Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 009

BORI CE: 01-009-001

सूत उवाच
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः
रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः

MN DUTT: 01-009-001

सौतिरुवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु
रुक्षुक्रोश गहनं वनं गत्वाऽतिदुःखितः

M. N. Dutt: Sauti replied : While the noble Brahmanas were sitting round the dead body, Ruru, much aggrieved, retired into a deep forest and wept aloud.

BORI CE: 01-009-002

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु
अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम्

MN DUTT: 01-009-002

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु
अब्रवीद्वचनं शोचन्धियां स्मृत्वा प्रमद्वराम्

M. N. Dutt: Overwhelmed with grief, he indulged in much piteous lamentations. Remembering his beloved Pramadvara, he thus lamented in grief,

BORI CE: 01-009-003

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्

MN DUTT: 01-009-003

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी
बान्धवानां च सर्वेषां किं नु दुःखमत:परम्

M. N. Dutt: “Alas! The slender-bodied beauty who increases my grief, is now lying on the bare ground. What can be more painful than this to all her friends!

BORI CE: 01-009-004

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि
सम्यगाराधितास्तेन संजीवतु मम प्रिया

MN DUTT: 01-009-004

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि
सम्यगाराधितास्तेन संजीवतु मम प्रिया

M. N. Dutt: If ever I have bestowed charity, if ever I have observed penances, if ever I have showed respect to my superiors, let the merits of these acts restore to life my beloved one.

BORI CE: 01-009-005

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः
प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी

MN DUTT: 01-009-005

यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी

M. N. Dutt: If ever I have controlled my passions from my birth, if ever I have stuck to my vows, let the beautiful Pramadvara rise from the ground.”

Corresponding verse not found in BORI CE

MN DUTT: 01-009-006

एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने

M. N. Dutt: While he was thus lamenting in sorrow for the loss of his bride a heaven's messenger came to him in the forest and addressed hiin thus:

BORI CE: 01-009-006

देवदूत उवाच
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः

MN DUTT: 01-009-007

देवदूत उवाच अभिधत्से ह यद्वाचा रुरो दुखेन तन्मृषा
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः

M. N. Dutt: The Devaduta said: O Ruru, the words that you are uttering in grief can have no effect; for, O noble-minded (Rishi), one belonging to this world, whose days are run out, cannot come back to life again.

BORI CE: 01-009-007

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन

MN DUTT: 01-009-008

गतायुरेषा कृपणा गन्धर्वाप्सरसोः तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन

M. N. Dutt: This poor child of the Gandharva and the Apsara has her days run out; therefore, O child, do not give yourself up to grief.

BORI CE: 01-009-008

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम्

MN DUTT: 01-009-009

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्

M. N. Dutt: The great deities, however, have provided beforehand a means. If you comply with it, you may get back your Pramadvara.

BORI CE: 01-009-009

रुरुरुवाच
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर
करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान्

MN DUTT: 01-009-010

रुरुरुवाच क उपायः कृतो देवै—हि तत्त्वेन खेचर
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्

M. N. Dutt: Ruru said: O messenger of heaven, (tell me) what means have been provided beforehand by the deities. Tell me in full, so that I may comply with it. You should save me.

BORI CE: 01-009-010

देवदूत उवाच
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा

MN DUTT: 01-009-011

देवदूत उवाच आयुषोऽर्धं प्रयच्छत्वं कन्यायै भृगुनन्दन
सुता
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा

M. N. Dutt: The Devaduta said : O Descendant of Bhrigu, give up half of your own life to your bride and O Ruru, your Pramadvara will then rise from the ground.

BORI CE: 01-009-011

रुरुरुवाच
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम
शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया

MN DUTT: 01-009-012

रुरुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम
श्रृंगाररूपाभरणा समुत्तिष्ठतु मे प्रिया

M. N. Dutt: Ruru said: O best of heaven's messengers, 1 give up half of my life to my bride. Let my beloved one rise in the beautiful form decked with ornaments.

BORI CE: 01-009-012

सूत उवाच
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्

MN DUTT: 01-009-013

सौतिरुवाच ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्

M. N. Dutt: Sauti said: The king of the Gandharvas and the greatly qualified messenger of heaven, both went to the Deity Dharma and addressed him thus :

BORI CE: 01-009-013

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा
समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे

MN DUTT: 01-009-014

धर्मराजायुषोर्धेन रुरोर्भार्या प्रमद्वरा
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे

M. N. Dutt: "O king Dharma, if it please you, let the beautiful bride of Ruru, Pramadvara, who is dead, rise up endued with a half of Ruru's life.”

BORI CE: 01-009-014

धर्मराज उवाच
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता

MN DUTT: 01-009-015

धर्मराज उवाच प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता

M. N. Dutt: The Dharmaraja said : "O messenger of heaven, if it be your wish, let the bride of Ruru Pramadvara, rise up endued with a half of Ruru's life.

BORI CE: 01-009-015

सूत उवाच
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी

MN DUTT: 01-009-016

सौतिरुवाच एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी

M. N. Dutt: Sauti said : When Dharma thus spoke, the beautiful Pramadvara, the betrothed bride of Ruru, rose up as from a slumber, with a half of Ruru's life.

BORI CE: 01-009-016

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति

MN DUTT: 01-009-017

एतदृष्टं भविष्ये हि रुरोरुत्तमतेजसः
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत

M. N. Dutt: It was seen afterwards that the bestowal of a half of his own life to resuscitate his bride by Ruru of long life, led to a curtailment of his own life.

BORI CE: 01-009-017

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा
विवाहं तौ च रेमाते परस्परहितैषिणौ

MN DUTT: 01-009-018

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा
विवाहं तौ च रेमाते परस्परहितैषिणौ

M. N. Dutt: Thereupon their fathers gladly married them off with due rites and the couple passed their days devoted to each other.

BORI CE: 01-009-018

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम्
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः

MN DUTT: 01-009-019

स लब्ध्वा दुर्लभां भार्या पद्मकिञ्जल्कसुप्रभाम्
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः

M. N. Dutt: Thus having obtained a wife, difficult to be obtained, who was beautiful and bright as the filaments of the lotus, the Rishi of hard austerities (Ruru) made a vow to destroy the serpent race.

BORI CE: 01-009-019

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः
अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा

MN DUTT: 01-009-020

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः
अभिहन्ति यथा सत्त्वं गृह्य प्रहरणं सदा

M. N. Dutt: Whenever he saw a snake, he was filled with great anger and he always killed it with a weapon.

BORI CE: 01-009-020

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम्

MN DUTT: 01-009-021

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्
शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्

M. N. Dutt: One day, the Brahmana, Ruru entered into a very large forest. He saw an old Dundubha snake lying on the ground.

BORI CE: 01-009-021

तत उद्यम्य दण्डं स कालदण्डोपमं तदा
अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः

MN DUTT: 01-009-022

तत उद्यम्य दण्डं स कालदण्डोपमं तदा
जिघांसुः कुपितो विप्रस्तमुवाचाऽथ डुण्डुभः

M. N. Dutt: Thereupon with the intention of killing it, Ruru raised his staff in anger, A staff like the staff of Death. The Dundubha then said to the angry Brahmana.

BORI CE: 01-009-022

नापराध्यामि ते किंचिदहमद्य तपोधन
संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः

MN DUTT: 01-009-023

नापराध्यामि ते किंचिदहमद्य तपोधन
संरंभाच्च किमर्थं मामभिहंसि रुषाऽन्वितः

M. N. Dutt: "O Rishi, I have done you no harm. Why should you kill me in anger?"

Home | About | Back to Book 01 Contents | ← Chapter 8 | Chapter 10 →