Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 105

BORI CE: 01-105-001

वैशंपायन उवाच
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे

MN DUTT: 01-112-001

वैशम्पायन उवाच सत्त्वरूपगुणोपेता धर्मारामा महाव्रता
दुहिता कुन्तिभोजस्य पृथा पृथुलोचना

M. N. Dutt: Vaishampayana said : The daughter of Kuntibhoja, Pritha, had large eyes; she was endued with beauty and every accomplishment; she was of rigid vows, devoted to virtue; and she possessed every good quality.

BORI CE: 01-105-002

सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम्
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-002

तां तु तेजस्विनी कन्यां रूपयौवनशालिनीम्
व्यवृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्

M. N. Dutt: But through the maiden was effulgent and possessed beauty and all womanly qualifications and youth, yet no king sought for her hand.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-003

ततः सा कुन्तिभोजेन राज्ञाऽऽहूय नराधिपान्
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम

M. N. Dutt: O best of kings, thereupon, the king Kuntibhoja invited all the monarchs and offered her in a Svyamvara.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-004

ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्

M. N. Dutt: The intelligent Kunti saw that best of kings, the foremost of the Bharata race, Pandu, in the assembly of the kings.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-005

सिंहदर्यं महोरस्कं वृषभाक्षं महाबलम्
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः

M. N. Dutt: Proud as the lion, broad-chested, bulleyed, greatly strong, like sun outshining all the kings in splendour.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-006

तिष्ठन्तं राजसमितौ पुरंदरमिवापरम्
तं दृष्ट्वा सानवद्यागी कुन्तिभोजसुता शुभा
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाभवत्
ततः कामपरीताङ्गी सकृत्प्रचलमानसा

M. N. Dutt: He (Pandu) looked among the kings as the second Indra. In the assembly that best of men, Pandu, having seen the maiden of faultless feature, the amiable daughter of Kuntibhoja, became very much agitated in mind.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-007

व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासृजत्
तं निशम्य वृतं पाण्डु कुन्त्या सर्वे नराधिपाः
यथागतं समाजग्मुर्गजैरश्वैः रथैस्तथा
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः

M. N. Dutt: Kunti advanced in modesty, quivering with emotion and placed the nuptial garland round the neck of the king (Pandu). Finding that Kunti had chosen Pandu, the other kings returned to their kingdoms on elephants, on horses and cars on which they had come. O king, her father then performed the nuptial rites in due form.

BORI CE: 01-105-003

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव

MN DUTT: 01-112-008

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः
युयुजेऽमितसौभाग्य: पौलोम्या मघवानिव

M. N. Dutt: The descendant of Kuru (Pandu) and the daughter of Kuntibhoja (Kunti) blessed with great and good fortune, formed a couple like Indra and Sachi.

BORI CE: 01-105-004

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम्
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-105-005

सर्वराजसु विख्याता रूपेणासदृशी भुवि
पाण्डोरर्थे परिक्रीता धनेन महता तदा
विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-105-006

सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम्
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-105-007

कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः
जिगीषमाणो वसुधां ययौ शत्रूननेकशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-112-009

कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः
कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम्
स्वपुरं प्रेषयामास स राजा कुरुसत्तम
ततो बलेन महता नानाध्वजपताकिना
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः
संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः
न्यवेशयत तां भार्यां कुन्तीं स्वभवने प्रभुः

M. N. Dutt: O king, Kuntibhoja, after the marriage of Kunti presented the bridegroom with much wealth. O best of the Kuru race, the king (Kuntibhoja) then sent him (Pandu) to his own capital. Accompanied by a large force, bearing various kinds of banners and pennons and eulogised and blessed by many Brahmanas and great Rishis. The descendant of Kuru, king Pandu, reached his own capital and that lord (Pandu) established his wife Kunti there.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-001

वैशम्पायन उवाच ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः
विवाहस्यापरस्यार्थे चकार मतिमान् मतिम्

M. N. Dutt: Vaishampayana said : Some time after, the son of Shantanu, the intelligent Bhishma, thought of marrying Pandu to a second wife.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-002

सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम्

M. N. Dutt: Accompanied by the aged ministers Brahmanas and great Rishis and with a force of the four kinds he went to the capital of the king of Madra.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-003

तमागतमभिश्रुत्य भीष्मं वाह्रीकपुङ्गवः
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः

M. N. Dutt: That best of Valhikas (the king of Madra), having heard of his coming, went out to receive him with all honour; and that king (Bhishma) also entered his capital.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-004

दत्त्वा तस्यासनं शुभं पाद्यमर्थ्य तथैव च
मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम्

M. N. Dutt: The king of Madra, having given him a white seat, water for washing his feet and Arghya, asked the reason of his coming.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-005

तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः
आगतं मां विजानीहि कन्यार्थिनमरिन्दम

M. N. Dutt: The supporter of the Kurus' honour, Bhishma replied to the king of Madra," chastiser of foes, know that I have come for a maiden.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-006

श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम्

M. N. Dutt: We have heard that you have an illustrious and chaste sister, named Madri. I chose that illustrious maiden for Pandu.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-007

युक्तरूपो हि सम्बन्धे त्वं नो राजन् वयं तव
एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि

M. N. Dutt: O king, you are in every way worthy of alliance with us. We also are worthy of you. O king of Madra, considering all this, accept us in from."

Corresponding verse not found in BORI CE

MN DUTT: 01-113-008

तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम

M. N. Dutt: Having been thus addressed by Bhishma, the king of Madra replied, "To my mind there is no other better bridegroom than one of your family.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-009

पूर्वैः प्रवर्तितं किंचित् कुलेऽस्मिन् नृपसत्तमैः
साधु वा यदि वासाधु तन्नातिक्रान्तमुत्सहे

M. N. Dutt: But there is a custom in our family ever observed by all the best of our kings. Be it good or bad, I can not transgress it.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-010

व्यक्तं तद् भवतश्चापि विदितं नात्र संशयः
न च युक्तं तथा वक्तुं भवान् देहीति सत्तम

M. N. Dutt: It (this custom) is well known and there is no doubt that it is also known to you. O the proper excellent man, therefore, it is not proper for you to say "Bestow your sister.”

Corresponding verse not found in BORI CE

MN DUTT: 01-113-011

कुलधर्मः स नो वीर प्रमाणं परमं च तत्
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन्

M. N. Dutt: O hero, it is our family custom to receive tribute. Therefore, I cannot give you any . assurance in the matter of your request.'

Corresponding verse not found in BORI CE

MN DUTT: 01-113-012

तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः
धर्म एष परो राजन् स्वयमुक्तः स्वयम्भुवा

M. N. Dutt: The king Bhishma thus replied to the king of Madra, "O king, this is a great virtue; the self created (Brahma) has himself said it.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-013

नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः
विदितेयं च ते शल्य मर्यादा साधुसम्मता

M. N. Dutt: Your ancestors have observed this custom. There is no fault to be found with it. O Salya, it is well known that this custom has the approbation of the wise."

Corresponding verse not found in BORI CE

MN DUTT: 01-113-014

इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्
रत्नानि च विचित्राणि शल्यायादात् सहस्रशः
गजानश्वान् रथांश्चैव वासांस्याभरणानि च
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम्

M. N. Dutt: Having said this, that greatly effulgent son of Ganga (Bhishma) gave Salya much gold, both coined and uncoined, precious stones of various colors, elephants, horses and cars, much cloth and many ornaments, many gems, pearls and corals.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-015

तत् प्रगृह्य धनं सर्वं शल्यः सम्प्रीतमानसः
ददौ तां समलंकृत्य स्वसारं कौरवर्षभे

M. N. Dutt: Salya receive all these wealth in delightful health and gave away his sister decked with ornaments, to that lion of the Kuru race.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-016

स तां माद्रीमुपादाय भीष्मः सागरगासुतः
आजगाम पुरीं धीमान् प्रविष्टो गजसाह्वयम्

M. N. Dutt: The son of ocean going Ganga, intelligent Bhishma, taking Madri with him, returned to the capital, named after the elephant (Hastinapur).

Corresponding verse not found in BORI CE

MN DUTT: 01-113-017

तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसम्मते
जग्राह विधिवत् पाणिं मात्र्याः पाण्डुराधिपः

M. N. Dutt: The king Pandu, on an auspicious day and at the time indicated by the wise accepted the hands of Madri in due form.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-018

ततो विवाहे निवृत्ते स राजा कुरुनन्दनः
स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम्

M. N. Dutt: After the completion of the marriage, that king, the descendant of the Kuru race, established his beautiful wife in handsome mansions.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-019

स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः
कुन्त्या माझ्या च राजेन्द्रो यथाकामं यथासुखम्

M. N. Dutt: O king of kings, that best of kings (Pandu) then give himself up to enjoyments with his two wives, Kunti and Madri, at will and at pleasure.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-020

ततः स कौरवो राजा विहृत्य त्रिदशा निशाः
जिगीषया महीं पाण्डुनिरक्रामत् पुरात् प्रभो

M. N. Dutt: O king, when thirty days had passed away that Kuru king, the lord Pandu, started from his capital to conquer the world.

Corresponding verse not found in BORI CE

MN DUTT: 01-113-021

स भीष्मप्रमुखान् वृद्धानभिवाद्य प्रणम्य च
धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान्
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोदितः
मङ्गलाचारयुक्ताभिराशीभिरभिनन्दितः
गजवाजिरथौघेन बलेन महतागमत्
स राजा देवगर्भाभो विजिगीषुर्वसुंधराम्
हृष्टपुष्टबलैः प्रायात् पाण्डुः शत्रूननेकशः

M. N. Dutt: After saluting and bowing to Bhishma and other elders and bidding adieu to Dhritarashtra and other best of the Kurus, receiving their permission and performing all auspicious rites, the king (Pandu) set out on his great campaign blessed by all around and accompanied by a great army of elephants, horses and cars. That celestial like king was desirous of conquering the whole earth.

BORI CE: 01-105-008

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः
पाण्डुना नरसिंहेन कौरवाणां यशोभृता

MN DUTT: 01-113-022

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः
पाण्डुना नरसिंहेन कौरवाणां यशोभृता
२५

M. N. Dutt: Pandu marched against the enemies with such strong forces (as narrated above). Going to the east, that best of men, that spreader of Kuru fame, Pandu, defeated the Dasharnas.

BORI CE: 01-105-009

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्
प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम्

MN DUTT: 01-113-023

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम्
आगस्कारी महीपानां बहूनां बलदर्पितः
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः

M. N. Dutt: Pandu then with his army of innumerable elephants, cavalry, infantry and charioteers and various colored banners. Marched against Dirgha, the king of Magadha, who being proud of his strength, had offended many kings. Attacking him in his capital, Rajgriha, he killed him.

BORI CE: 01-105-010

आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम्
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-105-011

ततः कोशं समादाय वाहनानि बलानि च
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः

MN DUTT: 01-113-024

ततः कोशं समादाय वाहनानि च भूरिशः
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः

M. N. Dutt: Taking possession of his treasury and many beasts of burden Pandu, went to Mithila and conquered the Videha in battle.

BORI CE: 01-105-012

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः

MN DUTT: 01-113-025

तथा काशिषु सुह्येषु पुण्ड्रेषु च नरर्षभ
स्वबाहुबलवीर्येण कुरूणामकरोद् यशः

M. N. Dutt: O best of men, he then conquered Kashi, Sumha and Pundra; and by the strength of his prowess he spread the fame of the Kurus.

BORI CE: 01-105-013

तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम्
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः

MN DUTT: 01-113-026

तं शरोधमहाज्वालं शस्त्रार्चिषमरिन्दमम्
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः

M. N. Dutt: The kings were burnt by the far reaching flames, represented by his arrows and the splendour of his weapons, of the great fire represented by that chastiser of foes, Pandu.

BORI CE: 01-105-014

ते ससेनाः ससेनेन विध्वंसितबला नृपाः
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः

MN DUTT: 01-113-027

ते ससेनाः ससेनेन निध्वंसितबला नृपाः
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः

M. N. Dutt: Pandu defeated with his army the kings with their forces; he kept them engaged in the works of the Kurus.

BORI CE: 01-105-015

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम्

MN DUTT: 01-113-028

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम्

M. N. Dutt: Having been thus defeated by him, all the kings of the world recognised him as the only hero on earth as Indra is among the celestial.

BORI CE: 01-105-016

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च

MN DUTT: 01-113-029

कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च

M. N. Dutt: All the kings of the world bowed to him with joined hands and they waited upon him with presents of various kinds of gems and wealth.

BORI CE: 01-105-017

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्

MN DUTT: 01-113-030

तं तदादाय ययौ मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्
खरोष्ट्रमहिषीश्चैव यच्च किंचिदजाविकम्
कम्बलाजिनरत्नानि रारूवास्तरणानि च
तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः

M. N. Dutt: Precious stones, pearls, corals, much gold and silver, the jewels of cows and horses, elephants and cars. Asses, camels, buffaloes, goats and sheep, blankets and beautiful birds and carpets made of the skin of Ranku. Having taken them all, the king of Hastinapur.

BORI CE: 01-105-018

खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम्
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-105-019

तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम्

MN DUTT: 01-113-031

पाण्डुः पुनर्मुदितवाहनः
हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम्

M. N. Dutt: Pandu, returned to his own capital Hastinapur to the great delight of all his subjects and citizens.

BORI CE: 01-105-020

शंतनो राजसिंहस्य भरतस्य च धीमतः
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः

MN DUTT: 01-113-032

शन्तनो राजसिंहस्य भरतस्य च धीमतः
प्रणष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः

M. N. Dutt: O the lion of kings, the fame of Shantanu and that of Bharata, was about to be extinct, but it was now revived by Pandu.

BORI CE: 01-105-021

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च
ते नागपुरसिंहेन पाण्डुना करदाः कृताः

MN DUTT: 01-113-033

ये पुरा कुरुराष्ट्राणि जहः कुरुधनानि च
ते नागपुरसिंहेन पाण्डुना करदीकृताः

M. N. Dutt: They, who robbed the Kurus before of both territory and wealth, were now forced by Pandu, the lion of Hastinapur, to pay tributes."

BORI CE: 01-105-022

इत्यभाषन्त राजानो राजामात्याश्च संगताः
प्रतीतमनसो हृष्टाः पौरजानपदैः सह

MN DUTT: 01-113-034

इत्यभाषन्त राजानो राजामात्याश्च संगताः
प्रतीतमनसो हृष्टाः पौरजानपदैः सह

M. N. Dutt: Thus said in joyful heart the kings with their ministers and with the citizens and people.

BORI CE: 01-105-023

प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः

BORI CE: 01-105-024

नानायानसमानीतै रत्नैरुच्चावचैस्तथा
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः

MN DUTT: 01-113-035

प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः
ते नदूरमिवाध्वानं गत्वा नागपुरालयात्
आवृतं ददृशशुहष्टा लोकं बहुविधैर्धनैः
नानायानसमानीतै रत्नैरुच्चावचैस्तदा
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथादिभिः
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः

M. N. Dutt: All the Kurus with Bhishma at their head went out to receive him when he was near Hastinapur. They saw in delight the attendants of the king (Pandu), laden with much wealth; the train of various conveyances, of elephants, horses, cars, kine, camels and other animals laden with all kinds of wealth was so long that they could not find its end.

BORI CE: 01-105-025

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः
यथार्हं मानयामास पौरजानपदानपि

MN DUTT: 01-113-036

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः
यथार्ह मानयामास पौरजानपदानपि

M. N. Dutt: Then the dweller of Kausalya's joy, (Pandu), worshipped the feet of his father (uncle) Bhishma and then saluted the citizens and others as each deserved.

BORI CE: 01-105-026

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत्

MN DUTT: 01-113-037

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रुण्यवर्तयत्

M. N. Dutt: Bhishma also shed tears of joy and embraced his son who had returned victorious after subjugating many kingdoms of others.

BORI CE: 01-105-027

स तूर्यशतसंघानां भेरीणां च महास्वनैः
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम्

MN DUTT: 01-113-038

स तूर्यशतशङ्खानां भेरीणां च महास्वनैः
हर्षयन् सर्वशः पौरान विवेश गजसाह्वयम्

M. N. Dutt: And he (Pandu), instilling joy into the hearts of his people, entered Hastinapur in a flourish of hundreds of trumpets and bugles,

Home | About | Back to Book 01 Contents | ← Chapter 104 | Chapter 106 →