sage Vrishaparva; their departure for the hermitage of Arshtishena and then their stay there;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-168

प्रोत्साहनं चपाञ्चाल्या भीमस्यात्र महात्मना
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः

M. N. Dutt: The inciting of Bhima against the Kurus by Draupadi. Then is related the ascent of Kailasa by Bhima, where with the powerful Yakshas,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-169

युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह
समागमश्च पाण्डूनां यत्र वैश्रवणेन च
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यासाचिना

M. N. Dutt: Headed by Manimana, he fought a great battle; the meeting of the Pandavas with Kubera. Then comes the meeting with Arjuna who had obtained many great weapons.

BORI CE: 01-002-121

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः

MN DUTT: 01-002-169

युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह
समागमश्च पाण्डूनां यत्र वैश्रवणेन च
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यासाचिना

MN DUTT: 01-002-170

निवातकवचैर्युद्धं हिरण्यपुरवासिभिः
निवातकवचैोरैर्दानवैः सुरशत्रुभिः

M. N. Dutt: Headed by Manimana, he fought a great battle; the meeting of the Pandavas with Kubera. Then comes the meeting with Arjuna who had obtained many great weapons. Then it relates the battle between Arjuna and the great enemy of the celestials Nivatakavachas, who dwelt in Hiranyapuram.

BORI CE: 01-002-122

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-123

पुनरागमनं चैव तेषां द्वैतवनं सरः
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-124

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे
मार्कण्डेयसमस्यायामुपाख्यानानि भागशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-125

संदर्शनं च कृष्णस्य संवादश्चैव सत्यया
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-126

सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च
रामायणमुपाख्यानमत्रैव बहुविस्तरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-171

पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता

M. N. Dutt: Then comes the account of Arjuna's fight with Paulomas and Kalkeyas; their death at his hand;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-172

अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ
पार्थस्य प्रतिषेध च नारदेन सुरर्षिणा

M. N. Dutt: The display of weapons by Arjuna before Yudhishthira and its prevention by the great Rishi Narada;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-173

अवरोहणं पुनश्चैव पांडूनां गन्धमादनात्
भीमस्य ग्रहणं चात्र पर्वताभोगवर्मणा

M. N. Dutt: The descent of the Pandavas from the Gandhamadana; the seizure of Bhima by a monster mountain-snake;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-174

भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः

M. N. Dutt: The release of Bhima from the snake on answering certain questions of his by Yudhishthira;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-175

काम्यकागमनं चैव पुनस्तेषां महात्मनाम्
तत्रस्थांश्च पुनर्द्रष्टुं पांडवान् पुरुषर्षभान्
वासुदेवस्यागमनमत्रैव परिकीर्तितम्
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः

M. N. Dutt: The return of the Pandavas to the forest of Kamyaka; the arrival of Krishna to see the sons of Pandu; the arrival of Rishi Markandeya; and his various recitals%3B

Corresponding verse not found in BORI CE

MN DUTT: 01-002-176

पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा
संवादश्च सरस्वत्यास्तायर्षेः सुमहात्मनः

M. N. Dutt: The story of Pritha, the son of Vena, was told by the Rishi; also the debate of Sarasvati and that of Rishi Tarkshya.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-177

मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते

M. N. Dutt: Then follows the story of Matsya and other old stories recited by Markandeya.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-178

ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्

M. N. Dutt: Then come the stories of Indradyumna and Dhundumara, then the story of the chaste wife and the history of Angirasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-179

द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया
पुनद्वैतवनं चैव पाण्डवाः समुपागताः

M. N. Dutt: Then is told the meeting of Draupadi and Satyabhama nd their conversation, the return of the Pandavas to the forest of Dvaita;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-180

घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना

M. N. Dutt: The procession of the calves and the ! captivity of Duryodhana at the hands of Gandharvas. His rescue by Arjuna when the wretch was being carried away.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-181

धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते

M. N. Dutt: Then follows the dream of the deer by Yudhishthira, then the return of the Pandavas to the forest of Kamyaka.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-182

व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्

M. N. Dutt: Here follows the long story of Vrihidraunika. Here is related the story of Durvasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-183

जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्
यत्रैनमन्वयादीमो वायुवेगसमो जवे
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः
रामायणमुपाख्यानमत्रैव बहुविस्तरम्

M. N. Dutt: Then is narrated the forcible abduction of Draupadi by Jayadratha from the hermitage; the pursuit of the wretch by Bhima, swift as the air; the shaving of Jayadratha at the hand of Bhima. Then follows the long story of Ramayana,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-184

यत्र रामेण विक्रम्य निहतो रावणो युधि
सावित्र्याश्चाप्युख्यानमत्रैव परिकीर्तितम्

M. N. Dutt: In which is shown how Ravana was killed by the prowess of Rama. Then is narrated the story of Savitri,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-185

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च

M. N. Dutt: Then Karna's deprivation of earrings by Indra and his presentation to him a weapon called Shakti;

BORI CE: 01-002-127

कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात्
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्

MN DUTT: 01-002-186

आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्

M. N. Dutt: The story of Araneya in which Dharma gave advice to his son and in which is related how the Pandavas received a boon and went to the west.

BORI CE: 01-002-128

एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्याते परमर्षिणा
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः

BORI CE: 01-002-129

एकादश सहस्राणि श्लोकानां षट्शतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम्

MN DUTT: 01-002-187

एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्यया परिकीर्तित
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः
एकादश सहस्राणि श्लोकानां षट् शतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्तिताः
अतःपरं निबोधेदं वैराटं पर्व विस्तरम्

M. N. Dutt: These matters are all described in the third Parva called Aranyaka. It contains two hundred and sixty-nine chapters. Its numbers of slokas is eleven thousand, six hundred and sixty four. Then comes the extensive Virata Parva.

BORI CE: 01-002-130

अतः परं निबोधेदं वैराटं पर्वविस्तरम्
विराटनगरं गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत

MN DUTT: 01-002-188

विराटनगरे गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा सन्निदधुस्तत्र पाण्डवा ह्यायुधान्युत

M. N. Dutt: It described how the Pandavas arrived at the city of Virata and saw a Shami tree in a cremation ground on which they kept hidden their weapons.

BORI CE: 01-002-131

यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-132

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-189

यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते
पाञ्चाली प्रार्थयानस्य कामोपहतचेतसः
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्
पाण्डवान्वेषणार्थ च राज्ञो दुर्योधनस्य च

M. N. Dutt: Then have been related their entry into the city and their stay in disguise; then the slaying by Bhima of the wicked Kichaka who lustfully aspired for Draupadi; then the attempt of king Duryodhana to find out the Pandavas;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-190

चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्

M. N. Dutt: His despatch of clever spies to all countries to trace out the Pandavas; their failure to discover the mighty sons of Pandu;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-191

गोग्रहश्च विराटस्य त्रिगर्तेः प्रथमं कृतः
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्

M. N. Dutt: First the seizure of Virata's kine by the Trigartas, the fearful battle that followed;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-192

ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः

M. N. Dutt: The capture of Virata by the enemy and his rescue by Bhima; the release of his kine also by the Pandava (Bhima).

Corresponding verse not found in BORI CE

MN DUTT: 01-002-193

अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि

M. N. Dutt: Then seizure of Virata's kine by the Kurus, the defeat of the Kuru warriors by single handed Arjuna,

BORI CE: 01-002-133

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्

BORI CE: 01-002-134

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्
अत्रापि परिसंख्यातमध्यायानां महात्मना

BORI CE: 01-002-135

सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु
पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा

MN DUTT: 01-002-194

प्रत्याहृतं गोधनं च विक्रमेण किरीटिना
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्

MN DUTT: 01-002-195

अत्रापि परिसंख्याता अध्यायाः परमर्षिणा
सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु
उक्तानि वेदविदुषा पर्वण्यस्मिन् महर्षिणा

M. N. Dutt: The release of the king's kine by Arjuna's valour; the bestowal by Virata of his daughter to Arjuna for his acceptance of her for his son by Subhadra, Abhimanyu, the destroyer of foes. These are the contents of the extensive fourth Parva Virata. The great Rishi has composed it in sixty seven chapters and it contains two thousand and fifty slokas.

BORI CE: 01-002-136

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ

MN DUTT: 01-002-196

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपल्पव्ये निविष्टेषु पाण्डवेषु जिगीषया

M. N. Dutt: Here now, the contents of the fifth Parva, named Udyoga. When the Pandavas were living at Upaplavya,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-197

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति

M. N. Dutt: Desirous of battle, both Arjuna and Duryodhana went to Krishna and said, "You should help us in this war."

BORI CE: 01-002-137

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः

BORI CE: 01-002-138

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम्

BORI CE: 01-002-139

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः

MN DUTT: 01-002-197

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति

MN DUTT: 01-002-198

इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ

MN DUTT: 01-002-199

अक्षौहिणी वा सैन्यस्य कस्य किं वा ददाम्यहम्
वत्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः

MN DUTT: 01-002-200

अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः
मद्रराजं च राजानमायान्तं पाण्डवान्प्रति

M. N. Dutt: Desirous of battle, both Arjuna and Duryodhana went to Krishna and said, "You should help us in this war." When these words were uttered, the highsouled Krishna replied, “O best of men, a counsellor (myself) who will not fight, And one Akshauhini of my soldiers, between these two which shall I give to you?" Blind to his own interest, the foolish' Duryodhana asked for the soldiers. Arjuna chose to possess Krishna as a counsellor, although he will not fight. Then is related the coming of the king of Madra for the assistance of the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-201

उपहारैर्वञ्चयित्वा वर्मन्येव सुयोधनः
वरदं तं वरं वत्रे साहाय्यं क्रियतां मम

M. N. Dutt: Having deceived him on the way by present. Duryodhana induced him to grant him a boon and for that boon he asked his help in the war.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-202

शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्
शान्तिपूर्वं चाकथयधनेन्द्रविजयं नृपः

M. N. Dutt: Then it narrates how Shalya went to the Pandavas and how he consoled Yudhishthira by recounting the victory of Indra (over Vitra).

Corresponding verse not found in BORI CE

MN DUTT: 01-002-203

पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति
वैचित्रवीर्यस्य वचः समादाय पुरोधसः
तथेन्द्रविजयं चापि यानं चैव पुरोधसः
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति

M. N. Dutt: Then is told the dispatch of the Purohita by the Pandavas to the Kurus. Greatly powerful Dhritarashtra, having heard the story of Indra's victory from the Purohita, sent Sanjaya to the Pandavas to ask for peace.

BORI CE: 01-002-140

संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्

BORI CE: 01-002-141

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया

BORI CE: 01-002-142

विदुरो यत्र वाक्यानि विचित्राणि हितानि च
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्

MN DUTT: 01-002-203

पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति
वैचित्रवीर्यस्य वचः समादाय पुरोधसः
तथेन्द्रविजयं चापि यानं चैव पुरोधसः
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति

MN DUTT: 01-002-204

यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्
प्रजागरः सप्रजज्ञे धृतराष्ट्रस्य चिन्तया
विदुरो यत्र वाक्यानि विचित्राणि हितानि च
श्रावयामास राजानं धृतराष्ट्र मनीषिणम्

M. N. Dutt: Then is told the dispatch of the Purohita by the Pandavas to the Kurus. Greatly powerful Dhritarashtra, having heard the story of Indra's victory from the Purohita, sent Sanjaya to the Pandavas to ask for peace. Dhritarashtra heard all about the Pandavas, their friends, Krishna and others; and his great anxiety and sleeplessness in consequence. Vidura's sound, wise and various counsels were given to the wise king Dhritarashtra.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-205

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्

M. N. Dutt: It then contains the excellent truths of spiritual philosophy that were told by Sanatsujata.

BORI CE: 01-002-143

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्
मनस्तापान्वितो राजा श्रावितः शोकलालसः

BORI CE: 01-002-144

प्रभाते राजसमितौ संजयो यत्र चाभिभोः
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च

BORI CE: 01-002-145

यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्

BORI CE: 01-002-146

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम्

MN DUTT: 01-002-205

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्

MN DUTT: 01-002-206

मास्तापान्वितो राजा श्रावितः शोकलालसः
प्रभाते राजसमितौ संजयो यत्र वा विभो

MN DUTT: 01-002-207

ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च
यत्र कृष्णो दयापन्नः संधिमिच्छन् महामतिः

MN DUTT: 01-002-208

स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै

MN DUTT: 01-002-209

शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्

M. N. Dutt: It then contains the excellent truths of spiritual philosophy that were told by Sanatsujata. To the anxious and sorrowing king. Next morning in the Royal court, Sanjaya spoke. Of the great friendship between Arjuna and Krishna. It was then that great Krishna, moved by pity and being desirous of bringing peace. Went himself to Hastinapur, the capital of the Kurus. (It then relates) the rejection of the peaceful offer of Krishna by the king Duryodhana. An offer which was for the benefit of both parties. Then is related the the story of Dambhodbhava;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-210

वरान्वेषणमत्रैव मातलेश्च महात्मनः
महर्षेःचापि चरितं कथितं गालवस्य वै

M. N. Dutt: Then the search for a bridegroom by Matali for his daughter; then follows the history of the great Rishi Galava.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-211

विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्

M. N. Dutt: Then the story of the training of the son of Vidula;. having heard of the evil counsel of Duryodhana and Karna and others;

BORI CE: 01-002-147

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम्

BORI CE: 01-002-148

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः
उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः

MN DUTT: 01-002-211

विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्

MN DUTT: 01-002-212

योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः

MN DUTT: 01-002-213

उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः
आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः

M. N. Dutt: Then the story of the training of the son of Vidula;. having heard of the evil counsel of Duryodhana and Karna and others; Krishna's display of his Yoga powers to the kings; then his taking Karna on his chariot and giving him sound advice; Karna's rejection of Krishna's advice out of pride; then the chastiser of his enemies, Krishna returned to Upaplavya from Hastinapur.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-214

पाण्डवानां यथावृत्तं सर्वमाख्यातवान् हरिः
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्
सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः
ततो युद्धाय निर्याता नराश्वरथदन्तिनः

M. N. Dutt: He told the Pandavas all that had happened. It was then the greatly powerful Pandavas, the chastisers of their foes, after consulting properly with one another, inade all preparations for war.

BORI CE: 01-002-149

ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम्
नगराद्धास्तिनपुराद्बलसंख्यानमेव च

BORI CE: 01-002-150

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति
श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना
रथातिरथसंख्यानमम्बोपाख्यानमेव च

MN DUTT: 01-002-214

पाण्डवानां यथावृत्तं सर्वमाख्यातवान् हरिः
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्
सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः
ततो युद्धाय निर्याता नराश्वरथदन्तिनः

MN DUTT: 01-002-215

नगराद्धास्तिनपुरादलसंख्यानमेव च
यत्र राज्ञा लूकस्य प्रेषणं पाण्डवान्प्रति

MN DUTT: 01-002-216

श्वो भाविनि महायुद्धे दौत्येन कृतवान् प्रभुः
रथातिरथसंख्यानमम्बोपाख्यानमेव च

M. N. Dutt: He told the Pandavas all that had happened. It was then the greatly powerful Pandavas, the chastisers of their foes, after consulting properly with one another, inade all preparations for war. Then follows the march of infantry cavalry, elephants and charioteers from Hastinapur; the review of troops by both parties; the sending of Uluka to the Pandavas by the king (Duryodhana). As an envoy on the day before the great battle; then the number of charioteers of different classes was related. Then is told the story of Amba.

BORI CE: 01-002-151

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम्

MN DUTT: 01-002-217

एतत् सुबहुवृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं संधिविग्रहमिश्रितम्

M. N. Dutt: These are the matters that have been dwelt on, the fifth Parva of the Bharata in full of incidents regarding both peace and war.

BORI CE: 01-002-152

अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम्
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च

BORI CE: 01-002-153

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः

MN DUTT: 01-002-218

अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च
श्लोकाच नवतिः प्रोक्तास्तथैवाष्टौ महात्मना
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः

M. N. Dutt: Great Rishis, the great Vyasa has composed this Parva in one hundred and eighty six chapters. The number of slokas composed in it by the great Rishi is six thousand six hundred and ninety eight.

BORI CE: 01-002-154

अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह

MN DUTT: 01-002-219

अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह

M. N. Dutt: Then is told the wonderful Bhishma Parva. Sanjaya related in it the creation of Jambu country.

BORI CE: 01-002-155

यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-220

यत्र यौधिष्ठिरं सैन्यं विषादमगमत् परम्
यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम्

M. N. Dutt: Then is narrated the great depression of the army of Yudhishthira and the fierce battle that raged for ten successive days.

BORI CE: 01-002-156

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः

MN DUTT: 01-002-221

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः

M. N. Dutt: The high-souled Krishna dispelled in this Parva the great compunction which was felt by Arjuna towards his relatives, by citing reasons based on the philosophy of final emancipation.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-222

समीक्ष्याधोक्षज: क्षिप्रं युधिष्ठिरहिते रतः
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः

M. N. Dutt: In it is also narrated how the magnanimous Krishna, seeing the loss inflicted on the Pandava army, jumped from the chariot and ran swiftly, with dauntless breast and his driving whip in hand, to kill Bhishma. In this Parva also, Krishna smote Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-223

गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः

M. N. Dutt: The bearer of the Gandiva and the greatest warrior in battle among all wielders of weapons. In it also is narrated how the bowman Arjuna, placing Shikhandi before him.

BORI CE: 01-002-157

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्

MN DUTT: 01-002-223

गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः

MN DUTT: 01-002-224

विनिम्ननिशितैर्बाणै रथाद्भीष्ममपातयत्
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह

M. N. Dutt: The bearer of the Gandiva and the greatest warrior in battle among all wielders of weapons. In it also is narrated how the bowman Arjuna, placing Shikhandi before him. Wounded Bhishma with his sharpest arrows and felled him from his chariot and how Bhishma lay on his bed of arrows.

BORI CE: 01-002-158

षष्ठमेतन्महापर्व भारते परिकीर्तितम्
अध्यायानां शतं प्रोक्तं सप्तदश तथापरे

BORI CE: 01-002-159

पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि

MN DUTT: 01-002-225

षष्ठमेतत् समाख्यातं भारते पर्व विस्तृतम्
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते

M. N. Dutt: This extensive Parva is the sixth in the Bharata. It is composed of one hundred and seventeen chapters. Its number of slokas is five thousand eight hundred and eighty-four as composed by Vyasa, well-learned in the Vedas. Then comes Drona Parva, full of wonderful incidents.

BORI CE: 01-002-160

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-226

सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे पहास्त्रवित्
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्

M. N. Dutt: It relates the installation of greatly powerful instructor Drona as the commander of the army; the vow of making Yudhishthira prisoner was taken by the great warrior to please Duryodhana; Sansaptakas taking Arjuna away from the bettle field.

BORI CE: 01-002-161

भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन सह शस्तः किरीटिना

MN DUTT: 01-002-227

भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन स हि शान्तः किरीटिना

M. N. Dutt: The overthrow by Arjuna of the great king Bhagadatta, as great a warrior as Indra himself, with his elephant Supratika.

BORI CE: 01-002-162

यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्

MN DUTT: 01-002-228

यत्राभिमन्युं बहवो जजुरेकं महारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्

M. N. Dutt: The death of the boy-hero, Abhimanyu in his teens, alone and unsupported at the hand of many great car-warriors including Jayadratha.

BORI CE: 01-002-163

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः
संशप्तकावशेषं च कृतं निःशेषमाहवे

MN DUTT: 01-002-229

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणी: सप्त हत्वा हतो राजा जयद्रथः

M. N. Dutt: On the death death of Abhimanyu, the destruction by Arjuna of seven Akshauhinis of soldiers alongwith Jayadratha in a great battle.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-230

यत्र भीमो महाबाहुः सात्यकिश्च महारथः
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया

M. N. Dutt: Then in order to search Partha, greatly powerful Bhima and the great car-warrior Satyaki, by command of king Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-231

प्रविष्टौ भारती सेनामप्रधृष्यां सुरैरपि
संशप्तकावशेषं च कृतं निःशेषमाहवे

M. N. Dutt: Entered into the Kaurava ranks, impenetrable even by the celestial; the destruction of the rest of the Sansaptakas.

BORI CE: 01-002-164

अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान्
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि

MN DUTT: 01-002-232

अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्
सौमदत्तिविराटश्च द्रुपदश्च महारथः
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि
अश्वत्थामाऽपि चात्रैव द्रोणे युधि निपातिते

M. N. Dutt: In this Drona Parva is narrated the deaths of Alambusha, Shrutayus, valorous Jalasandha, Somdatti, Virata, great car-warrior Drupada, Ghatotkacha and others. Being exceedingly angry on account of the death of Drona in battle, Ashvathama also.

BORI CE: 01-002-165

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-233

अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः

M. N. Dutt: Discharged his fearful weapon Narayana. Then is told the story of Rudra, in connection with the burning of the cities. The arrival of Vyasa and the glories of Partha and Krishna are told by him.

BORI CE: 01-002-166

सप्तमं भारते पर्व महदेतदुदाहृतम्
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः

MN DUTT: 01-002-234

सप्तमं भारते पर्व महदेतदुदाहृतम्
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः

M. N. Dutt: These are the matters elaborately narrated in the seventh Parva of the Bharata, in which all the chief and potentates mentioned were killed.

BORI CE: 01-002-167

अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा
अष्टौ श्लोकसहस्राणि तथा नव शतानि च

BORI CE: 01-002-168

श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि

MN DUTT: 01-002-235

द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः
अष्टौ श्लोकसहस्राणि तथा नव शतानि च
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि

M. N. Dutt: The number of chapters in this Parva is one hundred and seventy. The number of slokas composed in the Drona Parva by the great Rishi, the son of Parashara and the master of great knowledge, is eight thousand nine hundred and nine.

BORI CE: 01-002-169

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्

MN DUTT: 01-002-236

अतः परं कर्णपर्वं प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः

M. N. Dutt: Then comes the most wonderful Parva named Karna. In it is described the appointment of king of the Madra as the charioteer (of Karna).

Corresponding verse not found in BORI CE

MN DUTT: 01-002-237

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः

M. N. Dutt: Then is told the old story of the death of Tripura; the interchange of strong words between Karna and Shalya on their setting out to battle.

BORI CE: 01-002-170

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः
हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम्

MN DUTT: 01-002-237

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः

MN DUTT: 01-002-238

हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना
२७१

M. N. Dutt: Then is told the old story of the death of Tripura; the interchange of strong words between Karna and Shalya on their setting out to battle. Then is narrated the story of the swan and the crow as an insulting allusion to Karna. Then is the death of Pandya at the hands of the high-souled Ashvathama.

BORI CE: 01-002-171

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-239

दण्डसेनस्य च ततो दण्डस्य च वधस्तथा
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः

M. N. Dutt: Then the death of Dandasena and then that of Danda, then the imminent risk of Yudhishthira in single combat with Karna which took place before all the warriors; the anger of Yudhishthira and Arjuna towards each other;

Corresponding verse not found in BORI CE

MN DUTT: 01-002-240

यत्रैवानुनयः प्रोक्त माधवेनार्जुनस्य हि
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च
भित्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः

M. N. Dutt: Krishna's pacification of Arjuna; Bhima's fulfilment of his vow by drinking the heart's blood of Dushasana after ripping open his breast; the slaying of Karna by Arjuna in single combat.

BORI CE: 01-002-172

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि
चत्वार्येव सहस्राणि नव श्लोकशतानि च

MN DUTT: 01-002-241

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि
चत्वार्येव सहस्राणि नव श्लोकशतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्तिताः

M. N. Dutt: The leader of the Bharata calls this Parva the eighth Parva. The number of its chapters is sixty nine and that of the slokas is four thousand nine hundred and sixty four.

BORI CE: 01-002-173

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्

MN DUTT: 01-002-242

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्

M. N. Dutt: Then is told the wonderful, Parva called Shalya. After the death of all great warriors, the king of Madra became the commander.

BORI CE: 01-002-174

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते

MN DUTT: 01-002-243

यत्र कौमारमाख्यानमभिषेकस्य कर्म च
वृत्तानि स्थयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते

M. N. Dutt: Then is described one after the other the encounters of various charioteer; then the deaths of the chief warrior of the Kuru army.

BORI CE: 01-002-175

शल्यस्य निधनं चात्र धर्मराजान्महारथात्
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम्
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-176

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्
एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-244

शल्यस्य निधनं चात्र धर्मराजान्महात्मनः
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे

M. N. Dutt: Then the death of Shalya at the hands of Yudhishthira, the death of Shakuni at the hands of Sahadeva.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-245

सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः

M. N. Dutt: When only a small remnant of his troops remained alive, Suyodhana retired in to a lake and there creating room for himself, lay hidden.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-246

प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः
भीमेन गदया युद्धं यत्रासौ कृतवान्सह

M. N. Dutt: The receipt of this news by Bhima from some hunters. Then is related how Duryodhana, ever unable to bear affronts, came out of the water, being angered by the insulting words of Yudhishthira. Then is described the fight of Bhima and Duryodhana with clubs.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-247

समवाये च युद्धस्य रामस्यागमनं स्मृतम्
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता

M. N. Dutt: The arrival of Balarama at the time of the fight is next described. Then is told the sacredness of the Sarasvati.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-248

गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्

M. N. Dutt: The continuation of the club fight; the breaking of Duryodhana's thighs by Bhima by a fearful hurl of his club. All this has been described in the wonderful ninth Parva.

BORI CE: 01-002-177

संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा
मुनिना संप्रणीतानि कौरवाणां यशोभृताम्

MN DUTT: 01-002-249

एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः
संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा
मुनिना संप्रणीतानि कौरवाणां यशोभृता

M. N. Dutt: The number of chapters in this Parva is fifty-nine and the number of slokas composed by the great Vyasa, the spreader of the fame of the Kuru Dynasty, is three thousand two hundred and twenty.

BORI CE: 01-002-178

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्

BORI CE: 01-002-179

व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः

MN DUTT: 01-002-250

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्
भग्नोरं यत्र राजानं दुर्योधनममर्षणम्
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययूरथाः
कृतवर्मा कृपो द्रौणि: सायाह्ने रुधिरक्षितम्

M. N. Dutt: I shall now describe the contents of the terrible tenth Parva, named Sauptika. On the departure of the Pandavas the great car-warrior, Kritavarma. Kripa and the son of Drona (Ashvathama) came in the evening to he place where Duryodhana was lying with the brocken thigh.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-251

समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः

M. N. Dutt: They saw King Duryodhana lying on the ground, his thighs broken and his body covered with blood. The great car-warrior, fearfully angry son of Drona vowed.

BORI CE: 01-002-180

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्

MN DUTT: 01-002-252

अहत्वा सर्वपञ्चालान् धृष्टद्युम्नपुरोगमान्
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्

M. N. Dutt: "I will not take off my armour without killing all the Panchalas with Dhristadyumna and the Pandavas with their allies."

BORI CE: 01-002-181

प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः
पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-253

यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो स्थाः
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्

M. N. Dutt: Having said these words, the three warriors left Duryodhana and entered into the great forest just when the sun was setting.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-254

न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः
ततः काकान्बहून् रात्रौ दृष्टवोलूकेन हिंसिताम्

M. N. Dutt: While they were resting under a large banian tree, they saw owl killing innumerable crows at night.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-255

द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्
पञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे

M. N. Dutt: Seeing this, Ashvathama, his heart being full of rage, remembering the death of his father, determined kill the sleeping Panchalas.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-256

गत्वा च शिविरद्वार दुर्दृशं तत्र राक्षसम्
घोररूपमपश्यत्स दिवमावृत्य धिष्ठितम्

M. N. Dutt: Going to the gate of the camp, he saw a fearful Rakshasa, his head reaching to the very skies, guarding the door. an to

Corresponding verse not found in BORI CE

MN DUTT: 01-002-257

तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः

M. N. Dutt: Seeing also that the Rakshasa obstructed him in his discharge of weapons, he began to worship the three-eyed divinity and it pacified him.

BORI CE: 01-002-182

यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात्
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः

MN DUTT: 01-002-258

प्रसुप्तान्निशि विश्वस्तान् धृष्टद्युम्नपुरोगमान्
पञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः
कृतवर्मणा च सहितः कृपेण च निजनिवान्
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः
पञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः

M. N. Dutt: Then accompanied by Kripa and Kritavarma, he entered the camp and killed all the sons of Draupadi and all the family of Panchalas, including Dhristadyumna, when they were all unsuspectingly sleeping on their beds. Only Satyaki and the five Pandavas escaped through the counsel of Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-259

धृष्टद्युम्नश्च सूतेन पाण्डवेषु निवेदितः
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता

M. N. Dutt: The charioteer of Dhristhadyumna brought to the Pandavas the news of the massacre of the slumbering Panchalas by the son of Drona. Draupadi, grieved by the death of her father, brother and sons.

BORI CE: 01-002-183

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्

MN DUTT: 01-002-259

धृष्टद्युम्नश्च सूतेन पाण्डवेषु निवेदितः
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता

MN DUTT: 01-002-260

कृतानशनसंकल्पा पत्र भर्तृनुपाविशत्
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः

M. N. Dutt: The charioteer of Dhristhadyumna brought to the Pandavas the news of the massacre of the slumbering Panchalas by the son of Drona. Draupadi, grieved by the death of her father, brother and sons. Sat before her husbands and resolved to die of fasting. Then Bhima of fearful deed, being moved by the words of Draupadi.

BORI CE: 01-002-184

द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः
अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-261

प्रियं तस्याचिकीर्षन्वै गदामादाय वीर्यवान्
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्

M. N. Dutt: Determined to please her, he speedily took up his club and ran in pursuit of the son of his preceptor.

BORI CE: 01-002-185

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्

MN DUTT: 01-002-262

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्

M. N. Dutt: The son of Drona, out of fear of Bhima and as fate would have it discharged the celestial weapon, crying “Let it make the world free of all the Pandavas."

BORI CE: 01-002-186

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः

MN DUTT: 01-002-263

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः

M. N. Dutt: Krishna neutralised the words by saying, “This shall not be," and Arjuna neutralised the weapon by one of his own.

BORI CE: 01-002-187

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः
तोयकर्मणि सर्वेषां राज्ञामुदकदानिके

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-188

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-264

द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः

M. N. Dutt: Seeing the wicked intention of Ashvathama, Dvaipayana cursed him and he too cursed Dvaipayana.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-265

मणिं तथा समादाय द्रोणपुत्रान्महारथात्
पाण्डवाः प्रददुहृष्टा द्रौपद्यै जितकाशिनः

M. N. Dutt: The Pandavas took the Jewel on the head of Ashvathama and they with much pleasure presented it to the aggrieved and sorrowing Draupadi.

BORI CE: 01-002-189

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च

MN DUTT: 01-002-266

एतद्वैदशमं पर्व सौप्तिकं समुदाहृतम्
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना

M. N. Dutt: These matters are dwelt with in this tenth Sauptika Parva. The great Vyasa composed it in eighteen chapters. The numbers of slokas composed in it by the great reciter of the sacred truths, is eight hundred and seventy.

BORI CE: 01-002-190

श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया
सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-267

सौप्तिकैषीके संबद्ध पर्वण्युत्तमतेजसी
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्

M. N. Dutt: The great Rishi has put together two Parvas, namely Sauptika and Aishika in this Parva. Then the most pathetic Parva called Stree is next told.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-268

पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः
कृष्णोपनीतां यत्रासावायसी प्रतिमां दृढाम्
भीमसेनद्रोहबुद्धिधृतराष्ट्रो बभञ्ज ह
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः
संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्

M. N. Dutt: Then greatly wise Dhritarashtra, being much afflicted by the death of his sons, moved with vengeance, crushed into pieces an iron statute, the substitute for Bhima, placed before him by Krishna. Then Vidura consoled the great king by removing his worldly affections with reasons pointing to final emancipation.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-269

धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्

M. N. Dutt: Then is described the journey of Dhritarashtra with the ladies of his house to the field of battle.

BORI CE: 01-002-191

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः
क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः

MN DUTT: 01-002-270

विलापो वीर पत्नीनां यत्रातिकरुणः स्मृतः
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः

M. N. Dutt: Then were the pathetic and heartrending lamentations of the wives of the heroes. The wrath of Gandhari and Dhritarashtra and their falling into a swoon.

BORI CE: 01-002-192

यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे

MN DUTT: 01-002-271

यत्र तान् क्षत्रियाः शूरान्संग्रामेष्वनिवर्तिनः
पुत्रान् भ्रातॄन् पितंश्चैव ददृशुनिहतान् रणे

M. N. Dutt: Then did the ladies see those heroes, their slain sons, brothers and father, lying on the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-272

पुत्रपौत्रवधार्तायस्तथात्रैव प्रकीर्तिता
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया

M. N. Dutt: The pacification by Krishna of the wrath of Gandhari, who was greatly afflicted by the death of her sons and grandsons.

BORI CE: 01-002-193

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः

MN DUTT: 01-002-273

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः

M. N. Dutt: The cremation of the chiefs and potentates by king Yudhishthira, the greatly wise and the foremost of all virtuous men, according to due rites.

BORI CE: 01-002-194

एतदेकादशं प्रोक्तं पर्वातिकरुणं महत्
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-002-195

श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते
संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-274

तोयकर्माणि चारब्धे राज्ञामुदकदानिके
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः

M. N. Dutt: When the presentation of water to the deceased princes was commenced, Kunti acknowledged Karna as her son born in secret.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-275

सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा
एतदेकादशं पर्व शोकवैक्लव्यकारणम्

M. N. Dutt: All this has been described by the great Rishi Vyasa in the most pathetic eleventh Parva.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-276

प्रणीतं सज्जनमनो वैक्लव्याश्रुप्रवर्तकम्
सप्तविंशतिरध्यायाः पर्वण्यस्मिप्रकीर्तिताः
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता
संख्यया भारताख्यानमुक्तं व्यासेन धीमता

M. N. Dutt: Its perusal moves every heart and draws tears from every eye. It contains twenty-seven chapters and its number of slokas is seven hundred and seventy-five.

BORI CE: 01-002-196

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान्

MN DUTT: 01-002-277

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः

M. N. Dutt: Then comes the Shanti Parva, the twelfth in number, which increases the understanding. It relates the despondency of Yudhishthira.

BORI CE: 01-002-197

शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः
राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः

MN DUTT: 01-002-278

घातयित्वा पितॄन् भ्रातॄन् पुत्रान् संबन्धिमातुलान्
शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः

M. N. Dutt: On his having slain his fathers, brothers, sons, maternal uncles and relations by marriage. There is related how Bhishma taught laws and duties, worth the study of kings who desire to possess knowledge.

BORI CE: 01-002-198

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः

MN DUTT: 01-002-279

यान्बुध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः

M. N. Dutt: If a person understands them, he attains to, consummate knowledge. The mysteries of final emancipation is also elaborately discussed.

BORI CE: 01-002-199

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्
पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम्
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः

MN DUTT: 01-002-280

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्

M. N. Dutt: This twelfth Parva, the favourite of the wise, contains three hundred and thirty nine chapters.

BORI CE: 01-002-200

श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश
पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-281

त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः
चतुर्दश सहस्राणि तथा सप्त शतानिच
सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्

M. N. Dutt: O Rishis, the wise son of Parashara has described this Parva in fourteen thousand seven hundred and thirty two slokas. Next comes the excellent Anushasana Parva.

BORI CE: 01-002-201

अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम्
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः

MN DUTT: 01-002-282

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः

M. N. Dutt: The king of the Kurus, Yudhishthira was consoled by hearing the expositions of duties by the son of the Bhagirathi, Bhishma.

BORI CE: 01-002-202

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः
विविधानां च दानानां फलयोगाः पृथग्विधाः

MN DUTT: 01-002-283

व्यवहारोऽत्र कात्स्येन धर्मार्थीयः प्रकीर्तितः
विविधानां च दानानां फलयोगाः प्रकीर्तिताः

M. N. Dutt: It then treats of the rules Dharma and Artha in detail, then the various rules of charity and its different merits.

BORI CE: 01-002-203

तथा पात्रविशेषाश्च दानानां च परो विधिः
आचारविधियोगश्च सत्यस्य च परा गतिः

MN DUTT: 01-002-284

तथा पात्रविशेषाश्च दानानां च परो विधिः
आचारविधियोगश्च सत्यस्य च परागतिः

M. N. Dutt: The different merits of charity according to the subjects of charity; the rules of living, the ceremonials of individual duty and the matchless merits of truth.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-285

महाभाग्यं गवां चैव ब्राह्मणानां तथैव च
रहस्यं चैव धर्माणां देशकालोपसंहितम्

M. N. Dutt: It describes the great merit of Brahmanas and kine and it reveals the duties in relation to time and place.

BORI CE: 01-002-204

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता

MN DUTT: 01-002-286

एतत्सुबहुवृत्तांतमुत्तमं चानुशासनम्
भीष्यस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता

M. N. Dutt: All these excellent matters have been treated in this Anushasana Parva containing variety of incidents. It also describes ascension of Bhishma to heaven.

BORI CE: 01-002-205

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्
अध्यायानां शतं चात्र षट्चत्वारिंशदेव च
श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च

MN DUTT: 01-002-287

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु

M. N. Dutt: This is the thirteenth Parva which describe the certainty of righteousness. It contains one hundred and forty six chapters.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-288

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्

M. N. Dutt: The number of slokas in it is eight thousand. Then comes the fourteenth Parva, called Ashvamedhika.

BORI CE: 01-002-206

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्

BORI CE: 01-002-207

सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः

BORI CE: 01-002-208

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः

MN DUTT: 01-002-288

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्

MN DUTT: 01-002-289

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः

MN DUTT: 01-002-290

दग्धस्यास्त्राग्निना पूर्वं कृष्णात् संजीवनं पुनः
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः

MN DUTT: 01-002-291

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः
चित्राङ्गदाया: पुत्रेण पुत्रिकाया धनंजयः

M. N. Dutt: The number of slokas in it is eight thousand. Then comes the fourteenth Parva, called Ashvamedhika. It relates the beautiful story of Samvarta and Marutta; the discovery of treasures (by the Pandavas). Then is described the birth of Parikshit. Who was burnt by the weapon of Ashvathama and therefore almost dead, but he was revived by Krishna; Arjuna's journey with the sacrificial horse let loose. And his fight with various chiefs and potentates who seized it in wrath, the encounter of Arjuna with the son of Chitrangada.

BORI CE: 01-002-209

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः
संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानमेव च

MN DUTT: 01-002-292

संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानमेव च

M. N. Dutt: And his great risk in the fight with Babhruvahana. Then follows the story of the mongoose in the horse-sacrifice.

BORI CE: 01-002-210

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्
अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः

MN DUTT: 01-002-293

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्
अध्यायानां शतं चैव त्रयोऽध्यायाश्च क्रीर्तिताः

M. N. Dutt: Thus is described the wonderful Parva, called Ashvamedhika. Its number of chapters is one hundred and three.

BORI CE: 01-002-211

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना

MN DUTT: 01-002-294

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना

M. N. Dutt: The number of slokas, composed by the greatly wise Rishi, is three thousand three hundred and twenty.

BORI CE: 01-002-212

तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह

BORI CE: 01-002-213

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता

BORI CE: 01-002-214

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्
लोकान्तरगतान्वीरानपश्यत्पुनरागतान्

BORI CE: 01-002-215

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः

BORI CE: 01-002-216

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी

BORI CE: 01-002-217

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्

BORI CE: 01-002-218

एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्
द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया

BORI CE: 01-002-219

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना

BORI CE: 01-002-220

अतः परं निबोधेदं मौसलं पर्व दारुणम्
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः

BORI CE: 01-002-221

आपाने पानगलिता दैवेनाभिप्रचोदिताः
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्

MN DUTT: 01-002-295

ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः
धृतराष्ट्रोश्रमपदं विदुश्च जगाम ह
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुश्रुश्रूषणे रता
यत्र राजा हतान्पुत्रान्यौत्रानन्यांश्च पार्थिवान्

MN DUTT: 01-002-296

लोकान्तरगतान्वीरानपश्यत्पुनरागतान्
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्

MN DUTT: 01-002-297

त्यक्त्वा शोकं सदारश्च सिद्धि परमिकां गतः
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः

MN DUTT: 01-002-298

संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः

MN DUTT: 01-002-299

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्

MN DUTT: 01-002-300

द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च
घडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
अतः परं निबोधेदं मौसलं पर्व दारुणम्

MN DUTT: 01-002-301

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
आपाने पानकलिता दैवेनाभिप्रचोदिताः
एरकारूपिभिर्वर्जेनिजरितरेतरम्

M. N. Dutt: Then comes the fifteenth Parva, named Ashramvasika, in which, abdicating the kingdom and accompanied by Gandhari and Vidura, the King Dhritarashtra went to the forest. Seeing this, virtuous Pritha (Kunti) ever engaged in serving her superiors, left the kingdom of her sons and followed the old couple. His wonderful seeing of the spirits of the slain heroes through the favour of Vyasa. On this the old monarch abandoned his sorrow and acquired with his wife the highest fruits of his virtuous deeds Vidura also attained to the highest state, having learned on virtue all his life. The learned son of Gavalgana the wise and learned Sanjaya also, attained to the highest state. Then it relates the meeting of the just king Yudhishthira with Narada. Yudhishthira heard from Narada destruction of the Vrishni race. Thus is described this wonderful Parva, called Ashramvasika. The number of chapters in it is forty two and the number of slokas, composed by the great Rishi, learned in truth, is one thousand five hundred and six. Then is told the terrible Mausala Parva. It relates how on account of the Brahmana a curse, when they were all deprived of their senses with drink, those tigers of men (belonging to the Vrishni race), with many scars of battle on their bodies, slew one another on the shores of the salt-sea with Eraka grass which became deadly thunders in their hands,

BORI CE: 01-002-222

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम्

MN DUTT: 01-002-302

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्

M. N. Dutt: It then relates that Rama and Krishna, after destroying their race, did not rise superior to the way of all-destroying time.

BORI CE: 01-002-223

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः

MN DUTT: 01-002-303

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः

M. N. Dutt: Then is described the arrival of Arjuna, the foremost of men, at Dwarka and his sorrow and affliction seeing the city destitute of the Vrishnis.

BORI CE: 01-002-224

स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः
ददर्श यदुवीराणामापाने वैशसं महत्

MN DUTT: 01-002-304

स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः
ददर्श यदुवीराणामापाने वैशसं महत्

M. N. Dutt: Performing the funeral ceremony of his maternal uncle Vasudeva, the foremost man of the Yadu dynasty, he saw the Yadu heroes lying dead where they had been drinking.

BORI CE: 01-002-225

शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः

MN DUTT: 01-002-305

शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः

M. N. Dutt: He then performed the cremation ceremonies of the illustrious Krishna and Balarama and of the other chief men of the Yadu race.

BORI CE: 01-002-226

स वृद्धबालमादाय द्वारवत्यास्ततो जनम्
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्

MN DUTT: 01-002-306

स वृद्धबालमादाय द्वारवत्यास्ततो जनम्
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्

M. N. Dutt: Then is described the journey of Arjuna from Dwarka with the women and children, the old and the decrepit and the great calamity he met with on the way. He also saw the overthrow of his Gandiva.

BORI CE: 01-002-227

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्

MN DUTT: 01-002-307

सर्वेषां चैव दिव्यानामस्तत्राणामप्रसन्नताम्
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्

M. N. Dutt: He also saw unpropitiousness of his celestial weapons. Seeing that it was impossible to protect the Yadu women.

BORI CE: 01-002-228

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः
धर्मराजं समासाद्य संन्यासं समरोचयेत्

MN DUTT: 01-002-308

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः
धर्मराजं समासाद्य संन्यासं समरोचयत्

M. N. Dutt: And seeing all this, he went to Yudhishthira by the advice of Vyasa and asked permission to adopt the life of an ascetic.

BORI CE: 01-002-229

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्

BORI CE: 01-002-230

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः

MN DUTT: 01-002-309

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्
श्लोकानां विंशतिश्चैव संख्याता तत्त्वदर्शिना
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्

MN DUTT: 01-002-310

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः

M. N. Dutt: Thus is described the sixteenth Parva, called Mausala Parva. Its number of chapters is eight and the number of slokas, composed by Vyasa, learned in truth, is three hundred and twenty. The next is Mahaprasthanika, the seventeenth Parva. It relates that the best of men, the Pandavas, abdicating their kingdom went with Draupadi in their great journey (Mahaprasthana.)

Corresponding verse not found in BORI CE

MN DUTT: 01-002-311

यत्र तेऽग्नि ददृशिरे लौहित्यं प्राप्य सागरम्
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने

M. N. Dutt: They met with Agni when they arrived at the sea of red waters. Asked by Agni, the highsouled Partha.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-312

ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्
यत्र भ्रातृन्निपतितान् द्रौपदी च युधिष्ठिरः
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्

M. N. Dutt: After worshipping him duly, returned to him the great celestial bow Gandiva. Yudhishthira went on his journey and did not look back when one afier the other of his brothers, including Draupadi dropped down dead. Thus is told the seventeenth Parva, called, Mahaprasthanika.

BORI CE: 01-002-231

अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना

MN DUTT: 01-002-313

यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
३६७

M. N. Dutt: There are three chapters in it and the number of slokas, composed by all truthknowing Vyasa, is three hundred and twenty.

BORI CE: 01-002-232

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्
अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-314

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्
प्राप्तं दैवस्थं स्वर्गान्नेष्टवान्यत्र धर्मराट्

M. N. Dutt: Know, the Parva that comes next is called Svarga, full of heavenly matters; in which is related how the celestial car came to take Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-315

आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना
तामस्या विचला ज्ञात्वा स्थिति धर्मे महात्मनः
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः
स्वर्ग प्राप्तः स च तथा यातना विपुला भृशम्

M. N. Dutt: He however, declined to ascend it without the dog that accompanied him. Seeing the steady adherence of the illustrious Yudhishthira to virtue Dharma giving up the from of the dog, showed himself to the king. Then Yudhishthira, attaining to the celestial regions, felt much pain.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-316

देवदूतेन नरकं यत्र व्याजेन दर्शितम्
शुश्राव यत्र धर्मात्मा भ्रातृणां करुणा गिरः

M. N. Dutt: The celestial messenger showed him hell by deception, where the virtuous minded king heard the heart-rending lamentations of his brothers,

Corresponding verse not found in BORI CE

MN DUTT: 01-002-317

निदेशे वर्तमानानां देशे तत्रैव वर्तताम्
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः

M. N. Dutt: Suffering in that region by the laws of Yama. This was shown to Yudhishthira by Indra and Dharma.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-318

आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्

M. N. Dutt: Then Yudhishthira, after bathing in the celestial Ganga, gave up his human body and gained that state which his acts merited.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-319

मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता

M. N. Dutt: He lived in happiness, honoured by Indra and the celestial. This is the eighteenth Parva narrated by the illustrious Vyasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-320

अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः

M. N. Dutt: The number of chapters in it is five and its numbers of slokas, O Rishis, composed by the great Vyasa, is two hundred and nine. These are the contents of the eighteen Parvas.

BORI CE: 01-002-233

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम्

MN DUTT: 01-002-320

अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः

MN DUTT: 01-002-321

खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च
खिलेषु हरिवंशे च संख्यातानि महर्षिणा
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः

M. N. Dutt: The number of chapters in it is five and its numbers of slokas, O Rishis, composed by the great Vyasa, is two hundred and nine. These are the contents of the eighteen Parvas. There are Harivansha and Bhavishya in its appendix. The number of slokas, composed by the great Rishi in the Harivansha, is twelve thousand. These are the contents of the chapters called Parva Sangraha in the Bharata.

BORI CE: 01-002-234

एतदखिलमाख्यातं भारतं पर्वसंग्रहात्
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
तन्महद्दारुणं युद्धमहान्यष्टादशाभवत्

MN DUTT: 01-002-322

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
तन्महादारुणं युद्धमहान्यष्टादशाभवत्

M. N. Dutt: Eighteen Akshauhinis of soldiers assembled to fight and the battle raised for eighteen days.

BORI CE: 01-002-235

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः

MN DUTT: 01-002-323

यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः

M. N. Dutt: He who is learned in the four Vedas with all the Angas and Upanishads, but does not know this history, cannot be considered to be wise.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-324

अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना

M. N. Dutt: The greatly intelligent Vyasa has spoken it as a treatise on Dharma, Artha and Kama.

BORI CE: 01-002-236

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव

MN DUTT: 01-002-325

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वांक्षस्य वागिव

M. N. Dutt: Those who have heard it can never listen to other histories, as those who have heard the sweet voice of the male Kokila (bird) can never listen to the harsh cawing of the crows.

BORI CE: 01-002-237

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः

MN DUTT: 01-002-326

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः

M. N. Dutt: As the three worlds have been created from the five elements, so inspiration of all poets proceeds from this excellent work.

BORI CE: 01-002-238

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः

MN DUTT: 01-002-327

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः

M. N. Dutt: O Brahmanas, as four kinds of creatures depend on space for their existence so all the Puranas depend on this history,

BORI CE: 01-002-239

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः

MN DUTT: 01-002-328

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः

M. N. Dutt: As all the senses are dependent on the wonderful workings of the mind, so all the acts and moral qualities depend on this treatise.

BORI CE: 01-002-240

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते
आहारमनपाश्रित्य शरीरस्येव धारणम्

MN DUTT: 01-002-329

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते
आहारमनपाश्रित्य शरीरस्येव धारणम्

M. N. Dutt: As the body depends on the food is takes, so all the stories current in the world depend on this work.

BORI CE: 01-002-241

इदं सर्वैः कविवरैराख्यानमुपजीव्यते
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः

MN DUTT: 01-002-330

इदं कविवरैः सर्वैराख्यानमुपजीव्यते
उदयप्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः

M. N. Dutt: As servants, wishing to have elevation, always depend on their noble masters, so do all poets depend on this Bharata.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-331

अस्य काव्यस्य कवयो न समर्था विशेषणे
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः

M. N. Dutt: As the blessed domestic Ashrama cannot be surprised by the other Ashramas, so can no poet surpass this poem.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-332

धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्

M. N. Dutt: O Rishis, be up and doing. Let your hearts be fixed in virtue, for virtue is the only friend in the other world. Even the most intelligent men can never make their wealth and wives their own hy carefully cherishing them. They are not things lasting.

BORI CE: 01-002-242

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन

MN DUTT: 01-002-333

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन

M. N. Dutt: The Bharata, uttered from the lips of Dvaipayana is matchless, it is sacred, it is virtue itself. It destroys sins and produces good. What is the necessity for him, who hears it when it is being recited, to bathe in the sacred Pushkara!

Corresponding verse not found in BORI CE

MN DUTT: 01-002-334

यदह्नात् कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्

M. N. Dutt: What ever sin committed in the day by a Brahmana through his senses are all purged off, if he reads the Bharata in the evening.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-335

यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा
महाभारतमाख्याय पूर्व सन्ध्यां प्रमुच्यते

M. N. Dutt: Whatever sins also he might have cominit in the night by deeds words or mind are all purged off if he reads the Bharata in the first twilight of the morning.

Corresponding verse not found in BORI CE

MN DUTT: 01-002-336

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय
पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव
३९३

M. N. Dutt: He who gives to a Brahmana, learned in the Vedas and other sciences, one hundred cows with their horns plated with gold and he who listens, daily to the sacred histories of the Bharata, gain equal merit.

BORI CE: 01-002-243

आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेण
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन

MN DUTT: 01-002-337

आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन

M. N. Dutt: As the wide ocean can be easily crossed by men having boats, so this extensive history of great excellence and deep meaning can be understood by the help of this chapter, which is called Parva-Sangraha.

Home | About | Back to Book 01 Contents | ← Chapter 1 | Chapter 3 →