Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 107

BORI CE: 01-107-001

वैशंपायन उवाच
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः

MN DUTT: 01-115-001

वैशम्पायन उवाच ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात् परः

M. N. Dutt: Vaishampayana said: O Janamejaya, one hundred sons of Dhritarashtra were born in the womb of Gandhari. Besides these one hundred sons, one more was born by a Vaishya wife.

BORI CE: 01-107-002

पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः
देवेभ्यः समपद्यन्त संतानाय कुलस्य वै

MN DUTT: 01-115-002

पाण्डोः कुन्त्यां च मात्र्यां च पुत्राः पञ्च महारथाः

M. N. Dutt: Pandu had by his wives) Kunti and Madri five sons, all great car warriors, who were all begotten by celestial for the perpetuation of the (Kuru) dynasty.

BORI CE: 01-107-003

जनमेजय उवाच
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम
कियता चैव कालेन तेषामायुश्च किं परम्

MN DUTT: 01-115-003

जनमेजय उवाच कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम
कियता चैव कालेन तेषामायुश्च किं परम्
वै

M. N. Dutt: Janamejaya said : O best of the twice born, why did Gandhari give birth to one hundred sons? In how many years (they were born)? What was their period of life?

BORI CE: 01-107-004

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत

MN DUTT: 01-115-004

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्
कथं च सदृशी भार्यां गान्धारी धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽभ्यवर्तत

M. N. Dutt: How did Dhritarashtra beget a son on a Vaishya wife? How did Dhritarashtra behave towards his loving, obedient and virtuous wife, Gandhari?

BORI CE: 01-107-005

कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः

MN DUTT: 01-115-005

कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः
एतद् विद्वन् यथान्यायं विस्तरेण तपोधन

M. N. Dutt: How were born the five sons of Pandu, those great car warriors, through cursed by the high-souled man (the Rishi in the form of deer)?

BORI CE: 01-107-006

एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-115-006

कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु

M. N. Dutt: O ascetic, tell me all this in detail. I am not satiated with hearing the accounts of my friends and relatives.

BORI CE: 01-107-007

वैशंपायन उवाच
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ

MN DUTT: 01-115-007

वैशम्पायन उवाच क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ

M. N. Dutt: Vaishampayana said : One day Gandhari gratified Dvaipayana who came hungry and fatigued. Vyasa granted her a boon.

BORI CE: 01-107-008

सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत्

MN DUTT: 01-115-008

सा वब्रे सदृशं भर्तुः पुत्राणां शतमात्मनः
ततः कालेन सा गर्भ धृतराष्ट्रादवाग्रहीत्

M. N. Dutt: (Namely) that she should have one hundred sons like her husband. Sometime after she conceived by Dhritarashtra.

BORI CE: 01-107-009

संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम्
अप्रजा धारयामास ततस्तां दुःखमाविशत्

MN DUTT: 01-115-009

संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम्
अप्रजा धारयामास ततस्तां दुःखमाविशत्

M. N. Dutt: She bore the burden in her womb for two years without being delivered; she was, therefore, much afflicted with grief.

BORI CE: 01-107-010

श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत्

BORI CE: 01-107-011

अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः
सोदरं पातयामास गान्धारी दुःखमूर्च्छिता

BORI CE: 01-107-012

ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता
द्विवर्षसंभृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे

MN DUTT: 01-115-010

श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयम्
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः
सोदरं घातयामास गान्धारी दुःखमूर्च्छिता
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता

MN DUTT: 01-115-011

द्विवर्षसम्भृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्

M. N. Dutt: She heard that a son was born to Kunti, as effulgent as the morning sun. Being sorry that in her case the time of bearing the child in the womb was too long and being deprived of reason by grief, she stuck her womb with violence without the knowledge of Dhritarashtra. Thereupon was brought forth a hard mass of flesh like an iron ball. She bone in her womb for two years. To seeing hard mass of flesh, she decided to throw it. Dvaipayana, knowing it, soon came to her.

BORI CE: 01-107-013

अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्
तां स मांसमयीं पेशीं ददर्श जपतां वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-107-014

ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम्
सा चात्मनो मतं सत्यं शशंस परमर्षये

MN DUTT: 01-115-012

तां स मांसमयीं पेशीं ददर्श जपतां वरः
ततोऽब्रवीत् सौबलेयीं किमिदं ते चिकीर्षितम्
सा चात्मनो मतं सत्यं शशंस परमर्षये

M. N. Dutt: The best of ascetics (Vyasa) saw that mass of flesh and asked the daughter of Subala, “What have you done?” And she (Gandhari) told her real feeling to the great Rishi.

BORI CE: 01-107-015

ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्
दुःखेन परमेणेदमुदरं पातितं मया

BORI CE: 01-107-016

शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा
इयं च मे मांसपेशी जाता पुत्रशताय वै

MN DUTT: 01-115-013

गान्धार्युवाच ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्
दुःखेन परमेणेदमुदरं घातितं मया
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा
इयं मे मांसपेशी जाता पुत्रशताय वै

M. N. Dutt: Gandhari said : Having heard that Kunti had first given birth to a son, as effulgent as the sun. I struck at my womb in grief. You granted me the boon that I should get one hundred sons. But a ball of flesh has come out in the place of one hundred sons.

Corresponding verse not found in BORI CE

MN DUTT: 01-115-014

व्यास उवाच एवमेतत् सौबलेयि नैतज्जात्वन्यथा भवेत्

M. N. Dutt: Vyasa said : O daughter of Subala, it is even so. My words can never be futile.

BORI CE: 01-107-017

व्यास उवाच
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत्
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा

MN DUTT: 01-115-014

व्यास उवाच एवमेतत् सौबलेयि नैतज्जात्वन्यथा भवेत्

MN DUTT: 01-115-015

वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्
शीताभिरद्भिरष्ठीलामिमां च परिषेचय

M. N. Dutt: Vyasa said : O daughter of Subala, it is even so. My words can never be futile. I have not spoken an untruth even in jest, why then will my words be futile! Let one hundred jars, filled with ghee, be brought in the proper way; let them be placed at a concealed place and let cool water be sprinkled on this ball of flesh.

BORI CE: 01-107-018

घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-107-019

वैशंपायन उवाच
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु

MN DUTT: 01-115-016

वैशम्पायन उवाच सा सिच्यमाना त्वष्ठीला बभूव शतधा तदा
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु

M. N. Dutt: Vaishampayana said : The ball of fresh, being thus sprinkled with water, became divided into hundred parts. They separately became hundred parts, each about the size of the thumb.

BORI CE: 01-107-020

एकाधिकशतं पूर्णं यथायोगं विशां पते
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात्

MN DUTT: 01-115-017

एकाधिकशतं पूर्णं यथायोगं विशाम्पते
मांसपेश्यास्तदा राजन् क्रमश: कालपर्ययात्

M. N. Dutt: O king, that ball of fresh in time became gradually one hundred and one separate parts.

BORI CE: 01-107-021

ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः

MN DUTT: 01-115-018

ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा
स्वानुगुप्तेषु देशेषु रक्षां वै व्यदधात् ततः

M. N. Dutt: These were then placed into the jars, filled with ghee and they were placed at a concealed spot and were carefully watched.

BORI CE: 01-107-022

शशास चैव भगवान्कालेनैतावता पुनः
विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम्

MN DUTT: 01-115-019

शशंस चैव भगवान् कालेनैतावता पुनः
उद्घाटनीयान्येतानि कुण्डानीति च सौबलीम्

M. N. Dutt: The illustrious (Vyasa) then said to the daughter of Subala that she should open the covers of the jars after full two years.

BORI CE: 01-107-023

इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम्

MN DUTT: 01-115-020

इत्युक्त्वा भगवान् व्यासस्तथा प्रतिनिधाय च
जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम्

M. N. Dutt: Having said this and having made these arrangements, the illustrious and wise Vyasa went to the Himalayas mountains to perform his penances.

BORI CE: 01-107-024

जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः

MN DUTT: 01-115-021

जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः

M. N. Dutt: King Duryodhana was then in time born from them (the parts of the fleshy ball). According to the order of birth, Yudhisthira was the eldest.

Corresponding verse not found in BORI CE

MN DUTT: 01-115-022

तदाख्यातं तु भीष्माय विदुराय च धीमते
यस्मिन्नहनि दुर्धर्षो जज्ञे दुर्योधनस्तदा
तस्मिन्नेव महाबाहुर्जज्ञे भीमोऽपि वीर्यवान्
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप
रासभारावसदृशं रुराव च ननाद च
तं खरा: प्रत्यभाषन्त गृध्रगोमायुवायसाः

M. N. Dutt: The news of Duryodhana's birth was carried to Bhishma and the wise Vidura. On the day when haughty Duryodhana was born, on that very day was born mighty armed and greatly powerful Bhima. O king, as soon as that son of Dhritarashtra (Duryodhana) was born, he roared and brayed like an ass, Hearing that sound, the arsons vultures, jackals and crows spontaneously cried.

BORI CE: 01-107-025

जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम्
समानीय बहून्विप्रान्भीष्मं विदुरमेव च

MN DUTT: 01-115-023

वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत् तदा
ततस्तु भीतवद् राजा धृतराष्ट्रोऽब्रवीदिदम्
समानीय बहून् विप्रान् भीष्मं विदुरमेव च
अन्यांश्च सुहृदो राजन् कुरून् सर्वांस्तथैव च

M. N. Dutt: Strong wind began to blow and fires regard in every direction. Thereupon, the frightened king Dhritarashtra summoning many Brahmanas, Bhishma, Vidura and other friends, relatives and Kurus, said-

BORI CE: 01-107-026

युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः

MN DUTT: 01-115-024

युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः
प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यमस्ति नः
३१

M. N. Dutt: “The eldest of the princes, Yudhisthira is the perpetuator of your race. He has acquired the kingdom by virtue of his birth. We have nothing to say to this.

BORI CE: 01-107-027

अयं त्वनन्तरस्तस्मादपि राजा भविष्यति
एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम्

MN DUTT: 01-115-025

अयं त्वनन्तरस्तस्मादपि राजा भविष्यति
एतद् विब्रूत मे तथ्यं यदत्र भविता ध्रुवम्

M. N. Dutt: "But will my son be able to become king after hi“? Tell me what is right and lawful.

BORI CE: 01-107-028

वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः

MN DUTT: 01-115-026

वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
क्रव्यादाः प्राणदान् घोराः शिवाश्चाशिवशसिनः

M. N. Dutt: O descendant of the Bharata race, jackals and other carnivorous animals began to how! ominously from all sides.

BORI CE: 01-107-029

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः

BORI CE: 01-107-030

व्यक्तं कुलान्तकरणो भवितैष सुतस्तव
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान्

MN DUTT: 01-115-027

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः
तेऽब्रुवन् ब्राह्मणा राजन् विदुश्च महामतिः
यथेमानि निमित्तानि घोराणि मनुजाधिप
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव
तस्य शान्तिः परित्यागे गुप्तावपनयो महान्

M. N. Dutt: O king, seeing these frightful ominous signs, the assembled Brahmanas and the high minded Vidura said, “O king, O best of men, when these fearful ominous signs are seen at the birth of your eldest son. It is evident he will be exterminator of your race. The prosperity of the race depends upon his abandonment. There must be great calamity in keeping him.

BORI CE: 01-107-031

शतमेकोनमप्यस्तु पुत्राणां ते महीपते
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-115-028

शतमेकोनमप्यस्तु पुत्राणां ते महीपते
त्यजैनमेकं शान्तिं चेत् कुलस्येच्छसि भारत

M. N. Dutt: O king, if you abandon him, there still remain ninety nine sons of yours. O descendant of the Bharata race, if you desire the good of your dynasty, abandon him.

BORI CE: 01-107-032

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

BORI CE: 01-107-033

स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः
न चकार तथा राजा पुत्रस्नेहसमन्वितः

BORI CE: 01-107-034

ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव
मासमात्रेण संजज्ञे कन्या चैका शताधिका

BORI CE: 01-107-035

गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता
धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल

BORI CE: 01-107-036

तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप

BORI CE: 01-107-037

एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
महारथानां वीराणां कन्या चैकाथ दुःशला

MN DUTT: 01-115-029

एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
स तथा विदुरेणोक्तस्तैश्च सर्वैद्विजोत्तमैः
न चकार तथा राजा पुत्रस्नेहसमन्वितः
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव

MN DUTT: 01-115-030

मासमात्रेण संजज्ञे कन्या चैका शताधिका
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता
धृतराष्ट्र महाराज वैश्या पर्यचरत् किल
तस्मिन् संवत्सरे राजन् धृतराष्ट्रन्महायशाः
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
महारथानां वीराणां कन्या चैका शताधिका
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान्

M. N. Dutt: Do good to the world and to your own race by abandoning him. It is said that an individuals should be abandoned for the sake of the family; a family should be abandoned for the sake of a village; a village should be abandoned for the sake of a country and the world should be abandoned for the sake of the soul.” Having been thus addressed by Vidura and the Brahmanas, the king, out of affection (for the son) did not act accordingly. O king, there were born within a month one hundred sons of Dhritarashtra and also a daughter above and over that one hundred. When Gandhari was effected with her advanced pregnancy, a Vaishya maid servant was engaged to attended upon Dhritarashtra. O king, during that year, was begotten on her by Dhritarashtra illustrious and greatly intelligent son, who was afterwards named Yuyutsu, also called Karana. Thus were begotten by the wise Dhritarashtra one hundred sons, who were all heroes and (thus also was born) greatly powerful Yuyutsu born at a Vaishya woman. an

Corresponding verse not found in BORI CE

MN DUTT: 01-116-001

जनमेजय उवाच धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया
ऋषेः प्रसादात् तु शतं न च कन्या प्रकीर्तिता

M. N. Dutt: Janamejaya said : You have told me from the beginning all about the birth of Dhritarashtra's one hundred sons, the result of the boon granted by the Rishi, but you have not told me (the particular of the birth) of the daughter.

Corresponding verse not found in BORI CE

MN DUTT: 01-116-002

वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका
गान्धारराजदुहिता शतपुत्रेति चानघ
उक्ता महर्षिणा तेन व्यासेनामिततेजसा
कथं त्विदानी भगवन् कन्यां त्वं तु ब्रवीषि मे

M. N. Dutt: O sinless one, you have said that over and above one hundred sons, there was another son, named Yuyutsu, born of a Vaishya woman and also a daughter by Gandhari. The daughter of the king of Gandhara would get one hundred sons. O illustrious man, so said the great Rishi Vyasa of immeasurable effulgence. How do you then tell me that a daughter was born (over and above the hundred)?

Corresponding verse not found in BORI CE

MN DUTT: 01-116-003

यदि भागशतं पेशी कृता तेन महर्षिणा
न प्रजास्यति चेद् भूयः सौबलेयी कथंचन
कथं तु सम्भवस्तस्या दुःशलाया वदस्व मे
यथावदिह विप्रः परं मेऽत्र कुतूलहम्

M. N. Dutt: The ball of flesh was divided by the great Rishi into only one hundred parts and the daughter of Subala (Gandhari) did not conceive at any other time. How then was born Duhshala? O Brahmana Rishi, tell me this; my curiosity is very great.

Corresponding verse not found in BORI CE

MN DUTT: 01-116-004

वैशम्पायन उवाच साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते
तां मांसपेशी भगवान् स्वयमेव महातपाः
शीताभिरद्धिरासिच्य भागं भागमकल्पयत्
यो यथा कल्पितो भागस्तं तं धात्र्या तथा नृप
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत् तदा
एतस्मिन्नन्तरे साध्वी गान्धारी सृदृढव्रता
दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना
मनसाचिन्तयद् देवी एतत् पुत्रशतं मम
भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः
ममेयं परमा तुष्टिर्दुहिता मे भवेद् यदि

M. N. Dutt: Vaishampayana said : O descendant of Pandu, your question is just. I shall tell you how it happened. The great ascetic, the illustrious Rishi himself, sprinkled that ball of fresh with cool water and begin to divide it into hundred parts, O king, as it was being divided into parts, the nurse began to take them up and put them one by one into the jars filled with ghee. In the meanwhile the beautiful and chaste Gandhari of rigid vows, feeling the affection for a daughter. Reflected in her mind, there is no doubt that I shall have one hundred sons. The Rishi had said this and it cannot be otherwise. If a daughter is born to me over and above my one hundred sons, I shall be exceedingly happy.

Corresponding verse not found in BORI CE

MN DUTT: 01-116-005

एका शताधिका बाला भविष्यति कनीयसी
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम

M. N. Dutt: My husband may then go to those worlds that the possession of a daughter's sons confers on a man.

Corresponding verse not found in BORI CE

MN DUTT: 01-116-006

अधिका किल नारीणां प्रीतिर्जामातृजा भवेत्
यदि नाम ममापि स्याद् दुहितैका शताधिका
कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता
यदि सत्यं तपस्तप्तं दत्तं वाप्यथवा हुतम्
गुरवस्तोषिता वापि तथास्तु दुहिता मम
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम्
व्यभजत् स तदा पेशी भगवानृषिसत्तमः
गणयित्वा शतं पूर्णमंशानामाह सौबलीम्

M. N. Dutt: Every woman feels a very great affection for her son-in-law. If, therefore, I get a daughter over and above my one hundred sons, then surrounded by sons and daughter's sons, I shall feel myself supremely happy. If I have truly performed penances, if I have ever given in charity, if I have ever performed Homa, if ever I have respected my superiors, lets a daughter be born to me." All this time that best of Rishis, the illustrious Krishna Dvaipayana himself was dividing that ball of flesh. Counting full one hundred parts, he said to the daughter of Subala (Gandhari).

Corresponding verse not found in BORI CE

MN DUTT: 01-116-007

व्यास उवाच पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता
दौहित्रयोगाय भाग एकः शिष्टः शतात् परः
एषा ते सुभगा कन्या भविष्यति यथेप्सिता

M. N. Dutt: "Here are your one hundred sons, I did not speak to you anything that was not true. Here is a part over and above one hundred which will give you a daughter's son. From this will be born an amiable and fortunate daughter, as you have desired."

Corresponding verse not found in BORI CE

MN DUTT: 01-116-008

ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः
तं चापि प्राक्षिपत् तत्र कन्यामागं तपोधनः
एतत् ते कथितं राजन् दुःशलाजन्म भारत
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ

M. N. Dutt: Then that great ascetic, bringing another jar filled with ghee, placed the part into it for the purpose of daughter, O descendant of the Bharata race, thus have I narrated to you all about the birth of Dushala. O sinless one, tell me what more am I to narrate.

Home | About | Back to Book 01 Contents | ← Chapter 106 | Chapter 108 →