Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 108

BORI CE: 01-108-001

जनमेजय उवाच
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय

MN DUTT: 01-117-001

जनमेजय उवाच ज्येष्ठानज्येष्ठतां तेषां नामानि च पृथक् पृथक्
धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात् प्रकीर्तय

M. N. Dutt: Janamejaya said : O Lord, tell me the names of all the sons of Dhritarashtra beginning from the eldest, according to the order of their births. Vaishampayana said :

BORI CE: 01-108-002

वैशंपायन उवाच
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः

BORI CE: 01-108-003

विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च

BORI CE: 01-108-004

विविंशतिर्विकर्णश्च जलसंधः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः

BORI CE: 01-108-005

दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

MN DUTT: 01-117-002

वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः
उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः पण्डितको विशालाक्षो दुराधरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि
कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः
कुण्डाशी विरजाश्चैव दुःशला च शताधिका
इति पुत्रशतं राजन् कन्या चैव शताधिका
नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप

M. N. Dutt: (Their names are). Duryodhana, Yuyutsu, Duhshasana, Duhsaha, Duhshala, Jalasandha, Vinda, Anuvinda, Durmarshana, Durmukha, Dushkarna, Karna, Vivinshati, Vikarna, Shala, Satva, Sulochana, Durdharsha, Subahu, Dushpradharshana, Durmarashana, Durmukha, Dushkarna, Karna, Chitra, Upachitra, Chitraksha, Charu, Chitrangada, Dhritarashtra, Durmada, Dushpraharsha, Vivitsu, Vikata, Sama, Umanabha, Padmanabha, Nanda, Upananda, Senapati, Sushena, Kundodara, Mandra, Chitrabahu, Chitravarmana, Suvarmana, Durvirochana, Ayobahu, Mahabahu, Chitrachapa, Sukundala, Bhimavega, Bhimabala, Balaki, Balavardhana, Ugrayudha, Bhimashara, Kanakaya, Drindahyudha, Drindavarmana, Drindakshetra, Somakirti, Anudara, Jarasandha, Dridhasandha, Satyasandha, Sadahsuvak, Ugrashrava, Ugrasena, Kshemamurti, Aparajita, Panditaka, Vishalaksha, Duradhara, Dridhahasta, Suhasta, Vatavega, Suvarcha, Adityaketu, Bahvashi, Nagadatta, Anuyayi, Nishangi, Kavachi, Dandi, Dandadhara, Dhanurgraha, Ugra, Bhimaratha, Virabahu, Alolupa, Abhaya, Raudrakarma, Dridharatha, Anadhrishya, Kundabhedi, Viravi, Dirghalochana, Dirghubahu, Mahabahu, Vyudhoru, Kanakadhvaja, Kundaja and Chitraksha. He (Dhritarashtra) had also a daughter, named Dushala, above and over these one hundred sons. The names of all the sons according to the order of their births.

BORI CE: 01-108-006

सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-108-007

अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः

MN DUTT: 01-117-002

वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः
उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः पण्डितको विशालाक्षो दुराधरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि
कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः
कुण्डाशी विरजाश्चैव दुःशला च शताधिका
इति पुत्रशतं राजन् कन्या चैव शताधिका
नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप

M. N. Dutt: (Their names are). Duryodhana, Yuyutsu, Duhshasana, Duhsaha, Duhshala, Jalasandha, Vinda, Anuvinda, Durmarshana, Durmukha, Dushkarna, Karna, Vivinshati, Vikarna, Shala, Satva, Sulochana, Durdharsha, Subahu, Dushpradharshana, Durmarashana, Durmukha, Dushkarna, Karna, Chitra, Upachitra, Chitraksha, Charu, Chitrangada, Dhritarashtra, Durmada, Dushpraharsha, Vivitsu, Vikata, Sama, Umanabha, Padmanabha, Nanda, Upananda, Senapati, Sushena, Kundodara, Mandra, Chitrabahu, Chitravarmana, Suvarmana, Durvirochana, Ayobahu, Mahabahu, Chitrachapa, Sukundala, Bhimavega, Bhimabala, Balaki, Balavardhana, Ugrayudha, Bhimashara, Kanakaya, Drindahyudha, Drindavarmana, Drindakshetra, Somakirti, Anudara, Jarasandha, Dridhasandha, Satyasandha, Sadahsuvak, Ugrashrava, Ugrasena, Kshemamurti, Aparajita, Panditaka, Vishalaksha, Duradhara, Dridhahasta, Suhasta, Vatavega, Suvarcha, Adityaketu, Bahvashi, Nagadatta, Anuyayi, Nishangi, Kavachi, Dandi, Dandadhara, Dhanurgraha, Ugra, Bhimaratha, Virabahu, Alolupa, Abhaya, Raudrakarma, Dridharatha, Anadhrishya, Kundabhedi, Viravi, Dirghalochana, Dirghubahu, Mahabahu, Vyudhoru, Kanakadhvaja, Kundaja and Chitraksha. He (Dhritarashtra) had also a daughter, named Dushala, above and over these one hundred sons. The names of all the sons according to the order of their births.

BORI CE: 01-108-008

उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-108-009

दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः

BORI CE: 01-108-010

अपराजितः पण्डितको विशालाक्षो दुरावरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ

BORI CE: 01-108-011

आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ
कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः

BORI CE: 01-108-012

उग्रो भीमरथो वीरो वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः

MN DUTT: 01-117-002

वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः
उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः पण्डितको विशालाक्षो दुराधरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि
कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः
कुण्डाशी विरजाश्चैव दुःशला च शताधिका
इति पुत्रशतं राजन् कन्या चैव शताधिका
नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप

M. N. Dutt: (Their names are). Duryodhana, Yuyutsu, Duhshasana, Duhsaha, Duhshala, Jalasandha, Vinda, Anuvinda, Durmarshana, Durmukha, Dushkarna, Karna, Vivinshati, Vikarna, Shala, Satva, Sulochana, Durdharsha, Subahu, Dushpradharshana, Durmarashana, Durmukha, Dushkarna, Karna, Chitra, Upachitra, Chitraksha, Charu, Chitrangada, Dhritarashtra, Durmada, Dushpraharsha, Vivitsu, Vikata, Sama, Umanabha, Padmanabha, Nanda, Upananda, Senapati, Sushena, Kundodara, Mandra, Chitrabahu, Chitravarmana, Suvarmana, Durvirochana, Ayobahu, Mahabahu, Chitrachapa, Sukundala, Bhimavega, Bhimabala, Balaki, Balavardhana, Ugrayudha, Bhimashara, Kanakaya, Drindahyudha, Drindavarmana, Drindakshetra, Somakirti, Anudara, Jarasandha, Dridhasandha, Satyasandha, Sadahsuvak, Ugrashrava, Ugrasena, Kshemamurti, Aparajita, Panditaka, Vishalaksha, Duradhara, Dridhahasta, Suhasta, Vatavega, Suvarcha, Adityaketu, Bahvashi, Nagadatta, Anuyayi, Nishangi, Kavachi, Dandi, Dandadhara, Dhanurgraha, Ugra, Bhimaratha, Virabahu, Alolupa, Abhaya, Raudrakarma, Dridharatha, Anadhrishya, Kundabhedi, Viravi, Dirghalochana, Dirghubahu, Mahabahu, Vyudhoru, Kanakadhvaja, Kundaja and Chitraksha. He (Dhritarashtra) had also a daughter, named Dushala, above and over these one hundred sons. The names of all the sons according to the order of their births.

BORI CE: 01-108-013

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-108-014

कुण्डाशी विरजाश्चैव दुःशला च शताधिका
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता

BORI CE: 01-108-015

नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः

MN DUTT: 01-117-002

वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः
उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः
अपराजितः पण्डितको विशालाक्षो दुराधरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि
कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्
दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः
कुण्डाशी विरजाश्चैव दुःशला च शताधिका
इति पुत्रशतं राजन् कन्या चैव शताधिका
नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप

MN DUTT: 01-117-003

सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः
सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः

M. N. Dutt: (Their names are). Duryodhana, Yuyutsu, Duhshasana, Duhsaha, Duhshala, Jalasandha, Vinda, Anuvinda, Durmarshana, Durmukha, Dushkarna, Karna, Vivinshati, Vikarna, Shala, Satva, Sulochana, Durdharsha, Subahu, Dushpradharshana, Durmarashana, Durmukha, Dushkarna, Karna, Chitra, Upachitra, Chitraksha, Charu, Chitrangada, Dhritarashtra, Durmada, Dushpraharsha, Vivitsu, Vikata, Sama, Umanabha, Padmanabha, Nanda, Upananda, Senapati, Sushena, Kundodara, Mandra, Chitrabahu, Chitravarmana, Suvarmana, Durvirochana, Ayobahu, Mahabahu, Chitrachapa, Sukundala, Bhimavega, Bhimabala, Balaki, Balavardhana, Ugrayudha, Bhimashara, Kanakaya, Drindahyudha, Drindavarmana, Drindakshetra, Somakirti, Anudara, Jarasandha, Dridhasandha, Satyasandha, Sadahsuvak, Ugrashrava, Ugrasena, Kshemamurti, Aparajita, Panditaka, Vishalaksha, Duradhara, Dridhahasta, Suhasta, Vatavega, Suvarcha, Adityaketu, Bahvashi, Nagadatta, Anuyayi, Nishangi, Kavachi, Dandi, Dandadhara, Dhanurgraha, Ugra, Bhimaratha, Virabahu, Alolupa, Abhaya, Raudrakarma, Dridharatha, Anadhrishya, Kundabhedi, Viravi, Dirghalochana, Dirghubahu, Mahabahu, Vyudhoru, Kanakadhvaja, Kundaja and Chitraksha. He (Dhritarashtra) had also a daughter, named Dushala, above and over these one hundred sons. The names of all the sons according to the order of their births. They were all heroes and Atirathas, they were all learned in the science of war. They were all well acquainted with the Vedas and experts in using all kinds of weapons.

BORI CE: 01-108-016

सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः
सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-108-017

सर्वेषामनुरूपाश्च कृता दारा महीपते
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा

MN DUTT: 01-117-004

सर्वेषामनुरूपाश्च कृता दारा महीपते
धृतराष्ट्रेण समये परीक्ष्य विधिवत्रुप
दुःशलां चापि समये धृतराष्ट्रो नराधिपः
जयद्रथाय प्रददौ विधिना भरतर्षभ

M. N. Dutt: O king, worthy wives were selected for them at the proper time and after due examinations by king Dhritarashtra. O best of the Bharata race, king Dhritarashtra bestowed Dushala at the proper time and with due rites on Jayadratha.

BORI CE: 01-108-018

दुःशलां समये राजा सिन्धुराजाय भारत
जयद्रथाय प्रददौ सौबलानुमते तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 01 Contents | ← Chapter 107 | Chapter 109 →