Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 007

BORI CE: 01-007-001

सूत उवाच
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्
किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम्

MN DUTT: 01-007-001

सौतिरुवाच शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति

M. N. Dutt: Sauti said: Thus being cursed by Bhrigu. Agni said in anger, “What do you mean, Brahmana, by this rashness that you have shown towards me.”

BORI CE: 01-007-002

धर्मे प्रयतमानस्य सत्यं च वदतः समम्
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम

MN DUTT: 01-007-002

धर्मे प्रयतमानस्य सत्यं च वदतः समम्
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम

M. N. Dutt: What transgression is committed by me, who tried to do justice and to speak the truth impartially? Being asked, I told the truth.

BORI CE: 01-007-003

पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत्
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्

MN DUTT: 01-007-003

पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथा वदेत्
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्

M. N. Dutt: A witness, who being asked about a thing which he knows, says something else than what it (really) is, ruins his ancestors and descendants, both to the seventh generations.

BORI CE: 01-007-004

यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः

MN DUTT: 01-007-004

यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते
सोऽपि तेनैव पापेन लिप्येन नात्र संशयः

M. N. Dutt: He, who, knowing a thing full well, does not disclose what he knows when asked is undoubtedly tainted with sin.

BORI CE: 01-007-005

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम
जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत्

MN DUTT: 01-007-005

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्

M. N. Dutt: I can also curse you, but Brahmanas are held in respect by me. Although, O Brahinana, these are known to you, I shall yet speak them to you. Please understand.

BORI CE: 01-007-006

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च

MN DUTT: 01-007-006

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च

M. N. Dutt: Having multiplied myself by Yoga power, I am present in many forms. (I am present) in the Agnihotra, Satras, rituals and in other sacrifices.

BORI CE: 01-007-007

वेदोक्तेन विधानेन मयि यद्धूयते हविः
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै

MN DUTT: 01-007-007

वेदोक्तेन विधानेन मयि यद्भूयते हविः
देवता पितरश्चैव तेन तृप्ता भवन्ति वै

M. N. Dutt: The Devas and Pitris are satisfied from the ghee that is offered in my flame, according to the ordinances of the Vedas.

BORI CE: 01-007-008

आपो देवगणाः सर्वे आपः पितृगणास्तथा
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह

MN DUTT: 01-007-008

आपो देवगणाः सर्वे आपः पितृगणास्तथा
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह

M. N. Dutt: The waters are all the Devas. Waters are the Pitris. The Devas have equal rights with the Pitris to perform the sacrifices, called Darsha and Paurnamasa. Darsha and Paurnamasa yajnas are performed for both Devas and Pitris.

BORI CE: 01-007-009

देवताः पितरस्तस्मात्पितरश्चापि देवताः
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु

MN DUTT: 01-007-009

देवताः पितरस्तस्मात्पितरश्चापि देवताः
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु

M. N. Dutt: Therefore the Devas are the Pitris and the Pitris are the Devas. They are worshipped as identical beings and they are also separately worshipped at Parvas (changes of the moon).

BORI CE: 01-007-010

देवताः पितरश्चैव जुह्वते मयि यत्सदा
त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः

MN DUTT: 01-007-010

देवता: पितरश्चैव भुञ्जते मयि यद्भुतम्
देवतानां पितॄणां च मुखमेतदहं स्मृतम्

M. N. Dutt: The Devas and the Pitris eat what is offered unto me. I am. therefore, called the mouth of the Devas and the Pitris.

BORI CE: 01-007-011

अमावास्यां च पितरः पौर्णमास्यां च देवताः
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम्

MN DUTT: 01-007-011

अमावास्यां हि पितरः पौर्णमास्यां हि देवताः
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्

M. N. Dutt: At the new-moon the Pitris and at the fullmoon the Devas are fed through my mouth with the oblations are offered unto me. Being their mouths, how can I be the eater of all things?"

BORI CE: 01-007-012

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च

MN DUTT: 01-007-012

सौतिरुवाच चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च

M. N. Dutt: Sauti said: After reflecting for some time, Agni withdrew himself from all places in the world. (he withdrew himself) from the Agnihotra of the twice-born, yajnas, satras and from other ceremonies.

BORI CE: 01-007-013

निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः

MN DUTT: 01-007-013

निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः

M. N. Dutt: Without the fire being deprived of Oms and Vashats, of Svadhas and Svahas, all creatures became very much distressed.

BORI CE: 01-007-014

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा

MN DUTT: 01-007-014

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः
अग्निनाशाक्रियाभ्रंशाभ्रान्ता लोकास्त्रयोऽनघाः
विधद्ध्वमत्र तत्कार्यं न स्यात्कालात्ययो यथा
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु

M. N. Dutt: Thereupon the Rishis went to the celestials in great anxiety and addressed them thus, "O immaculate beings, the three worlds have been confounded at the cessation of their sacrifices and ceremonies for the loss of fire. Therefore, be pleased to do the needful. There should not be any loss of time.” Their celestials and the Rishis together having approached the great Brahma,

BORI CE: 01-007-015

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु
अग्नेरावेदयञ्शापं क्रियासंहारमेव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-007-015

अग्नेरावेदयन्शापं क्रियासहरमेव च
भृगुणा वै महाभागः शप्तोऽग्निः कारणान्तरे

M. N. Dutt: They told him all about the curse on Agni and consequent interruption of all ceremonies. They said, “O Mahabhaga, Agni has been cursed by Bhrigu for some reason.

BORI CE: 01-007-016

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति

MN DUTT: 01-007-016

कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति

M. N. Dutt: How is it possible for Agni, who is the mouth of the celestials, who eats the first part of what is offered in sacrifice, who eats also the sacrificial ghee to become the eater of everything promiscuously?”

BORI CE: 01-007-017

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत्
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्

MN DUTT: 01-007-017

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्

M. N. Dutt: The creator of the world having heard all this, called Agni to his presence. He said, to Agni, who is eternal like him and who is creator of all, in gentle words.

BORI CE: 01-007-018

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः
स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा

MN DUTT: 01-007-018

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस्त्रीन् क्रियाणां च प्रवर्तकः

M. N. Dutt: "You are the creater of all creatures, you are their destroyer, you preserve the three words, you are also the promoter of all sacrifices and ceremonies,

Corresponding verse not found in BORI CE

MN DUTT: 01-007-019

स तथा कुरु लोकेश नोच्छिोरन्यथा क्रियाः
कस्मादेवं विमूढस्त्वमीश्वरःसन्हुताशन

M. N. Dutt: Therefore act in a way, so that world's ceremonies are not interrupted. O the eater of sacrificial ghee, being the Lord of all, how have you become so foolish?

BORI CE: 01-007-019

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः
त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह

BORI CE: 01-007-020

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि
उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन्

MN DUTT: 01-007-019

स तथा कुरु लोकेश नोच्छिोरन्यथा क्रियाः
कस्मादेवं विमूढस्त्वमीश्वरःसन्हुताशन

MN DUTT: 01-007-020

त्वं पवित्र सदा लोके सर्वभूतगतिश्च ह
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि

MN DUTT: 01-007-021

अपाने ह्यर्चिी यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति

M. N. Dutt: Therefore act in a way, so that world's ceremonies are not interrupted. O the eater of sacrificial ghee, being the Lord of all, how have you become so foolish? You are always pure in the Universe, you are the stay of all creatures. You shall not be the eater of all things with all your body, O deity of flames, Only the flames, that are in the vilest part of your body, will eat all things, alike and the part of your body which eats will also eat all things.

BORI CE: 01-007-021

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति

BORI CE: 01-007-022

तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम्
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्

MN DUTT: 01-007-022

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वदर्चिनिर्दग्धं सर्वं शुचि भविष्यति
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्
स्वतेजसैव तं शापं कुरु सत्यमृषेविभो
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्

M. N. Dutt: As all thing become pure, touched by the sunbeams, so will everything be pure that will be burnt in your flames. O Agni, you are the supreme energy, born of your own power. By that power, make the Rishi's curse true. Continue to receive your portion and that of the celestials offered into your mouth."

BORI CE: 01-007-023

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः

MN DUTT: 01-007-023

सौतिरुवाच एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः

M. N. Dutt: Sauti said: Agni then replied to the Grandfather, "Be it so" and he went away to obey the command of the Parameshthi (Supreme Lord).

BORI CE: 01-007-024

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे

MN DUTT: 01-007-024

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे

M. N. Dutt: The Rishis and the celestial also in great delight returned to the place whence they came. And the Rishis continued to perform their ceremonies and sacrifices as before.

BORI CE: 01-007-025

दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः
अग्निश्च परमां प्रीतिमवाप हतकल्मषः

MN DUTT: 01-007-025

दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः
अग्निश्च परमां प्रीतिमवाप हतकल्मषः

M. N. Dutt: The celestials in heaven and all creatures on earth were exceedingly rejoiced; and Agni too rejoiced, because he became free from the curse.

BORI CE: 01-007-026

एवमेष पुरावृत्त इतिहासोऽग्निशापजः
पुलोमस्य विनाशश्च च्यवनस्य च संभवः

MN DUTT: 01-007-026

एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा
एवमेष पुरावृत्त इतिहासोऽग्निशापजः
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः

M. N. Dutt: Thus in the days of yore, O possessor of the six attributes, was Agni cursed by Bhrigu, Such is the ancient history founded thereon, which contains the account of the destruction of Puloma, the Rakshasa and the birth of Chyavana.

Home | About | Back to Book 01 Contents | ← Chapter 6 | Chapter 8 →