Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 069

BORI CE: 01-069-001

शकुन्तलोवाच
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि

MN DUTT: 01-074-073

शकुन्तलोवाच राजन् सर्पपमात्राणि परच्छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि

M. N. Dutt: Shakuntala said: O king, you (can) see the faults of others, though they may be as small as the mustard seed. But you can not see your own faults, though they are as big as the Bilva fruit.

BORI CE: 01-069-002

मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः

MN DUTT: 01-074-074

मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मनः

M. N. Dutt: Menaka is a celestial, (nay) Menaka is considered to be the best of celestial. O Dushyanta, my birth is noble than your own.

BORI CE: 01-069-003

क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम्
आवयोरन्तरं पश्य मेरुसर्षपयोरिव

MN DUTT: 01-074-075

क्षितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम्
आवयोरन्तरं पश्य मेरुसर्षपयोरिव

M. N. Dutt: O great king, you walk on earth, but I roam in the sky. Know that the difference between you and me is like that of a mustard seed and the Meru (mountain).

BORI CE: 01-069-004

महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
भवनान्यनुसंयामि प्रभावं पश्य मे नृप

MN DUTT: 01-074-076

महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
भवनान्यनुसंयामि प्रभावं पश्य मे नृप

M. N. Dutt: O king, behold, I can go to the abodes of Indra, Kubera, Yama and Varuna.

BORI CE: 01-069-005

सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि

MN DUTT: 01-074-077

सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षन्तुमर्हसि

M. N. Dutt: O sinless man, there is a proverb which I am going to mention to you; (but I am not doing it) from any evil motive, but only as an example. Therefore, kindly pardon me for referring to it.

BORI CE: 01-069-006

विरूपो यावदादर्शे नात्मनः पश्यते मुखम्
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्

MN DUTT: 01-074-078

विरूपो यावदादर्श नात्मनः पश्यते मुखम्
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्

M. N. Dutt: The ugly man, until he sees his face in a mirror, considers himself more handsome than others.

BORI CE: 01-069-007

यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते
तदेतरं विजानाति आत्मानं नेतरं जनम्

MN DUTT: 01-074-079

यदा स्वमुखमादर्श विकृतं सोऽभिवीक्षते
तदान्तरं विजानीते आत्मानं चेतरं जनम्

M. N. Dutt: But when he sees his own face in the mirror, it is then that he perceives the difference between himself and others.

BORI CE: 01-069-008

अतीव रूपसंपन्नो न किंचिदवमन्यते
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः

MN DUTT: 01-074-080

अतीवरूपसम्पन्नो न कंचिदवमन्यते
अतीव जल्पन् दुर्वाचो भवतीह विहेठकः

M. N. Dutt: He, who is really very handsome, never taunts others. He, who too much vilifies others, is only considered to be a reviler.

BORI CE: 01-069-009

मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः

MN DUTT: 01-074-081

मूतॊ हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः

M. N. Dutt: As the swine seeks for the dirt and filth even when it is in a flower-garden, so does a wicked man chose only evil out of the evil and the good that others speak.

BORI CE: 01-069-010

प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः

MN DUTT: 01-074-081

मूतॊ हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः

M. N. Dutt: As the swine seeks for the dirt and filth even when it is in a flower-garden, so does a wicked man chose only evil out of the evil and the good that others speak.

Corresponding verse not found in BORI CE

MN DUTT: 01-074-082

प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
गुणवद् वाक्यमादत्ते हंसः क्षीरमिवाम्भसः

M. N. Dutt: But as the geese always extract milk, though inixed with water, so does a wise man accept only what is good from the speech that is intermixed with both good and evil.

BORI CE: 01-069-011

अन्यान्परिवदन्साधुर्यथा हि परितप्यते
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः

MN DUTT: 01-074-083

अन्यान् परिवदन् साधुर्यथा हि परितप्यते
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः

M. N. Dutt: Honest men always feel pain to speak ill of others, but wicked men always derive pleasure in doing it.

BORI CE: 01-069-012

अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः

BORI CE: 01-069-013

सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्

MN DUTT: 01-074-084

अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम्
एवं सज्जनमाक्रुश्य मूर्यो भवति निर्वृतः
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्

M. N. Dutt: Honest men always feel pleasure in showing respect towards the old (good men), but the fools always feel pleasure in abusing them. Honest men are happy in not seeking others' fault, but the fools are happy in doing it. The wicked always speak ill of honest men, but honest men never injure the wicked, even if injured by them.

BORI CE: 01-069-014

अतो हास्यतरं लोके किंचिदन्यन्न विद्यते
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम्

MN DUTT: 01-074-085

अतो हास्यतरं लोके किंचिदन्यन्न विद्यते
यत्र दुर्जनमित्याह दुर्जनः सज्जनं स्वयम्

M. N. Dutt: What could be more ridiculous in the world than this, that those that are wicked should represent really honest men as wicked.

BORI CE: 01-069-015

सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः

MN DUTT: 01-074-086

सत्यधर्मच्युतात् पुंसः क्रुद्धादाशीविषादिव
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः

M. N. Dutt: Even atheists are afraid of those who have fallen from truth and virtue, as all men are afraid of the snakes of virulent poison. (When such is the case with an atheist), what shall I speak of me who is atheist?

BORI CE: 01-069-016

स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते

MN DUTT: 01-074-087

स्वयमुत्पाद्य वै पुत्रं सदृशं यो न मन्यते
तस्य देवाः श्रियं प्रन्ति न च लोकानुपाश्नते

M. N. Dutt: The man, who having begotten a son who is his own image, does not look after him, never gains the higher worlds. The celestial destroy his good fortune an wealth.

BORI CE: 01-069-017

कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत्

MN DUTT: 01-074-088

कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
उत्तमं सर्वधर्माणां तस्मात् पुत्रं न सन्त्यजेत्

M. N. Dutt: The Pitris (ancestors) have said that the son continues the race and supports the relations; therefore, to give birth to a son is the best of all pious acts. Therefore, your this son should not be abandoned.

BORI CE: 01-069-018

स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान्
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्

MN DUTT: 01-074-089

स्वपत्नीप्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान्
कृतानन्यासु चोत्पन्नान् पुत्रान् वै मनुरब्रवीत्

M. N. Dutt: Manu has said that there are five kinds of sons, namely those begotten by one on his wife, those obtained from others, those purchased for a price, those reared out of affection and those begotten on other women.

BORI CE: 01-069-019

धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्

MN DUTT: 01-074-090

धर्मकीर्त्यावहा नृणां मनस: प्रीतिवर्धनाः
त्रायन्ते नरकाजाता: पुत्रा धर्मप्लवाः पितॄन्
१००

M. N. Dutt: Sons support the religion and achievements of men; they increase their happiness; they rescue the dead ancestor from hell.

BORI CE: 01-069-020

स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि
आत्मानं सत्यधर्मौ च पालयानो महीपते
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि

MN DUTT: 01-074-091

स त्वं नृपतिशार्दूल पुत्रं न त्यक्तुमर्हसि
आत्मानं सत्यधर्मी च पालयन् पृथिवीपते
नरेन्द्रसिंह कटं न वोढुं त्वमिहार्हसि

M. N. Dutt: Therefore, O best of kings, it is not proper for you to abandon your son. O king of the earth, cherish your own self, truth and virtue, more more (by cherishing your this son). () best of the kings, it is not proper for you to play hypocrite's in this matter.

BORI CE: 01-069-021

वरं कूपशताद्वापी वरं वापीशतात्क्रतुः
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्

MN DUTT: 01-074-092

वरं कूपशताद् वापी वरं वापीशतात् क्रतुः
वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम्

M. N. Dutt: The dedication of a tank is meritorious than that of one hundred wells. A sacrifice is meritorious than the dedication of a tank. But (to beget a son) is inore meritorious than the celebration of sacrifices. Truth (however) is more meritorious than the birth of one hundred sons.

BORI CE: 01-069-022

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

MN DUTT: 01-074-093

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

M. N. Dutt: If one thousand horse-sacrifices and truth were weighed, truth would be found heavier than one thousand horse-sacrifices.

BORI CE: 01-069-023

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्
सत्यं च वदतो राजन्समं वा स्यान्न वा समम्

MN DUTT: 01-074-094

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्
सत्यं च वचनं राजन् समं वा स्यान्न वा समम्
१०४

M. N. Dutt: O king, I tell you, truth is equal to the study of the entire Vedas and ablutions in all the sacred pilgrimages.

BORI CE: 01-069-024

नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम्
न हि तीव्रतरं किंचिदनृतादिह विद्यते

MN DUTT: 01-074-095

नास्ति सत्यसमो धर्मो न सत्याद् विद्यते परम्
न हि तीव्रतरं किंचिदनृतादिह विद्यते

M. N. Dutt: There is no virtue equal to truth, there is nothing (in this world) superior to truth. And there is nothing (again) more sinful than falsehood.

BORI CE: 01-069-025

राजन्सत्यं परं ब्रह्म सत्यं च समयः परः
मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते

MN DUTT: 01-074-096

राजन् सत्यं परं ब्रह्म सत्यं च समयः परः
मा त्याक्षीः समयं राजन् सत्यं संगतमस्तु ते

M. N. Dutt: O king, truth is the great Brahma, truth is the great vow; therefore, O king, do not violate your pledge. Let truth and yourself be ever united.

BORI CE: 01-069-026

अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्
आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम्

MN DUTT: 01-074-097

अनृते चेत् प्रसङ्गस्ते श्रद्दधासि न चेत् स्वयम्
आत्मना हन्त गच्छामि त्वादृशे नास्ति संगतम्

M. N. Dutt: If, however, you are united with falsehood, li you do not place any credence on my word, I shall go away from this place of my own accord. Your companionship should not be sought after.

BORI CE: 01-069-027

ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम्
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति

MN DUTT: 01-074-098

त्वामृतेऽपि हि दुष्यन्त शैलराजावतंसकाम्
चतुरन्ताभिमामुर्वी पुत्रो मे पालयिष्यति

M. N. Dutt: But, ( Dushyanta, (know this for a certainty), that when you are dead, my this son shall rule the whole earth, surrounded by the four seas and adorned by the king of mountains.

BORI CE: 01-069-028

वैशंपायन उवाच
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा

MN DUTT: 01-074-099

वैशम्पायन उवाच एतावदुक्त्वा राजानं प्रातिष्ठत शकुन्तला
अथान्तरिक्षाद् दुष्यन्तं वागुवाचाशरीरिणी
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्च वृतं तदा

M. N. Dutt: Vaishampayana said : Having said all this to the king, Shakuntala turned her back. Thereupon a voice from the sky, coming from one who had no visible shape, addressed Dushyanta who was sitting, surrounded by his ministers, priests and Ritvikas.

BORI CE: 01-069-029

भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्

BORI CE: 01-069-030

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला

BORI CE: 01-069-031

जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्
तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप

MN DUTT: 01-074-100

भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्

MN DUTT: 01-074-101

तस्माद् भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप
अभूतिरेषा यत् त्यक्त्वा जीवेजीवन्तमात्मजम्

M. N. Dutt: (It said), “O Dushyanta, the mother is but a sheath of flesh (within which the son dwells). The son, sprung from the father, is the father himself. Therefore, cherish your son and do not insult Shakuntala. O best of men, the son begotten by one's own self, rescues him from the abode of Yama. You are the father of this son. Shakuntala has spoken the truth. The husband divides his body in two parts and is born in the womb of his wife as the son. O king, O Dushyanta, therefore, cherish your this son, born of Shakuntala. To forsake one's own son and to live thereafter is a great misfortune.

BORI CE: 01-069-032

अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम्
शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-069-033

भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः

MN DUTT: 01-074-102

शाकुन्तलं महात्मानं दौष्यन्ति भर पौरव
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि
तस्माद् भवत्वयं नाम्ना भरतो नाम ते सुतः

M. N. Dutt: Therefore, O descendant of the Puru race, cherish your this high-souled son, born of Shakuntala. As you will cherish this child at our word, therefore, your this son will be known by the name of Bharata.

BORI CE: 01-069-034

तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम्
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्

MN DUTT: 01-074-103

तच्छ्रुत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम्
पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम्
शृण्वन्त्वेतद् भवन्तोऽस्य देवदूतस्य भाषितम्

M. N. Dutt: Having heard these words of the dwellers of heaven, the king of the Puru race was much pleased and addressing his priests and ministers, he said : “Hear all of you the words of the messenger of heaven."

BORI CE: 01-069-035

शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम्
अहमप्येवमेवैनं जानामि स्वयमात्मजम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-069-036

यद्यहं वचनादेव गृह्णीयामिममात्मजम्
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्

MN DUTT: 01-074-104

अहं चाप्येवमेवैनं जानामि स्वयमात्मजम्
यद्यहं वचनादस्या गृह्णीयामि ममात्मजम्
भवेद्धि शङ्कयो लोकस्य नैव शुद्धो भवेदयम्

M. N. Dutt: "I myself know that this boy is my son. If I had accepted him as my son at Shakuntala's words, my people would have been suspicious and my son also would not have been considered to be pure (of pure birth).”

BORI CE: 01-069-037

तं विशोध्य तदा राजा देवदूतेन भारत
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्

MN DUTT: 01-074-105

वैशम्पायन उवाच तं विशोध्य तदा राजा देवदूतेन भारत
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्

M. N. Dutt: Vaishampayana said : O descendant of the Virata race, the king was exceedingly pleased, because the purity of the birth of his son was established by the messenger of heaven.

Corresponding verse not found in BORI CE

MN DUTT: 01-074-106

ततस्तस्य तदा राजा पितृकर्माणि सर्वशः
कारयामास मुदितः प्रीतिमानात्मजस्य ह

M. N. Dutt: He then performed with joy all those rites which a father should perform for his son.

BORI CE: 01-069-038

मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः

MN DUTT: 01-074-107

मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः

M. N. Dutt: He smelt his son's head; he embraced him with affection. The Brahmanas uttered blessings on him and the bards began to applaud him. The king then enjoyed the great pleasure that one feels at the touch of one's own son.

BORI CE: 01-069-039

तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः

MN DUTT: 01-074-108

धर्मतः
तां चैव भार्या दुष्यन्तः पूजयामास अब्रवीचैव तां राजा सान्त्वपूर्वमिदं वचः

M. N. Dutt: Dushyanta also received his wife (Shakuntala) with all honour and affection. Affectionately pacifying her, he spoke to her thus,

BORI CE: 01-069-040

कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह
तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम्

BORI CE: 01-069-041

मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम्
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम्

MN DUTT: 01-074-109

कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह
तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम्
मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम्
पुत्रश्चायं वृतो राज्ये मया तस्माद् विचारितम्

M. N. Dutt: “O lady, my union with you took place in private. None knew of it and therefore, it is natural that people should have thought that our union was only out of lust and that we were not husband and wife. This son, installed as my heir-apparent, would have been considered as a man of impure birth. Therefore, I was thinking how best to establish your purity.

BORI CE: 01-069-042

यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे

MN DUTT: 01-074-110

यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये
प्रणयिन्या विशालाक्षि तत् क्षान्तं ते मया शुभे

M. N. Dutt: "O dearest, O lady of beautiful eyes, I have forgiven you for all the hard words you have uttered in anger. You are my darling.”

BORI CE: 01-069-043

तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम्
वासोभिरन्नपानैश्च पूजयामास भारत

MN DUTT: 01-074-111

तामेवमुक्त्वा राजर्षिर्दुष्यन्तो महिषीं प्रियाम्
वासोभिरन्नपानैश्च पूजयामास भारत

M. N. Dutt: O descendant of the Bharata race, having spoken thus to his dear queen (Shakuntala), the royal sage Dushyanta, received her with the presents of perfume, food and drink.

BORI CE: 01-069-044

दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्

MN DUTT: 01-074-112

दुष्यन्तस्तु तदा राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्

M. N. Dutt: The king Dushyanta, thereupon, installed the son of Shakuntala as his heir-apparent bestowing upon him the name of Bharata.

BORI CE: 01-069-045

तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः
भास्वरं दिव्यमजितं लोकसंनादनं महत्

MN DUTT: 01-074-113

तस्य तत् प्रथितं चक्रं प्रावर्तत महात्मनः
भास्वरं दिव्यमजितं लोकसंनादनं महत्

M. N. Dutt: From that day the invincible car of Bharata, like the car of the celestials, with its famous and bright wheels, traversed the whole earth, filling it with its rattle.

BORI CE: 01-069-046

स विजित्य महीपालांश्चकार वशवर्तिनः
चचार च सतां धर्मं प्राप चानुत्तमं यशः

MN DUTT: 01-074-114

स विजित्य महीपालांश्चकार वशवर्तिनः
चचार च सतां धर्मं प्राप चानुत्तमं यशः

M. N. Dutt: The son of Dushyanta (Bharata) brought under his sway all the kings of the world. He ruled his subjects virtuously and gained great fame.

BORI CE: 01-069-047

स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः

MN DUTT: 01-074-115

स राजा चक्रवर्त्यासीत् सार्वभौमः प्रतापवान्
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः

M. N. Dutt: That king (Bharata) was known by the name of Chakravarti and Sarvabhauma. He performed many sacrifices like Indra, the lord of the Marutas.

BORI CE: 01-069-048

याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्
श्रीमान्गोविततं नाम वाजिमेधमवाप सः
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ

MN DUTT: 01-074-116

याजयामास तं कण्वो विधिवद् भूरिदक्षिणम्
श्रीमान् गोविततं नाम वाजिमेधमवाप सः
यस्मिन् सहस्रं पद्मानां कण्वाय भरतो ददौ

M. N. Dutt: Kanva was the chief priest in those sacrifices and great offerings were made to the Brahmanas. The fortunate king performed both the cow and the horse-sacrifices. Bharata gave one thousand gold coins to Kanva as his sacrificial fee.

BORI CE: 01-069-049

भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्
अपरे ये च पूर्वे च भारता इति विश्रुताः

MN DUTT: 01-074-117

भरताद् भारती कीर्तिर्यनदं भारतं कुलम्
अपरे ये च पूर्वे वै भारता इति विश्रुता

M. N. Dutt: From this Bharata has followed this, "achievement of Bharata," from him has sprung this great race (of Bharata.) All kings that were born after him are called after his name.

BORI CE: 01-069-050

भरतस्यान्ववाये हि देवकल्पा महौजसः
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-069-051

येषामपरिमेयानि नामधेयानि सर्वशः
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत
महाभागान्देवकल्पान्सत्यार्जवपरायणान्

MN DUTT: 01-074-118

भरतस्यान्ववाये हि देवकल्पा महौजसः
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः
येषामपरिमेयानि नामधेयानि सर्वशः
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत
महाभागान् देवकल्पान् सत्यार्जवपरायणान्

M. N. Dutt: And in this Bharata race were many godlike and greatly powerful best of monarchs. They were like Brahma himself. Their names are countless. O descendant of the Bharata race, I shall name only the chief ones, who were all blessed with great fortune and devoted to truth and honesty. They were all like the celestial.

Home | About | Back to Book 01 Contents | ← Chapter 68 | Chapter 70 →