Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 021

BORI CE: 01-021-001

सूत उवाच
ततः कामगमः पक्षी महावीर्यो महाबलः
मातुरन्तिकमागच्छत्परं तीरं महोदधेः

MN DUTT: 01-025-001

सौतिरुवाच ततः कामगम: पक्षी महावीर्यो महाबलः
मातुरन्तिकमागच्छत्परं पारं महोदधेः

M. N. Dutt: Sauti said: Then the bird, of great strength and energy, capable of going every where at will, went to his mother on the other side of the great ocean.

BORI CE: 01-021-002

यत्र सा विनता तस्मिन्पणितेन पराजिता
अतीव दुःखसंतप्ता दासीभावमुपागता

MN DUTT: 01-025-002

यत्र सा विनता तस्मिन्पणितेन पराजिता
अतीव दुःखसंतप्ता दासीभावमुपागता

M. N. Dutt: There lived Vinata in great affliction after losing the wager and becoming a slave.

BORI CE: 01-021-003

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ
काल आहूय वचनं कद्रूरिदमभाषत

BORI CE: 01-021-004

नागानामालयं भद्रे सुरम्यं रमणीयकम्
समुद्रकुक्षावेकान्ते तत्र मां विनते वह

MN DUTT: 01-025-003

ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ
काले चाहूय वचनं कदूरिदमभाषत
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्
समुद्रकुक्षावेकान्ते तत्र मां विनते नय

M. N. Dutt: Sometime after on a certain day, Kadru called Vinata, who prostrated herself before her and said before her son (Garuda). "O gentle Vinata, take me to the beautiful and delightful abode of the Nagas which is situated in the deep recess of the sea.”

BORI CE: 01-021-005

ततः सुपर्णमाता तामवहत्सर्पमातरम्
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः

MN DUTT: 01-025-004

ततः सुपर्णमाता तामवहत्सर्पमातरम्
पन्नगागरुडश्चापि मातुर्वचनचोदितः

M. N. Dutt: Thereupon the mother of the bird took upon her shoulder the mother of the snakes. Garuda also, requested by his mother, took the snakes on his back.

BORI CE: 01-021-006

स सूर्यस्याभितो याति वैनतेयो विहंगमः
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन्
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्

MN DUTT: 01-025-005

स सूर्यमभितो याति वैनतेयो विहंगमः
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्

M. N. Dutt: The son, of Vinata, the bird, began to ascend towards the sun; and the snakes, scorched by the rays of the sun, all fainted away.

Corresponding verse not found in BORI CE

MN DUTT: 01-025-006

तदवस्थान्सुतान्दृष्ट्वा कदूः शक्रमथास्तुवत्
नमस्ते सर्वदेवेश नमस्ते बलसूदन

M. N. Dutt: Seeing her sons in this plight, Kadru began to praise Indra thus : "I bow to you, O Lord of the celestials, I bow to you, O slayer of Bala.

BORI CE: 01-021-007

नमस्ते देवदेवेश नमस्ते बलसूदन
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते

BORI CE: 01-021-008

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव
त्वमेव परमं त्राणमस्माकममरोत्तम

BORI CE: 01-021-009

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे

BORI CE: 01-021-010

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम्
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः

BORI CE: 01-021-011

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः

BORI CE: 01-021-012

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्

MN DUTT: 01-025-006

तदवस्थान्सुतान्दृष्ट्वा कदूः शक्रमथास्तुवत्
नमस्ते सर्वदेवेश नमस्ते बलसूदन

MN DUTT: 01-025-007

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव

MN DUTT: 01-025-008

त्वमेव परमं त्राणमस्माकममरोत्तम
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर

MN DUTT: 01-025-009

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाधनम्

MN DUTT: 01-025-010

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः

MN DUTT: 01-025-011

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः

MN DUTT: 01-025-012

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्
त्वं सर्वमनृतं देवः त्वं सोमः परमार्चितः

M. N. Dutt: Seeing her sons in this plight, Kadru began to praise Indra thus : "I bow to you, O Lord of the celestials, I bow to you, O slayer of Bala. O slayer of Namuchi, I bow to thee, O god of thousand eyes, O Lord of Sachi, save my sons, oppressed by the rays of the sun by your showers. You are our great protector. O best of gods, O Purandara, you can grant rains in torrents. You are Vayu, you are the clouds, you are Agni, you are the lightning in the sky, you are the propellers of the clouds and therefore you are called the great clouds. You are the incomparable thunder, you are the roaring clouds, you are the creator and the destroyer of the worlds, you are unconquerable. You are the light of all creatures you are Aditya and Vibhavasu, you are the highest knowledge, you are wonderful, you are king, you are the best of the celestials. You are Vishnu, you have one thousand eyes, you are a deity, you are the final refuge, you are all Ambrosia, you are the much adored Soma.

BORI CE: 01-021-013

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-021-014

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा
संवत्सरर्तवो मासा रजन्यश्च दिनानि च

MN DUTT: 01-025-013

त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा
संवत्सरर्तवो मासा रजन्यश्च दिनानि च

M. N. Dutt: You are moments, you are the Tithis, you are the Lava you are the Kshana, you are the white fortnight, you are Kala, Kashtha, Truti, you are the year, seasons, months, the nights and the days.

BORI CE: 01-021-015

त्वमुत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरमम्बरं तथा
महोदधिः सतिमितिमिंगिलस्तथा; महोर्मिमान्बहुमकरो झषालयः

MN DUTT: 01-025-014

त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा
महोदधिः सतिमितिमिगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः

M. N. Dutt: You are the beautiful earth with its mountains and forests, you are the clear sky with the sun that drives away all darkness. You are the great ocean with heaving billows and abounding in Timingilas, Timis, Makaras and various other fishes.

BORI CE: 01-021-016

महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः
अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये

MN DUTT: 01-025-015

महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः
अभिष्टुतः पिबसि च सोममध्वरे वषट् कृतान्यपि च हवींषि भूतये

M. N. Dutt: You are of renown, you are always adored by the wise and the great contemplative Rishis, you drink the Soma juice and the clarified butter offered with sacred invocation in the sacrifices.

BORI CE: 01-021-017

त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः

MN DUTT: 01-025-016

त्वं विप्रैः सततमिहेज्यसे फलार्थ वेदाङ्गेष्वतुलबलौघ गीयसे च
त्वद्धतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः

M. N. Dutt: You are always worshipped in the sacrifices by the Brahmanas, desirous of receiving fruits. O God of incomparable strength, you are sung in the Vedas. It is for this reason that the learned Brahmanas, engaged in sacrifices, study the Vedangas with all care."

Home | About | Back to Book 01 Contents | ← Chapter 20 | Chapter 22 →