Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 018

BORI CE: 01-018-001

सूत उवाच
एतत्ते सर्वमाख्यातममृतं मथितं यथा
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः

MN DUTT: 01-020-001

सौतिरुवाच एतत्ते कथितं सर्वममृतं मथितं तथा
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः

M. N. Dutt: Sauti said : Thus have I narrated to you how the Ambrosia was churned out of the Ocean, in which the beautiful and powerful horse (Uchchaishrava) was produced.

BORI CE: 01-018-002

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्
उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम्

MN DUTT: 01-020-002

यं निशम्य तदा कदूर्विनतामिदमब्रवीत्
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि मा चिरम्

M. N. Dutt: Beholding this horse Kadru asked Vinata, saying, “Tell me, sister, without delay, what is the colour of Uchchaishrava?”

BORI CE: 01-018-003

विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे

MN DUTT: 01-020-003

विनतोवाच श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे

M. N. Dutt: Vinata said: This king of the horses is of white colour. What colour do you think, sister? Say what is its colour; let us lay a wager on it.

BORI CE: 01-018-004

कद्रूरुवाच
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते
एहि सार्धं मया दीव्य दासीभावाय भामिनि

MN DUTT: 01-020-004

कदूरुवाच कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते
एहि सार्धं मया दीव्य दासीभावाय भामिनि

M. N. Dutt: Kadru said : O sweet lady of smiles, I think the horse is black in its tail. Let us lay this wager that she, whose words will be untrue, will become the slave of the other.

BORI CE: 01-018-005

सूत उवाच
एवं ते समयं कृत्वा दासीभावाय वै मिथः
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह

MN DUTT: 01-020-005

सौतिरुवाच एवं ते समयं कृत्वा दासीभावाय वै मिथः
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह

M. N. Dutt: Sauti said: Thus wagering that one will be the slave of the other, they went home, saying "We shall see the horse tomorrow."

BORI CE: 01-018-006

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः

MN DUTT: 01-020-006

ततः पुत्रसहस्रं तु कर्जिा चिकीर्षती
आज्ञापयामास तदा वाला भूत्वाचनप्रभाः

M. N. Dutt: Wishing to play a deception, Kadru ordered her thousand sons to be black hair;

BORI CE: 01-018-007

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा
तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान्

MN DUTT: 01-020-007

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा
नावपद्यन्त ये वाक्यं ताशशाप भुजंगमान्

M. N. Dutt: And speedily cover the horse's tail so that she might not become a slave. But on their refusal to do her bidding. She cursed the snakes, saying,

BORI CE: 01-018-008

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः

MN DUTT: 01-020-008

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः

M. N. Dutt: "In the Snake-sacrifice of the royal sage, wise Janamejaya of the Pandava race Agni will consume you all.

BORI CE: 01-018-009

शापमेनं तु शुश्राव स्वयमेव पितामहः
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि

MN DUTT: 01-020-009

शापमेनं तु शुश्राव स्वयमेव पितामहः
अतिक्रूरं समुत्सृष्टं कवा दैवादतीव हि

M. N. Dutt: The Grandsire (Brahma) himself heard this exceedingly cruel curse, denounced by Kadru, impelled by Fate.

BORI CE: 01-018-010

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया

MN DUTT: 01-020-010

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया

M. N. Dutt: And he (Brahma), out of kindness for creatures and seeing that the snakes had enormously multiplied, approved of this curse with all the deities.

BORI CE: 01-018-011

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै
प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-020-011

तिग्मवीर्यविषा होते दन्दशूका महाबलाः
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये

M. N. Dutt: "Considering their virulent poison, excessive strength, great prowess, biting propensity, their mother's curse had been very proper for the good of all creatures.

Corresponding verse not found in BORI CE

MN DUTT: 01-020-012

तेषां प्राणान्तिकी दण्डो दैवेन विनिपात्यते
एवं संभाष्य देवस्तु पूज्य कदूं च तां तदा

M. N. Dutt: “Fate always inflicts death on those who seek the death of others.” Talking thus, the celestials much praised Kadru.

Corresponding verse not found in BORI CE

MN DUTT: 01-020-013

आहूय कश्यपं देव इदं वचनमब्रवीत्
यदेते दन्दशूकाश्च सर्पा जातस्त्वयानघ
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन

M. N. Dutt: Then calling Kashyapa, the Deity said. “O sinless one, O powerful one, the snakes of virulent poison, of huge bodies and of biting propensity whom you have begotten have been cursed by their mother. O child, you should not be angry with her.

Corresponding verse not found in BORI CE

MN DUTT: 01-020-014

दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्
इत्युक्त्वा सृष्टिकृदेवस्तं प्रसाद्य प्रजापतिम्
प्रादाद्विषहरी विद्यां कश्यपाय महात्मने

M. N. Dutt: The destruction of the snakes in the sacrifice (of Janamejaya) has been told in the Purana.” Saying this, the Divine creator of the Universe propitiated Kashyapa and bestowed on the knowledge of neutralising poison. that great man

Home | About | Back to Book 01 Contents | ← Chapter 17 | Chapter 19 →