Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 013

BORI CE: 01-013-001

शौनक उवाच
किमर्थं राजशार्दूलः स राजा जनमेजयः
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे

MN DUTT: 01-013-001

शौनक उवाच किमर्थं राजशार्दूल: स राजा जनमेजयः
सर्पसत्रेण सणां गतोऽन्तं तद्वदस्व मे

M. N. Dutt: Shaunaka said: son was Why did that best of kings, king Janamejaya, resolve to destroy the snakes in a Snake-sacrifice?

BORI CE: 01-013-002

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः
मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-013-002

निखिलेन यथातत्त्वं सौते सर्वमशेषतः
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जयतां वरः

M. N. Dutt: O Sauti, tell us in full the true story. Why did the best of the twice-born Astika, the foremost of ascetics, rescue the snakes from the blazing fire?

BORI CE: 01-013-003

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे

MN DUTT: 01-013-003

मोक्षयामास भुजगान् प्रदीप्ताद्वसुरेतसः
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे

M. N. Dutt: Whose the monarch who performed the Snake-sacrifice? Whose son was that best of the twice-born, (who saved the snakes)? Tell us this.

BORI CE: 01-013-004

सूत उवाच
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज
सर्वमेतदशेषेण शृणु मे वदतां वर

MN DUTT: 01-013-004

सौतिरुवाच महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विजः
सर्वमेतदशेषेण शृणु मे वदतां वर

M. N. Dutt: Sauti said: O best of speakers, the story of Astika is very long, I shall relate it in full. O Listen.

BORI CE: 01-013-005

शौनक उवाच
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्
आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः

MN DUTT: 01-013-005

शौनक उवाच श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्
आस्तीकस्य पुराणाह्मणस्य यशस्विनः

M. N. Dutt: Shaunaka said : I am desirous of hearing in detail the interesting story of Astika, the illustrious Brahmana.

BORI CE: 01-013-006

सूत उवाच
इतिहासमिमं वृद्धाः पुराणं परिचक्षते
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः

MN DUTT: 01-013-006

सौतिरुवाच इतिहासमिमं विप्राः पुराणं परिचक्षते
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु

M. N. Dutt: Sauti said: m The Brahmanas call this history, recited by Krishna Dvaipayana, a Purana, to the dwellers of Naimisharanya.

BORI CE: 01-013-007

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान्

MN DUTT: 01-013-007

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्

M. N. Dutt: It was formerly narrated by my learned father Lomaharshana, the disciple of Vyasa, as requested by the Brahmanas.

BORI CE: 01-013-008

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते

MN DUTT: 01-013-008

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते

M. N. Dutt: I was present at the time, O Shaunaka, As you ask me, I shall recite it exactly as I heard it.

Corresponding verse not found in BORI CE

MN DUTT: 01-013-009

कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः

M. N. Dutt: (Listen) to this all sin-destroying history. Astika's father was as powerful as the Prajapati.

BORI CE: 01-013-009

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा

BORI CE: 01-013-010

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः
यायावराणां धर्मज्ञः प्रवरः संशितव्रतः

MN DUTT: 01-013-009

कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः

MN DUTT: 01-013-010

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा
जरत्कारुरिति ख्यात अर्ध्वरेता महातपाः

MN DUTT: 01-013-011

यायावराणां प्रवरो धर्मज्ञः संशितव्रतः
स कदाचिन्महाभागस्तपोबलसमन्वितः

M. N. Dutt: (Listen) to this all sin-destroying history. Astika's father was as powerful as the Prajapati. He was a Brahmachari, always engaged in austere penances, regular in meals, a great Rishi of controlled sexual desire. He was known by the name of Jaratkaru. He was the foremost of Yayavaras, a man of rigid vows, highly religious and endowed with great ascetic powers. Once upon a time this great ascetic,

Corresponding verse not found in BORI CE

MN DUTT: 01-013-012

चचार पृथिवीं सर्वां यत्र सायंगृहो मुनिः
तीर्थेषु च समाप्लावं कुर्वनटति सर्वशः

M. N. Dutt: Being Yatra Sayan Griha (living in the place where night overtook him), roamed all over the world, bathed in many sacred waters and visited many holy shrines.

Corresponding verse not found in BORI CE

MN DUTT: 01-013-013

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः

M. N. Dutt: He practised difficult austere penances; and feeding on air, remaining in fast and renouncing sleep forever, he roamed (over the world.)

Corresponding verse not found in BORI CE

MN DUTT: 01-013-014

इतस्ततः परिचरन् दीप्तपावकसप्रभः
अटमानः कदाचित्स्वान् स ददर्श पितामहान्

M. N. Dutt: As bright as a blazing fire, he roamed about and thus roving about, he one day saw his ancestors,

BORI CE: 01-013-011

अटमानः कदाचित्स स्वान्ददर्श पितामहान्
लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान्

MN DUTT: 01-013-014

इतस्ततः परिचरन् दीप्तपावकसप्रभः
अटमानः कदाचित्स्वान् स ददर्श पितामहान्

MN DUTT: 01-013-015

लम्बमानान्महागर्ते पादैरूधैरवाङ्मुखान्
तानब्रवीत्स दुष्टवैव जरत्कारुः पितामहान्

M. N. Dutt: As bright as a blazing fire, he roamed about and thus roving about, he one day saw his ancestors, Hanging their heads down in a great hole, their feet pointing upwards. On seeing them, Jaratkaru addressed his ancestors thus,

BORI CE: 01-013-012

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्
के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-013-013

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना

MN DUTT: 01-013-016

के भवन्तोऽवलम्बन्ते गर्ने ह्यस्मिन्नधोमुखाः
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना

M. N. Dutt: “Who are you thus hanging in the hole, your heads downward, by a rope of the Virana fibre which has been eaten by the rats that live secretly near this hole?"

BORI CE: 01-013-014

पितर ऊचुः
यायावरा नाम वयमृषयः संशितव्रताः
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्

MN DUTT: 01-013-017

पितर ऊचुः यायावरा नाम वयमृषयः संशितव्रताः
संतानप्रक्षयाब्रह्मन्नधो गच्छाम मेदिनीम्

M. N. Dutt: The Ancestors said : We are Rishis of austere penances, called Yayavaras. We are sinking down into the earth for want of an offspring.

BORI CE: 01-013-015

अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः

MN DUTT: 01-013-018

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः

M. N. Dutt: We have a son, named Jaratkaru. Unfortunate we are, that wretch has adopted asceticism.

BORI CE: 01-013-016

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति
तेन लम्बामहे गर्ते संतानप्रक्षयादिह

MN DUTT: 01-013-019

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति
तेन लम्बामहे गर्ने संतानस्य क्षयादिह

M. N. Dutt: And therefore that fool does not think of marriage to raise up offspring. It is for this reason, namely for the want of offspring that we are thus suspended in the hole.

BORI CE: 01-013-017

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम

MN DUTT: 01-013-020

अनाथास्तेन नाथेन यया दुष्कृतिनस्तथा
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम

M. N. Dutt: Having means, we are like sinners who have no means. O excellent man, who are you that are sorrowing for us like a friend?

BORI CE: 01-013-018

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः
किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि

MN DUTT: 01-013-021

ज्ञातुमिच्छामहे ब्रह्मन् कोभवानिह न: स्थितः
किमर्थं चैव नः शोच्याननुशोचसि सत्तम

M. N. Dutt: O Brahmana, we wish to know who you are that stand near us and why? O excellent iman, are you sorrowing for us?

BORI CE: 01-013-019

जरत्कारुरुवाच
मम पूर्वे भवन्तो वै पितरः सपितामहाः
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्

MN DUTT: 01-013-022

जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्

M. N. Dutt: Jaratkaru said: You are my sires and grand-sires. I am that very Jaratkaru. Tell me what I should do.

BORI CE: 01-013-020

पितर ऊचुः
यतस्व यत्नवांस्तात संतानाय कुलस्य नः
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो

MN DUTT: 01-013-023

पितर ऊचुः यतस्व यत्नवांस्तात संतानाय कुलस्य नः
आत्मनोऽर्थेस्मदर्थे च धर्म इत्येव वा विभो

M. N. Dutt: The Ancestors said : Try your best to do that by which you can raise up an offspring to extend our line. You will then do an act meritorious both for you and for us.

BORI CE: 01-013-021

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह

MN DUTT: 01-013-024

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै

M. N. Dutt: O Son, not by the fruits of virtue, nor by the hoarded-up ascetic penances, does one acquire such merit as is acquired by one who is a father.

BORI CE: 01-013-022

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्

MN DUTT: 01-013-025

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्

M. N. Dutt: Therefore, O son, set your mind upon marriage and offspring at our command. It will do us the highest good.

BORI CE: 01-013-023

जरत्कारुरुवाच
न दारान्वै करिष्यामि सदा मे भावितं मनः
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्

MN DUTT: 01-013-026

जरत्कारुरुवाच न दारान्वै करिष्येऽहं न धनं जीवितार्थतः
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्

M. N. Dutt: Jaratkaru said : I shall not marry, nor shall I earn money for my own self. But I shall marry to do you good.

BORI CE: 01-013-024

समयेन च कर्ताहमनेन विधिपूर्वकम्
तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम्

BORI CE: 01-013-025

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः

MN DUTT: 01-013-027

समयेन च कर्ताहमनेन विधिपूर्वकम्
यथा यधुपलप्स्यामि करिष्ये नान्यथा ह्यहम्
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः

M. N. Dutt: If a bride can be had whose name will be the same as mine, whose friends will give her to me willingly and as a gift, O fathers, under these conditions, if I get a girl, your command will be obeyed. I shall duly marry her according to the ordinances of the Shastras.

BORI CE: 01-013-026

दरिद्राय हि मे भार्यां को दास्यति विशेषतः
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति

MN DUTT: 01-013-028

दरिद्राय हि मे भार्यां को दास्यति विशेषतः
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति

M. N. Dutt: But who will give his daughter to a poor man like me to be my wife? I shall, however, accept the girl who will be given to me as gift.

BORI CE: 01-013-027

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा

MN DUTT: 01-013-029

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा

M. N. Dutt: O sires, I shall try to marry such a girl. Having said so, I shall not act otherwise.

BORI CE: 01-013-028

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम

MN DUTT: 01-013-030

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम

M. N. Dutt: O fathers, I shall beget offspring on her for your release, so that you may attain to the heaven, called Shashvata and rejoice there at will.

BORI CE: 01-013-029

सूत उवाच
ततो निवेशाय तदा स विप्रः संशितव्रतः
महीं चचार दारार्थी न च दारानविन्दत

MN DUTT: 01-014-001

सौतिरुवाच ततो निवेशाय तदा स विप्रः संशितव्रतः
महीं चचार दारार्थी न च दारानविन्दतः

M. N. Dutt: Sauti said : The Brahmana of hard austerities (Jaratkaru) roamed over the world for a wife, but he did not get a wife.

BORI CE: 01-013-030

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव

MN DUTT: 01-014-002

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव

M. N. Dutt: One day he went into the forest and remembering the words of his ancestors, he thrice begged for a bride in a faint voice.

BORI CE: 01-013-031

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्

MN DUTT: 01-014-003

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्

M. N. Dutt: Thereupon, Vasuki appeared and offered his sister for the Rishi's acceptance. But the Rishi hesitated to accept her, thinking her to be not of the same name with himself.

BORI CE: 01-013-032

सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि
मनो निविष्टमभवज्जरत्कारोर्महात्मनः

MN DUTT: 01-014-004

सनाम्नी चोद्यतां भार्यां गृह्णीयामिति तस्य हि
मनो निविष्टमभवज्जरत्कारोर्महात्मनः

M. N. Dutt: The high-souled Jaratkaru thought within himself, “I will take none for my wife who does not bear my name."

BORI CE: 01-013-033

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम

MN DUTT: 01-014-005

तमुवाच महाप्राज्ञो जरत्करुमहातपाः
किं नाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम

M. N. Dutt: Then Jaratkaru, the great ascetic of rigid austerities, said, “O snake tell me truly what is the name of your sister?”

BORI CE: 01-013-034

वासुकिरुवाच
जरत्कारो जरत्कारुः स्वसेयमनुजा मम
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम

MN DUTT: 01-014-006

वासुकिरुवाच जरत्कारो जरत्कारुः स्वसेयमनुजा मम
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम

M. N. Dutt: Vasuki said: O Jaratkaru, my sister's name is also Jaratkaru. Given as a gift by me, accept this girl of slender waist for your wife. O best of the twice born, I had kept her in reserve for you. Therefore, take her.

Corresponding verse not found in BORI CE

MN DUTT: 01-014-007

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा

M. N. Dutt: Saying this he offered his beautiful sister to Jaratkaru, who then married her according to the ordained rites.

BORI CE: 01-013-035

सूत उवाच
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः

MN DUTT: 01-015-001

सौतिरुवाच मात्रा हि भुजगा: शप्ताः पूर्वं ब्रह्मविदांवर
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः

M. N. Dutt: Sauti said : O foremost of Brahma knowing men, the mother of the snakes, in the days of yore, cursed the Naga race, saying, "He whose charioteer is wind (Agni) will consume you at Janamejaya's sacrifice.

BORI CE: 01-013-036

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः
स्वसारमृषये तस्मै सुव्रताय तपस्विने

MN DUTT: 01-015-002

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः
स्वसारमृषये तस्मै सुव्रताय महात्मने

M. N. Dutt: To neutralise ve effect of that curse, the best of snakes (Vasuki) married off his sister to the high-souled Rishi of rigid vow.

BORI CE: 01-013-037

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः

MN DUTT: 01-015-003

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
आस्तीको नामपुत्रश्च तस्यां जज्ञे महामनाः

M. N. Dutt: Accepting her according to the ordained rites, he begot on her a high-souled son, called Astika,

BORI CE: 01-013-038

तपस्वी च महात्मा च वेदवेदाङ्गपारगः
समः सर्वस्य लोकस्य पितृमातृभयापहः

MN DUTT: 01-015-004

तपस्वी च महात्मा च वेदवेदाङ्गपारगः
समः सर्वस्य लोकस्य पितृमातृभयापहः

M. N. Dutt: Who was a great ascetic, who was vastly learned in the Vedas and the Vedangas, who removed the fears of his parents and who saw everything with an equal eye.

BORI CE: 01-013-039

अथ कालस्य महतः पाण्डवेयो नराधिपः
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः

MN DUTT: 01-015-005

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः

M. N. Dutt: Then after a long time, a descendant of the Pandavas, celebrated a great sacrifice, known as the Snake-sacrifice.

BORI CE: 01-013-040

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै
मोचयामास तं शापमास्तीकः सुमहायशाः

MN DUTT: 01-015-006

तस्मिन्प्रवृत्ते सत्रे तु सर्याणामन्तकाय वै
मोचयामास तान्नागानास्तीकः सुमहातपाः

M. N. Dutt: When the sacrifice for the destruction of the snakes had begun, the great ascetic Astika rescued the Nagas,

Corresponding verse not found in BORI CE

MN DUTT: 01-015-007

भ्रातृ॑श्च मातुलांश्चैव तथैवान्यान्स पन्नगान्
पितुंश्च तारयामास संतत्या तपसा तथा

M. N. Dutt: His brothers, his maternal uncles and other snakes. He also delivered his fathers by begetting a child.

BORI CE: 01-013-041

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान्
पितॄंश्च तारयामास संतत्या तपसा तथा
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्

MN DUTT: 01-015-007

भ्रातृ॑श्च मातुलांश्चैव तथैवान्यान्स पन्नगान्
पितुंश्च तारयामास संतत्या तपसा तथा

MN DUTT: 01-015-008

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः
:

M. N. Dutt: His brothers, his maternal uncles and other snakes. He also delivered his fathers by begetting a child. O Brahmana, he freed himself from their debts by rigid austerities, by various vows and the study of the Vedas. He propitiated the celestials by sacrifices in which various presents were made.

BORI CE: 01-013-042

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-015-009

ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः

M. N. Dutt: He pleased the Rishis by his Brahmacharya and his ancestors by begetting offspring. Thus discharging the heavy debt that he owed to his ancestors.

BORI CE: 01-013-043

अपहृत्य गुरुं भारं पितॄणां संशितव्रतः
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः

BORI CE: 01-013-044

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः
जरत्कारुः सुमहता कालेन स्वर्गमीयिवान्

BORI CE: 01-013-045

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया
प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति

MN DUTT: 01-015-009

ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः

MN DUTT: 01-015-010

जरत्कारुर्गतः स्वर्गं सहित: स्वैः पितामहैः
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः

MN DUTT: 01-015-011

जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्
एतदाख्यानमास्तीकं यथावत्कथितं मया
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते

M. N. Dutt: He pleased the Rishis by his Brahmacharya and his ancestors by begetting offspring. Thus discharging the heavy debt that he owed to his ancestors. Jaratkaru, of great austerity, attained heaven with his forefathers. Begetting the son, Astika and acquiring great religious merit, the best of the Munis, The greatly noble Jaratkaru, after a long course of years, went to heaven. This is the story of Astika. I have narrated it (to you) as it is. Now, tell me, O best of the Bhrigu race, what else shall I narrate.

Home | About | Back to Book 01 Contents | ← Chapter 12 | Chapter 14 →