Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 008

BORI CE: 01-008-001

सूत उवाच
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्

MN DUTT: 01-008-001

सौतिरुवाच स चापि च्यवनो ब्रह्मम्भार्गवोऽजनयत्सुतम्
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्

M. N. Dutt: Sauti said: O Brahmana, Chyavana, the son of Bhrigu begot a son on his wife, named Sukanya. And son of Sukanya was the illustrious and the resplendently energetic Pramati.

BORI CE: 01-008-002

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्

MN DUTT: 01-008-002

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्

M. N. Dutt: Pramati begot a son called Ruru on Ghritachi. Ruru begot a son called Sunaka on his wife, Pramadvara.

BORI CE: 01-008-003

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः

MN DUTT: 01-008-003

तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरितेजसः
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः

M. N. Dutt: I shall tell you at length, O Brahmana, the history of the resplendently energetic Ruru. Listen to it in detail.

BORI CE: 01-008-004

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः

MN DUTT: 01-008-004

ऋषिरासीन्महान्पूर्वं तयोविद्यासमन्वितः
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः

M. N. Dutt: In the days of yore, there was a Rishi, named Sthulakesha, who was possessed of ascetic powers and learning and engaged in doing good to all creatures.

BORI CE: 01-008-005

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्
गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः

MN DUTT: 01-008-005

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः

M. N. Dutt: At this time, O Brahmana Rishi, Menaka became quick with child by the king of the Gandharvas, named Vishvavasu.

BORI CE: 01-008-006

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति

MN DUTT: 01-008-006

अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति

M. N. Dutt: O Descendant of Bhrigu, the Apsara Menaka, when the time came, delivered her child near the herinitage of Sthulakesha.

BORI CE: 01-008-007

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-008-007

उत्सृज्य चैव तं गर्भ नद्यास्तीरे जगाम सा
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा

M. N. Dutt: And, O Brahmana, the cruel and shameless Apsara Menaka, after leaving the child on the banks of the river, went away.

BORI CE: 01-008-008

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्

MN DUTT: 01-008-008

कन्यामरगर्भाभा ज्वलन्तीमिव च श्रिया
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः

M. N. Dutt: The great Rishi saw the girl lying forsaken in a lonely place on the banks of the river, blazing in beauty; she was as beautiful as a child of an immortal. And the great Brahmana, Sthulakesha, the chief of Munis, finding that female child.

BORI CE: 01-008-009

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च
ववृधे सा वरारोहा तस्याश्रमपदे शुभा

MN DUTT: 01-008-009

जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च
ववृधे सा वरारोहा तस्याश्रमपदे शुभे

M. N. Dutt: Out of compassion, took it home and brought it up. The lovely child grew up in the hermitage of the great Rishi.

Corresponding verse not found in BORI CE

MN DUTT: 01-008-010

जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्
स्थूलकेशो महाभागश्चकार सुमहानृषिः

M. N. Dutt: The great Rishi, the blessed Sthulakesha, performed for her in succession all the ceremonies with that of her birth, as ordained in the Shastras.

BORI CE: 01-008-010

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः

MN DUTT: 01-008-011

प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः

M. N. Dutt: As the surpassed all other ladies in beauty in goodness and in every good quality, the gave her the name as Pramadvara.

BORI CE: 01-008-011

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्
बभूव किल धर्मात्मा मदनानुगतात्मवान्

MN DUTT: 01-008-012

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्
बभूव किल धर्मात्मा मदनोहतस्तदा

M. N. Dutt: Ruru saw her in the hermitage and the pious man fell in love with her.

BORI CE: 01-008-012

पितरं सखिभिः सोऽथ वाचयामास भार्गवः
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम्

MN DUTT: 01-008-013

पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्

M. N. Dutt: He made his father Pramati, the son of Bhrigu, acquainted with his love through his companions. Thereupon Pramati asked the illustrious Sthulakesha to give Pramadvara to his son.

BORI CE: 01-008-013

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते

MN DUTT: 01-008-014

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्
विवाहं स्थापयित्वाऽग्रे नक्षत्रे भगदैवते

M. N. Dutt: The Rishi betrothed Pramadvara to Ruru, fixing the day of marriage when the star Bhaga Daivata would be in ascendant. great Rishi

BORI CE: 01-008-014

ततः कतिपयाहस्य विवाहे समुपस्थिते
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी

MN DUTT: 01-008-015

ततः कतिपयाहस्य विवाहे समुपस्थिते
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी

M. N. Dutt: A few days before the date fixed for the nuptials, while the lovely girl was playing with her companions.

BORI CE: 01-008-015

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम्
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता

MN DUTT: 01-008-016

नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्
पदा चैनं समाक्रामन्मुमूर्षुःकालचोदिता

M. N. Dutt: Her time having come and impelled by Fate, she trod upon a snake. She did not perceive it, as it lay coiled.

BORI CE: 01-008-016

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्

MN DUTT: 01-008-017

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा
विषोपलिप्तान्दशनाम्भृशमङ्गे न्यपातयत्

M. N. Dutt: The snake, to fulfil the will of Fate, bit the heedless girl with its venomous fangs.

BORI CE: 01-008-017

सा दष्टा सहसा भूमौ पतिता गतचेतना
व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-008-018

सा दष्टा तेन सर्पण पपात सहसा भुवि
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना

M. N. Dutt: Bitten by the snake, she suddenly fell senseless on the ground with her colour faded all her beauties gone and all her ornaments scattered.

Corresponding verse not found in BORI CE

MN DUTT: 01-008-019

निरानन्दकरी तेषां बधूनां मुक्तमूर्धजा
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्

M. N. Dutt: Her hair dishevelled, a spectacle of woe to her friends and companions. She, who was so handsome when alive, became in death what was too painful to look at.

BORI CE: 01-008-018

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता
भूयो मनोहरतरा बभूव तनुमध्यमा

MN DUTT: 01-008-020

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता
भूयो मनोहरतरा बभूव तनुमध्यमा

M. N. Dutt: The slender-waisted girl, as she lay on the ground as one asleep, looked more beautiful than she was when alive.

BORI CE: 01-008-019

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः
विचेष्टमानां पतितां भूतले पद्मवर्चसम्

MN DUTT: 01-008-021

ददर्श तां पिता चैव ये चैवान्ये तपस्विनः
विचेष्टमानां पतितां भूतले पद्मवर्चसम्

M. N. Dutt: Her father and other ascetics, who were present, saw her lying motionless on the ground with the beauty of a lotus.

BORI CE: 01-008-020

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः

MN DUTT: 01-008-022

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः
स्वस्त्यात्रेयो महाजानुः कुशिकः शंखमेखलः

M. N. Dutt: Then there came all the noted Brahmanas, filled with compassion. Svastyatreya, Mahajanu, Kushika, Shankhamekhala.

Corresponding verse not found in BORI CE

MN DUTT: 01-008-023

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः
भरद्वाजः कौणकुत्स्य आर्टिषेणोऽथ गौतमः

M. N. Dutt: Uddalaka, Katha and the renowned Shveta, Bharadvaja, Kaunakutsya, Arshtishena, Goutama,

BORI CE: 01-008-021

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः

MN DUTT: 01-008-023

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः
भरद्वाजः कौणकुत्स्य आर्टिषेणोऽथ गौतमः

MN DUTT: 01-008-024

प्रमति: सहपुत्रेण तथाऽन्ये वनवासिनः
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा

M. N. Dutt: Uddalaka, Katha and the renowned Shveta, Bharadvaja, Kaunakutsya, Arshtishena, Goutama, Pramati and Pramati's son Ruru and other inhabitants of the forest were filled with compassion and they all wept when they saw the maiden lying on the ground overcome by the poison of the snake. And Ruru, being exceedingly pained, left the scene. A

BORI CE: 01-008-022

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम्
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 01 Contents | ← Chapter 7 | Chapter 9 →