Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 014

BORI CE: 01-014-001

शौनक उवाच
सौते कथय तामेतां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः

MN DUTT: 01-016-001

शौनक उवाच सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः

M. N. Dutt: Shaunaka said: O Sauti, once more relate to us in detail the history of the learned and virtuous Astika. Great is our curiosity to hear it.

BORI CE: 01-014-002

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे

MN DUTT: 01-016-002

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे

M. N. Dutt: O gentle one, you speak very sweetly with proper accent and emphasis. We are very much, pleased with your speech. You speak like your (late) father.

BORI CE: 01-014-003

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद

MN DUTT: 01-016-003

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद

M. N. Dutt: Your father was always ready to please us. Tell us, therefore, the story that your father had related.

BORI CE: 01-014-004

सूत उवाच
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया

MN DUTT: 01-016-004

सौतिरुवाच आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया

M. N. Dutt: Sauti said: O long-lived ones, I shall narrate this story of Astika as I heard it from my father.

BORI CE: 01-014-005

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे

MN DUTT: 01-016-005

पुरा देवयुगे ब्रह्म प्रजापतिसुते शुभे
आस्तां भगिन्यौ रूपेण समुपेतेद्धतेऽनघ

M. N. Dutt: O Brahmana, in the golden age Prajapati had two fair daughters. O sinless one, the two sisters were endued with great beauty.

BORI CE: 01-014-006

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः

MN DUTT: 01-016-006

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः

M. N. Dutt: They were named Kadru and Vinata and they were the wives of Kashyapa. Their husband, who like Prajapati, having been pleased with them, gave each a boon

Corresponding verse not found in BORI CE

MN DUTT: 01-016-007

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
वरातिसगं श्रुत्वैवं कश्यपादुत्तमं च ते

M. N. Dutt: Kashyapa derived much happiness from his wives. Hearing that their husband Kashyapa was willing to bestow on them boons.

BORI CE: 01-014-007

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ

BORI CE: 01-014-008

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ

MN DUTT: 01-016-007

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
वरातिसगं श्रुत्वैवं कश्यपादुत्तमं च ते

MN DUTT: 01-016-008

हषार्दप्रतिमां प्रीतिं प्रापतुःस्म वरस्त्रियौ
वने कदूः सुतान्नागान्सहस्रं तुल्यवर्चसः

MN DUTT: 01-016-009

द्वौ पुत्रौ विनता वने कदूपुत्राधिको बले
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ

M. N. Dutt: Kashyapa derived much happiness from his wives. Hearing that their husband Kashyapa was willing to bestow on them boons. The most beautiful damsels felt a transport of joy. Kadru wished to have one thousand snakes as her sons, all of equal splendour. Vinata asked for two sons, more in strength, energy, size and prowess than the sons of Kadru.

BORI CE: 01-014-009

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम्
एवमस्त्विति तं चाह कश्यपं विनता तदा

MN DUTT: 01-016-010

तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्
एवमस्त्विति तं चाह कश्यपं विनता तदा

M. N. Dutt: On her did her husband bestow the boon of the desired sons; and Vinata said to him, “Be it so."

BORI CE: 01-014-010

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-016-011

यथावत्प्रार्थित लख्वा वरं तुष्टाऽभवत्तदा
कृतकृत्या तु विनता लब्ध्वा वीर्याधिको सुतौ

M. N. Dutt: Vinata, having got the boon as she requested, was much pleased and having obtained two greatly powerful sons, she regarded herself gratified.

BORI CE: 01-014-011

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत्

MN DUTT: 01-016-012

कदूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्
धार्यो प्रयत्नतो गर्भावित्युक्त्वा स महातपाः
ते भार्ये वरसंतुष्टे कश्यपो वनशाविशत्

M. N. Dutt: Kadru also obtained one thousand sons, all of equal spiendour. “Bear the embryos carefully.” So saying the great ascetic Kashyapa went into the forest, leaving his two wives much gratified with his boons.

BORI CE: 01-014-012

कालेन महता कद्रूरण्डानां दशतीर्दश
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा

MN DUTT: 01-016-013

सौतिरुवाच कालेन महता कद्दूरण्डानां दशतीर्दश
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा

M. N. Dutt: Sauti said: O best of Brahmanas, after a long time Kadru gave birth to one thousand eggs and Vinata two eggs.

BORI CE: 01-014-013

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च

MN DUTT: 01-016-014

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च

M. N. Dutt: Their maid servants kept them separately in warm vessels and thus five hundred years passed away.

BORI CE: 01-014-014

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत

MN DUTT: 01-016-015

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत

M. N. Dutt: After five hundred years, the sons of Kadru came out of the eggs, but Vinata's eggs did not produce anything.

BORI CE: 01-014-015

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत

MN DUTT: 01-016-016

ततः पुत्रार्थिनी देवी वीडिता च तपस्विनी
अण्डं बिभेद विनता तत्र पुत्रमपश्यत

M. N. Dutt: Thereupon the ascetic lady desiring the sons, Vinata, feeling shame, broke open one of the eggs and saw her offspring,

BORI CE: 01-014-016

पूर्वार्धकायसंपन्नमितरेणाप्रकाशता
स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः

MN DUTT: 01-016-017

अध्यर्धकायसंपन्नमितरेणाप्रकाशता
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः

M. N. Dutt: As an embryo with the upper part developed, but the lower part undeveloped. Thereupon the child grew angry and cursed its mother, saying,

BORI CE: 01-014-017

योऽहमेवं कृतो मातस्त्वया लोभपरीतया
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि

MN DUTT: 01-016-018

योऽहमेवं कृतो मातस्त्वया लोभपरीतया
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि

M. N. Dutt: "O mother, as you have prematurely broken this egg and did not allow my body to be fully developed, being jealous (of Kadru), you will have to serve as the slave (of that very Kadru).

BORI CE: 01-014-018

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति

BORI CE: 01-014-019

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम्

MN DUTT: 01-016-019

पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति
यद्येनमपि मातस्त्वं मामिवाण्डबिभेदनात्
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्

M. N. Dutt: O mother, if you wait with patience five hundred years and do not destroy the other egg, the illustrious child within it will deliver you from your slavery.

BORI CE: 01-014-020

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः

MN DUTT: 01-016-020

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः

M. N. Dutt: O mother, if you are desirous of having your son strong, take tender care of the egg for five hundred years.

BORI CE: 01-014-021

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा

MN DUTT: 01-016-021

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः
अरुणो दृश्यते ब्रह्मन्प्रभातसमये यदा
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः

M. N. Dutt: Thus cursing his mother Vinata, the child rose to the sky. O Brahmana, Aruna (this child) became the charioteer of the Sun and he is to be seen in the hour of the morning. At the stipulated time was also born the snake-eater Garuda.

BORI CE: 01-014-022

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः
स जातमात्रो विनतां परित्यज्य खमाविशत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-014-023

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः

MN DUTT: 01-016-022

स जातमात्रो विनतां परित्यज्य खमाविशत्
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः

M. N. Dutt: As soon as he was born, he left his mother and the king of the birds, being hungry, mounted on his wings to seek for the food assigned to him by the great Ordainer.

Home | About | Back to Book 01 Contents | ← Chapter 13 | Chapter 15 →