Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 011

BORI CE: 01-011-001

डुण्डुभ उवाच
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
भृशं संशितवाक्तात तपोबलसमन्वितः

MN DUTT: 01-011-001

डुण्डुभ उवाच सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
भृशं संशितवाक्तात तपोबलसमन्वितः

M. N. Dutt: The Dundubha said : In time gone by, I had a friend, a Brahmana, by name Khagama. He was truthful and possessed spiritual powers by penances.

BORI CE: 01-011-002

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम्
अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै

MN DUTT: 01-011-002

स मया क्रीडता बाल्ये कृत्वा तार्ण भुजंगमम्
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै

M. N. Dutt: When he was engaged in Agnihotra, out of boyish frivolity, I made a snake of the blades of grass and tried to frighten him. He fainted away (when he saw this mock snake).

BORI CE: 01-011-003

लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः

MN DUTT: 01-011-003

लब्वा स च पुनः संज्ञां मामुवाच तपोधनः
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः

M. N. Dutt: Recovering his senses, that truthful and penance-performing Rishi exclaimed to me in anger.

BORI CE: 01-011-004

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया
तथावीर्यो भुजंगस्त्वं मम कोपाद्भविष्यसि

MN DUTT: 01-011-004

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्विभीषया
तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि

M. N. Dutt: "As you made a powerful mock snake to frighten me, you will yourself turn into a venomless serpent by my curse."

BORI CE: 01-011-005

तस्याहं तपसो वीर्यं जानमानस्तपोधन
भृशमुद्विग्नहृदयस्तमवोचं वनौकसम्

MN DUTT: 01-011-005

तस्याहं तपसो वीर्यं जानन्नासं तपोधन
भृशमुद्विग्नहृदयस्तमवोचमहं तदा

M. N. Dutt: O Rishi, I was well aware of the power of penances that he possessed. Therefore, with an agitated heart, I addressed him thus,

BORI CE: 01-011-006

प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः
सखेति हसतेदं ते नर्मार्थं वै कृतं मया

MN DUTT: 01-011-006

प्रणत: संभ्रमादेव प्राञ्जलिः पुरतः स्थितः
सखेति सहसेदं ते नर्मार्थं वै कृतं मया

M. N. Dutt: Bending low and joining both hands, "As I am your friend, I have done this only as a joke to make you laugh.

BORI CE: 01-011-007

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्

BORI CE: 01-011-008

मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः
नानृतं वै मया प्रोक्तं भवितेदं कथंचन

MN DUTT: 01-011-007

क्षन्तुमर्हसि मे ब्रह्मन् शापोऽयं विनिवर्त्यताम्
सोऽथ मामब्रवीदृष्ट्वा भृशमुद्विग्मनचेतसम्
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः
नानृतं वै मया प्रोक्तं भवितेदं कथंचन

M. N. Dutt: You should, O Brahmana, pardon me and revoke your curse." Seeing me very much distressed, the ascetic moved and breathing hot and hard, he said, What I have said must happen.

BORI CE: 01-011-009

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत
श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन

MN DUTT: 01-011-008

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन
श्रुत्या च हृदि ते वाक्यमिदमस्तु सदानघ

M. N. Dutt: O ascetic, listen to what I say and hearing it, O pious man, always keep it to your heart.

BORI CE: 01-011-010

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव

MN DUTT: 01-011-009

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः
तं दृष्ट्वा शापमोक्षस्ते भविता न चिरादिव

M. N. Dutt: When Ruru the holy, the son of Pramati will appear, you will be immediately relieved of the curse on seeing him.”

BORI CE: 01-011-011

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः
स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम्

MN DUTT: 01-011-010

स त्वं रुरुरितिख्यातः प्रमतेरात्मजोऽपि च
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्

M. N. Dutt: You are the very Ruru, the son of Pramati. Now regaining my natural form I shall speak something for your benefit.

Corresponding verse not found in BORI CE

MN DUTT: 01-011-011

स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा
स्वरूपभास्वरं भूयः प्रतिपेदे महायशाः

M. N. Dutt: was Souti said : That illustrious man and the best of Brahmanas then left his snake-body and attained his own form with original brightness.

Corresponding verse not found in BORI CE

MN DUTT: 01-011-012

इदं चोवाच वचनं रुरुमप्रतिमौजसम्
अहिंसा परमो धर्मः सर्वप्राणभृतां वर

M. N. Dutt: He then addressed Ruru of incomparable power, saying, “O best of beings, the highest morality is not to hurt others.

BORI CE: 01-011-012

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्

BORI CE: 01-011-013

ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः
वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः

BORI CE: 01-011-014

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्
ब्राह्मणस्य परो धर्मो वेदानां धरणादपि

BORI CE: 01-011-015

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्

BORI CE: 01-011-016

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो
जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा

MN DUTT: 01-011-012

इदं चोवाच वचनं रुरुमप्रतिमौजसम्
अहिंसा परमो धर्मः सर्वप्राणभृतां वर

MN DUTT: 01-011-013

तस्मात्प्राणभृतः सर्वान्न हिंस्याब्राह्मणः क्वचित्
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः

MN DUTT: 01-011-014

वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्

MN DUTT: 01-011-015

ब्राह्मणस्य परो धर्मो वेदानां धारणापि च
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव

MN DUTT: 01-011-016

दण्डधारणमुग्रत्वं प्रजानां परिपालनम्
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो

MN DUTT: 01-011-017

जनमेजयस्य यज्ञेऽस्मिन् सर्पाणां हिंसनं पुरा
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि

M. N. Dutt: He then addressed Ruru of incomparable power, saying, “O best of beings, the highest morality is not to hurt others. Therefore, a Brahmana should never hurt any creature. The injunction of the Shruti is that a Brahmana should always be mild. Learned in the Vedas and the Vedangas and an inspirer of confidence in all creatures, kind to all, truthful and forgiving. And a great retainer of the Vedas in memory, these are the natural duties of a Brahmana. The natural duties of Kshatriya are not those of yours. To be stern, to hold a rod (for punishable), to rule the subjects, are the natural duties of the Kshatriya. Listen to ine, O Ruru. In days of yore, the snakes were destroyed in the sacrifice of Janamejaya, but the terrified snakes were saved by a Brahmana.

BORI CE: 01-011-017

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम

MN DUTT: 01-011-018

तपोवीर्यबलोपेताद्वेवदेदाङ्गपारगात्
आस्तीकाद्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम

M. N. Dutt: It was by Astika learned in the Vedas and the Vedangas and mighty in spiritual power.

Home | About | Back to Book 01 Contents | ← Chapter 10 | Chapter 12 →