Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 012

BORI CE: 01-012-001

रुरुरुवाच
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम

MN DUTT: 01-012-001

रुरुरुवाच कथं हिंसितवान्सन्स राजा जनमेजयः
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम

M. N. Dutt: Ruru said: O best of the twice-born, why did king Janamejaya become the destroyer of the snakes and how did he destroy them?

BORI CE: 01-012-002

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः

MN DUTT: 01-012-002

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः

M. N. Dutt: Why were they saved by wise Astika, the best of Brahmanas? I am desirous of hearing all this.

BORI CE: 01-012-003

ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत

MN DUTT: 01-012-003

ऋषिरुवाच श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत

M. N. Dutt: Rishi said: O Ruru, you will hear the important history of Astika from the Brahmanas. Saying this he disappeared.

BORI CE: 01-012-004

सूत उवाच
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि

MN DUTT: 01-012-004

सौतिरुवाच रुस्श्चापि वनं सर्वं पर्यधावत्समन्ततः
तमृषि नष्टमन्विच्छन्संश्रान्तो न्यपत वि

M. N. Dutt: Sauti said: Ruru rushed in search of the Rishi, but he did not find him in all the forest. Finding him not, he sat down on the ground, much fatigued.

Corresponding verse not found in BORI CE

MN DUTT: 01-012-005

स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्
तदृषेर्वचनं तथ्यं चिन्तयानं पुनः पुनः

M. N. Dutt: He felt himself confounded and seemed to lose his senses. He repeatedly pondered over the Rishi's words.

BORI CE: 01-012-005

लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्

MN DUTT: 01-012-006

लब्धसंज्ञो रुस्चायात्तदाचख्यौ पितुस्तदा
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्

M. N. Dutt: Regaining his senses, he came home and asked his father (to relate the history) and his father related to him the story. End of Pau loma Parva

Home | About | Back to Book 01 Contents | ← Chapter 11 | Chapter 13 →