Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 017

BORI CE: 01-017-001

सूत उवाच
अथावरणमुख्यानि नानाप्रहरणानि च
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः

MN DUTT: 01-019-001

सौतिरुवाच अथावरणमुग्यानि नानाप्रहरणानि च
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः

M. N. Dutt: Sauti said : Then the Daityas and Danavas, in best armours and with various weapons, pursued the celestials.

BORI CE: 01-017-002

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः

MN DUTT: 01-019-002

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः

M. N. Dutt: In the meantime the greatly powerful Lord Vishnu, accompanied with Nara, took away the Ambrosia from the mighty Danavas.

BORI CE: 01-017-003

ततो देवगणाः सर्वे पपुस्तदमृतं तदा
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति

MN DUTT: 01-019-003

ततो देवगणाः सर्वे पपुस्तदमृतं तदा
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति

M. N. Dutt: Thereupon all the celestials, in that great struggle, drank the Ambrosia receiving it from Vishnu.

BORI CE: 01-017-004

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा

MN DUTT: 01-019-004

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्
राहुविबुधरूपेण दानवः प्रापिबत्तदा

M. N. Dutt: When the celestials were drinking the much longed-for Ambrosia, a Danava, named Rahu, drank it in the guise of a celestial.

BORI CE: 01-017-005

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया

MN DUTT: 01-019-005

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया

M. N. Dutt: When the Ambrosia has only reached his throat, Chandra and Surya (recognised him and) informed the celestials of what had happened.

BORI CE: 01-017-006

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा

MN DUTT: 01-019-006

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा

M. N. Dutt: Narayana immediately with his discus cut off the well-adorned head of the Danava who was drinking the Ambrosia.

BORI CE: 01-017-007

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-019-007

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्

M. N. Dutt: The huge head of the Danava cut off by the discus, appeared like a mountain peak and it rose to the sky and uttered terrible cries.

Corresponding verse not found in BORI CE

MN DUTT: 01-019-008

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्

M. N. Dutt: The headless body of the Daitya fell on the earth, shaking it with all her mountains, forests and islands.

BORI CE: 01-017-008

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ

MN DUTT: 01-019-009

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ

M. N. Dutt: From that day a great enmity was created between the head of Rahu and Chandra and Surya. To this day it swallows Chandra and Surya (causing eclipses.)

BORI CE: 01-017-009

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्

MN DUTT: 01-019-010

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्

M. N. Dutt: Then Hari, quitting his matchless female form, made the Danavas tremble by hurling at them various weapons.

BORI CE: 01-017-010

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः
सुराणामसुराणां च सर्वघोरतरो महान्

MN DUTT: 01-019-011

ततः प्रवृत्तः संग्राम: समीपे लवणाम्भसः
सुराणामसुराणां च सर्वघोरतरो महान्

M. N. Dutt: Thus began the terrible battle between the Devas and Danavas on the shores of the salt sea.

BORI CE: 01-017-011

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च

MN DUTT: 01-019-012

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः
तोमराश्चसुतीक्ष्णाग्राः शस्त्राणि विविधानि च

M. N. Dutt: Thousands of sharp javelins and lances and various other weapons were hurled on all sides.

BORI CE: 01-017-012

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु
असिशक्तिगदारुग्णा निपेतुर्धरणीतले

MN DUTT: 01-019-013

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु
असिशक्तिगदारुग्णा निपेतुर्धरणीतले

M. N. Dutt: Cut by the discus and wounded by swords, darts and maces, the Asuras vomited blood and lay prostrate on earth.

BORI CE: 01-017-013

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे
तप्तकाञ्चनजालानि निपेतुरनिशं तदा

MN DUTT: 01-019-014

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा

M. N. Dutt: The heads, adorned with bright goldchains, cut off by the discus, fell continually in the fearful battle.

BORI CE: 01-017-014

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः
अद्रीणामिव कूटानि धातुरक्तानि शेरते

MN DUTT: 01-019-015

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः
अद्रीणामिव कूटानि धातुरक्तानि शेरते

M. N. Dutt: The great Asuras, covered with blood, lay dead everywhere and they looked like red dyed mountain peaks.

BORI CE: 01-017-015

हाहाकारः समभवत्तत्र तत्र सहस्रशः
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति

MN DUTT: 01-019-016

हाहाकारः समभवत्तत्र तत्र सहस्रशः
अन्योऽन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति

M. N. Dutt: When the sun grew red, the piteous cries of distress issued from everywhere and from the dying Asuras.

BORI CE: 01-017-016

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्

MN DUTT: 01-019-017

परिघेरायसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः
निघ्नतां समरेऽन्योऽन्यं शब्दो दिवमिवास्पृशत्

M. N. Dutt: The roars, of the warriors that cut one another down by missiles when at a distance and by blows of their fists when at close quarters, rose to the sky.

BORI CE: 01-017-017

छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः

MN DUTT: 01-019-018

छिन्द्धि भिन्द्धि प्रधाव त्वं पातयाभिसरेति च
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः

M. N. Dutt: "Cut down,” “pierce them”, “pursue”, “fell them down", "advance” these fearful war-cries were heard everywhere.

BORI CE: 01-017-018

एवं सुतुमुले युद्धे वर्तमाने भयावहे
नरनारायणौ देवौ समाजग्मतुराहवम्

MN DUTT: 01-019-019

एवं सुतुमुले युद्धे वर्तमाने महाभये
नरनारायणौ देवौ समाजग्मतुराहवम्

M. N. Dutt: When this fearful battle was raging, the Devas Nara and Narayana entered the field.

BORI CE: 01-017-019

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि
चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम्

MN DUTT: 01-019-020

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्

M. N. Dutt: Seeing the celestial bow in the hand of Nara, Narayana thought of his Danava destroying discus.

BORI CE: 01-017-020

ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम्
विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम्

MN DUTT: 01-019-021

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्

M. N. Dutt: As soon as it was thought of the discus Sudarshana, the destroyer of enemies, effulgent as Agni and dreadful in battle, came down from the sky.

BORI CE: 01-017-021

तदागतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुरच्युतः
मुमोच वै चपलमुदग्रवेगव;न्महाप्रभं परनगरावदारणम्

MN DUTT: 01-019-022

तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः
मुमोच वै प्रबलवदुगवेगवान्
महाप्रभं परनगरावदारणम्

M. N. Dutt: When it came, Achyuta, of fearful energy (Narayana) as bright as the blazing fire, with arms like the trunk of an elephant, hurled with great force that weapon, as bright as the blazing fire, dreadful, of extraordinary lustre, capable of destroying hostile towns.

BORI CE: 01-017-022

तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा
विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे

MN DUTT: 01-019-023

तदन्तकज्वलनसमानवर्चसं पुनः पुनर्व्यपतत वेगवत्तदा
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे

M. N. Dutt: That discus, blazing like the fire at the great dissolution of the universe being hurled by the hand of Narayana, continually falling everywhere, destroyed the Daityas and the Danavas by thousands.

BORI CE: 01-017-023

दहत्क्वचिज्ज्वलन इवावलेलिह;त्प्रसह्य तानसुरगणान्न्यकृन्तत
प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत्

MN DUTT: 01-019-024

दहत्क्वचिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्यकृन्तत
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्

M. N. Dutt: Sometimes it blazed like fire and consumed them all; sometimes it struck them down like a goblin; sometimes it drank the blood of the slain Danavas as it travelled through earth and sky.

BORI CE: 01-017-024

अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा
महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह

MN DUTT: 01-019-025

तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सरगणमादयस्तदा
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह

M. N. Dutt: The greatly powerful and bold Danavas, looking like the rainless clouds, rose to the sky and continually hurled down thousands of mountains, on the celestials, thus harassing them (with terrible vengeance).

BORI CE: 01-017-025

अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः
महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः

MN DUTT: 01-019-026

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः

M. N. Dutt: And those fearful mountains, with their forests and flat tops, like masses of clouds, fell from the sky, collided with one another and produced a tremendous roar.

BORI CE: 01-017-026

ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः
परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसंप्रवर्तिते

MN DUTT: 01-019-027

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः
परस्परं भृशमभिवर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते

M. N. Dutt: And when thousands of warriors continually shouted on the field of battle and mountains, with forests thereon, fell all around, the earth with her forests began to tremble.

BORI CE: 01-017-027

नरस्ततो वरकनकाग्रभूषणै;र्महेषुभिर्गगनपथं समावृणोत्
विदारयन्गिरिशिखराणि पत्रिभि;र्महाभयेऽसुरगणविग्रहे तदा

MN DUTT: 01-019-028

नरस्ततो वरकनकाग्रभूषणैमहेषुभिर्गगनपथं समावृणोत्
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा

M. N. Dutt: Then the divine Nara, appearing in the fearful battle of the Asuras and Ganas and reducing to dust those mountains by means of his gold-headed arrows, covered the heavens with dust.

BORI CE: 01-017-028

ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः
वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च

MN DUTT: 01-019-029

ततः महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते

M. N. Dutt: Then the mighty Danavas, having been overpowered by the celestials and having seen the fearful discus roving over the fields of heaven like a blazing fire, entered into the bowels of the earth; and some of them plunged into the salt-sea.

BORI CE: 01-017-029

ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः
विनाद्य खं दिवमपि चैव सर्वश;स्ततो गताः सलिलधरा यथागतम्

MN DUTT: 01-019-030

ततः सुरैविजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्

M. N. Dutt: The celestials, having gained the victory, placed with due respect Mandara on its own base; and the clouds, making the heaven resound with their shouts, went to their own abodes.

BORI CE: 01-017-030

ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम्
ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह

MN DUTT: 01-019-031

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्
ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह

M. N. Dutt: The celestial returning to heaven, were greatly rejoiced and kept the Ambrosia in great care. Indra and other celestial made over the vessel containing Ambrosia to Nara to keep it with all care.

Home | About | Back to Book 01 Contents | ← Chapter 16 | Chapter 18 →