Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 104

BORI CE: 01-104-001

वैशंपायन उवाच
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि

MN DUTT: 01-111-001

वैशम्पायन उवाच शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि

M. N. Dutt: Vaishampayana said: There was a chief among the Yadus, named Shura, who was the father of Vasudeva. His daughter was named Pritha, she was matchless in beauty on earth.

BORI CE: 01-104-002

पैतृष्वसेयाय स तामनपत्याय वीर्यवान्
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान्

BORI CE: 01-104-003

अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने

MN DUTT: 01-111-002

पितृष्वस्रीयाय स तामनपत्याय भारत
अग्यमग्रे प्रतिज्ञाय स्वस्यापत्य स सत्यवाक्
अग्रजामथ तां कन्यां शूरोऽनुग्रहकांक्षिणे
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने

M. N. Dutt: O descendant of the Bharata race, that truthful man (Shura) give his first born child to the son of his paternal aunt, his childless cousin and favour seeking friend, the high-souled Kuntibhoja, according to a promise given before.

BORI CE: 01-104-004

सा नियुक्ता पितुर्गेहे देवतातिथिपूजने
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम्

BORI CE: 01-104-005

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्

MN DUTT: 01-111-003

सा नियुक्ता पितुर्गेह देवतातिथिपूजने
उग्रं पर्यचरत् तत्र ब्राह्मणं संशितव्रतम्
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्

M. N. Dutt: She (Pritha) was appointed as her (adoptive) father's house to look after the hospitality to the Brahmanas and guests. One day by careful attentions she gratified the terrible Brahmana of rigid vows, known by the name of Durvasa, learned in the mystery of religion.

BORI CE: 01-104-006

तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः

MN DUTT: 01-111-004

तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः

M. N. Dutt: Anticipating the future difficulty of her getting sons, he (Durvasa) taught her a Mantra for invoking any of the celestials (she liked for growing her children). The Rishi then said to her.

BORI CE: 01-104-007

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति

MN DUTT: 01-111-005

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तस्य तस्य प्रसादेन तव पुत्रो भविष्यति

M. N. Dutt: “Through the effulgence of those celestial whom you will invoke by this Mantra, offspring will be certainly begotten on you”.

BORI CE: 01-104-008

तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा
कन्या सती देवमर्कमाजुहाव यशस्विनी

MN DUTT: 01-111-006

तथोक्ता सा तु विप्रेण कुन्ती कौतुहलान्विता
कन्या सती देवमर्कमाजुहाव यशस्विनी

M. N. Dutt: Having been thus told by the Brahmana, (Durvasa) the illustrious Kunti (Pritha), being curious, invoked in her maidenhood the god Arka (Sun).

BORI CE: 01-104-009

सा ददर्श तमायान्तं भास्करं लोकभावनम्
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्

MN DUTT: 01-111-007

सा ददर्श तमायान्तं भास्करं लोकभावनम्
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्

M. N. Dutt: She immediately saw (before her) that effulgent deity (Sun), that beholder of everything in the world. Seeing the wonderful sight, that maiden of fruitless feature was very much surprised.

BORI CE: 01-104-010

प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम्
आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-008

तां समासाद्य देवस्तु विवस्वानिदमब्रवीत्
अयमस्म्यसितापाङ्गि ब्रूहि किं करवाणि ते

M. N. Dutt: The deity Vivasvan (Sun), coming to her said, “O black-eyed lady, here I am. Tell me what I can do for you."

Corresponding verse not found in BORI CE

MN DUTT: 01-111-009

कुन्त्युवाच कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो

M. N. Dutt: Kunti said: O slayer of foes, a certain Brahmana gave। me this science (Mantra). O Lord, I have invoked you, only to see the efficacy of the Mantra.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-010

एतस्मिन्नपराधे त्वां शिरसाहं प्रसादये
योषितो हि सदा रक्ष्याः स्वापराद्धापि नित्यशः

M. N. Dutt: For my this fault, I bow down my head to you to ask for your grace. A woman, however guilty, deserves protection.”

Corresponding verse not found in BORI CE

MN DUTT: 01-111-011

सूर्य उवाच वेदाहं सर्वमेवैतद्यदुर्वासा वरं ददौ
संत्यज्य भयमेवेह क्रियतां संगमो मम

M. N. Dutt: The Sun said: I know Durvasa has given you this boon. Cast off your fears and allow me your embrace.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-012

अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे
वृथाह्यानेऽपि ते भीरु दोषः स्यान्नात्र संशयः

M. N. Dutt: O amiable girl, my approach is infallible; it must be fruitful. O timid maiden, if my coming be for nothing, it will be certainly a transgression of yours.”

Corresponding verse not found in BORI CE

MN DUTT: 01-111-013

वैशम्पायन उवाच एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता
सा तु नैच्छद्वरारोहा कन्याहमिति भारत

M. N. Dutt: Vaishampayana said : Vivasvat thus spoke to her many things to allay her fears. O descendant of the Bharata race, the illustrious and beautiful girl, as she was a maid.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-014

बन्धुपक्षभयादीता लज्जया च यशस्विनी
तामर्कः पुनरेवेदमब्रवीद्भरतर्षभ

M. N. Dutt: Did not grant his request from modesty and from the fear of her relatives. O best of the Bharata race, Arka again addressed her thus.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-015

मत्प्रसादान ते राज्ञि भविता दोष इत्युत
एवमुक्त्वा स भगवान्कुन्तिराजसुतां तदा

M. N. Dutt: "O princess, there will be no sin in gratifying me." Having said this to the daughter of Kuntibhoja, that illustrious deity.

BORI CE: 01-104-011

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः

MN DUTT: 01-111-016

प्रकाशकर्ता तपनः संबभूव तया सह
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः
सहजं कवचं बिभ्रत्कुण्डलो द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः

M. N. Dutt: That illuminator of the universe, Tapana (Sun) received her embraces. Thereupon was born a hero, known all over the world by the name of Karna, the foremost of all wielders of arms, encased in a natural armour, blessed with good fortune and endued with celestial beauty and all auspicious marks and with a face brightened by ear-rings.

BORI CE: 01-104-012

प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः

MN DUTT: 01-111-017

प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः
दत्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः

M. N. Dutt: The greatly effulgent Tapana, then giving Pritha her maiden-hood, again went to heaven.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-018

दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्

M. N. Dutt: The princess of the Vrishni race (Pritha) became affected with sorrow to see the birth of the child. She intently reflected on the course she should adopt.

BORI CE: 01-104-013

गूहमानापचारं तं बन्धुपक्षभयात्तदा
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम्

MN DUTT: 01-111-019

गृहमानापचारं सा बन्धुपक्षभयात्तदा
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्

M. N. Dutt: She resolved to conceal her frailty from the fear of her friends and relatives. Kunti threw her that powerful son into water.

BORI CE: 01-104-014

तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः

MN DUTT: 01-111-020

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः

M. N. Dutt: The illustrious husband of Radha took up that child thrown into the water. That son of Suta, (the husband of Radha), with his wife brought him up as their son.

BORI CE: 01-104-015

नामधेयं च चक्राते तस्य बालस्य तावुभौ
वसुना सह जातोऽयं वसुषेणो भवत्विति

MN DUTT: 01-111-021

नामधेयं च चक्राते तस्य बालस्य तावुभौ
वसुना सह जातोऽयं वसुषेणो भवत्विति

M. N. Dutt: They gave that son the name of Vasusena, because he was born with wealth, (a natural armour and ear-rings).

BORI CE: 01-104-016

स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान्

MN DUTT: 01-111-022

स वर्धमानो बलवान्सर्वास्त्रेषुद्यतोऽभवत्
आ पृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्

M. N. Dutt: He grew up very strong and became expert in all weapons. Possessed of great energy, he worshipped the Sun until his back was scorched by its rays.

BORI CE: 01-104-017

यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-023

तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः
नादेयं ब्राह्मणेष्वासीत्किंचिदृसु महीतले

M. N. Dutt: When he was thus engaged in his worship, there was nothing on earth that the heroic and intelligent Vasusena would not give to Brahmanas.

BORI CE: 01-104-018

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः
कुण्डले प्रार्थयामास कवचं च महाद्युतिः

MN DUTT: 01-111-024

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थी समुपागमत्
कुण्डले प्रार्थयामास कवचं च महाद्युतिः

M. N. Dutt: Indra, assuming the form of a Brahmana, came to him for alms. Ever engaged to do good to Arjuna, he asked for the armour.

BORI CE: 01-104-019

उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम्
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः

MN DUTT: 01-111-025

स्वशरीरात् समुत्कृत्य कवचं स्वं निसर्गजम्
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः

M. N. Dutt: Taking off the natural armour from his body, Karna with joined hands gave it to Indra in the form of a Brahmana.

BORI CE: 01-104-020

शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-026

प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा
ददौ शक्तिं सुरपतिर्वाक्यं चेदमुवाच ह

M. N. Dutt: The king of the celestials received the gift and he was exceedingly pleased with his liberality. The lord of the celestials gave him a weapon, saying.

Corresponding verse not found in BORI CE

MN DUTT: 01-111-027

देवासुरमनुष्याणां गन्धर्वोरंगरक्षसाम्
यमेकं जेतुमिच्छेथाः सोऽन्या न भविष्यति

M. N. Dutt: "Among the celestials, the Asuras, the Gandharvas, the Nagas and the Rakshasas, whoever you will desire to conquer he will certainly be killed by this weapon.

BORI CE: 01-104-021

पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम्
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्

MN DUTT: 01-111-028

प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ
को वैकर्तनश्चैव कर्मणा तेन सोऽभवत्

M. N. Dutt: The son of Surya was known by the name of Vasushena, but after his cutting off his natural armour, he was called Karna (cutter).

Home | About | Back to Book 01 Contents | ← Chapter 103 | Chapter 105 →