Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 109

BORI CE: 01-109-001

जनमेजय उवाच
कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः
अमानुषो मानुषाणां भवता ब्रह्मवित्तम

MN DUTT: 01-118-001

जनमेजय उवाच कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः
अमनुष्यो मनुष्याणां भवता ब्रह्मवादिना

M. N. Dutt: Janamejaya said : O utterer of Brahma, you have recited the excellent account of the extraordinary births of the sons of Dhritarashtra on earth, the result of the Rishi grace.

BORI CE: 01-109-002

नामधेयानि चाप्येषां कथ्यमानानि भागशः
त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय

MN DUTT: 01-118-002

नामधेयानि चाप्येषां कथ्यमानानि भागशः
त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानां च कीर्तय

M. N. Dutt: O Brahmana, you have also told me their names according to their order of birth. I have heard all this from you. (Now) tell me all about the Pandavas.

BORI CE: 01-109-003

ते हि सर्वे महात्मानो देवराजपराक्रमाः
त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः

MN DUTT: 01-118-003

ते हि सर्वे महात्मानो देवराजपराक्रमाः
त्वथैवांशावतरणे देवभागाः प्रकीर्तिताः

M. N. Dutt: While reciting the incarnations of the celestials, the Asuras and beings of other classes on earth, you said that the illustrious men, the Pandavas, as powerful as the king of the celestials, were all incarnate portions of the celestials themselves.

BORI CE: 01-109-004

तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्
तेषामाजननं सर्वं वैशंपायन कीर्तय

MN DUTT: 01-118-004

एतदिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्
तेषामाजननं सर्वं वैशम्पायन कीर्तय

M. N. Dutt: I desire to hear all about those beings of extraordinary achievements, beginning from the moments of their births. O Vaishampayana, narrate to me all their achievements.

BORI CE: 01-109-005

वैशंपायन उवाच
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते
वने मैथुनकालस्थं ददर्श मृगयूथपम्

MN DUTT: 01-118-005

वैशम्पायन उवाच राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते
चरन् मैथुनधर्मस्थं ददर्श मृगयूथपम्

M. N. Dutt: Vaishampayana said : O king, one day Pandu, while roaming in that great forest abounding in deer and other fierce animals, saw a large deer, the leader of its herd, coupling with its mate.

BORI CE: 01-109-006

ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः

MN DUTT: 01-118-006

ततस्तां च मृगीं तं च रुक्मपुडखैः सुपत्रिभिः
निर्विभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः

M. N. Dutt: Seeing them, Pandu pierced both with five of his sharp and swift arrows, winged with golden feathers.

BORI CE: 01-109-007

स च राजन्महातेजा ऋषिपुत्रस्तपोधनः
भार्यया सह तेजस्वी मृगरूपेण संगतः

MN DUTT: 01-118-007

स च राजन् महातेजा ऋषिपुत्रस्तपोधनः
भार्यया सह तेजस्वी मृगरूपेण संगतः

M. N. Dutt: O king, it was a greatly effulgent ascetic, the son of a Rishi (in the form of that deer) this effulgent man was with his wife who was a deer.

BORI CE: 01-109-008

संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम्
क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः

MN DUTT: 01-118-008

संसक्तश्च तया मृग्या मानुषीमीरयन् गिरम्
क्षणेन पतितो भूमौ विललापाकुलेन्द्रयः

M. N. Dutt: Wounded by Pandu while with the mate, he fell down on the ground in a moment and uttered cries that were human. He began to weep bitterly.

BORI CE: 01-109-009

मृग उवाच
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च
वर्जयन्ति नृशंसानि पापेष्वभिरता नराः

BORI CE: 01-109-010

न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः
विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते

MN DUTT: 01-118-009

मृग उवाच काममन्युपरीता हि बुद्ध्या विरहिता अपि
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः
विधिपर्यागतानान् प्राज्ञो न प्रतिपद्यते

M. N. Dutt: The deer said: Even men, who are slaves of lust and anger, who are devoid of reason and who are ever sinful, never commit such a cruel act. Man's individual judgment does not prevail against the ordinance; the ordinance (always) prevails against individual judgment. The wise men never sanction anything discountenanced by the ordinance.

BORI CE: 01-109-011

शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत
कामलोभाभिभूतस्य कथं ते चलिता मतिः

MN DUTT: 01-118-010

शश्वद्धर्मात्मना मुख्ये कुले जातस्य भारत
कामलोभाभिभूतस्य कथं ते चलिता मतिः

M. N. Dutt: O descendant of the Bharata race you are born in a dynasty that has ever been virtuous. How is it that you have lost your reason, over powered by passion.

BORI CE: 01-109-012

पाण्डुरुवाच
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि

MN DUTT: 01-118-011

पाण्डुरुवाच शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता
राज्ञां मृग न मां मोहात् त्वं गर्हयितुमर्हसि

M. N. Dutt: Pandu said : O deer, kings behave in the matter of killing the animals of your species (deer) as they do in the matter of killing their foes. Therefore, you should not, reprove me out of ignorance.

BORI CE: 01-109-013

अच्छद्मनामायया च मृगाणां वध इष्यते
स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे

MN DUTT: 01-118-012

अच्छद्मना मायया च मृगाणां वध इष्यते
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे

M. N. Dutt: Animals of your species are killed by open or covert means. This is the practice of kings. Then why do you reprove me?

BORI CE: 01-109-014

अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने

BORI CE: 01-109-015

प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे
अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता

MN DUTT: 01-118-013

अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः
आरण्यान् सर्वदेवेभ्यो मृगान् प्रेषन् महावने
प्रमाणदृष्टधर्मेण कथमस्मान् विगर्हसे
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः

M. N. Dutt: The Rishi Agastya, while engaged in a (great) sacrifice, hunted, he deer in the great forest and offered every one of them to the celestial. Agastya performed the Homa with the fat of the deer. You have been killed according to such precedents. Why then do you reprove me?

BORI CE: 01-109-016

मृग उवाच
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान्
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते

MN DUTT: 01-118-014

मृग उवाच न रिपून् वै समुद्दिश्य विमुञ्चन्ति नराः शरान्
रन्ध्र एषां विशेषेण वधः काले प्रशस्यते

M. N. Dutt: The deer said : Man do not throw their arrows even at their enemies when they are unprepared. There is a time for doing it; to kill at such a time is not censurable.

BORI CE: 01-109-017

पाण्डुरुवाच
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा
उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे

MN DUTT: 01-118-015

पाण्डुरुवाच प्रमत्तमप्रमत्तं वा विवृतं जन्ति चौजसा
उपायैर्विविधैस्तीक्ष्णैः : कस्मान्मृग विगर्हसे

M. N. Dutt: Pandu said: It is well known that men kill deer by various means, without (the least) regard whether they are prepared or unprepared; O deer, you should not, therefore, reprove me.

BORI CE: 01-109-018

मृग उवाच
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात्
मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः

MN DUTT: 01-118-016

मृग उवाच नाहं जन्तं मृगान् राजन् विगर्हे चात्मकारणात्
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः

M. N. Dutt: The deer said: O king, I do not blame you, because you have killed a deer, or because you have done me an injury. Instead of doing such a cruel act, you should have waited till the completion of my intercourse.

BORI CE: 01-109-019

सर्वभूतहिते काले सर्वभूतेप्सिते तथा
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने
पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम्

MN DUTT: 01-118-017

सर्वभूतहिते काले सर्वभूतेप्सिते तथा
को हि विद्वान् मृगं हन्याच्चरन्तं मैथुनं वने

M. N. Dutt: The intercourse is agreeable to all creatures; it is productive of good to all. What man of learning is there who kills a deer engage in intercourse in the forest?

Corresponding verse not found in BORI CE

MN DUTT: 01-118-018

अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम्
पुरुषार्थफलं कर्तुं तत् त्वया विफलीकृतम्

M. N. Dutt: O king, I was joyfully engaged in intercourse with this mate to beget offspring. You have made my that effort futile.

BORI CE: 01-109-020

पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम्
वंशे जातस्य कौरव्य नानुरूपमिदं तव

MN DUTT: 01-118-019

पौरवाणां महाराज तेषामक्लिष्टकर्मणाम्
वंशे जातस्य कौरव्य नानुरूपमिदं तव

M. N. Dutt: O great king, being born in the Puru dynasty, ever famous for its pure acts and being a descendant of the Kuru race, you should not have committed such an act.

BORI CE: 01-109-021

नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्
अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत

MN DUTT: 01-118-020

नृशंसं कर्म सुमहत् सर्वलोकविगर्हितम्
अस्वय॑मयशस्यं चाप्यधर्मिष्ठं च भारत

M. N. Dutt: O descendant of the Bharata race, this act is yours is extremely cruel, it deserves universal excretion, it is infamous and sinful and will certainly lead (you) to hell.

BORI CE: 01-109-022

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्
नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम्

MN DUTT: 01-118-021

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्
नार्हस्त्वं सुरसंकाश कर्तुमस्वय॑मीदृशम्

M. N. Dutt: You are well acquainted with the pleasure of intercourse; you are also learned in the Shastras and the precepts of religion. You are like a celestial, you should not have committed such an act, unworthy of heaven.

BORI CE: 01-109-023

त्वया नृशंसकर्तारः पापाचाराश्च मानवाः
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः

MN DUTT: 01-118-022

त्वया नृशंसकर्तारः पापाचाराश्च मानवाः
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः

M. N. Dutt: O best of kings, your duty is to chastise those who act cruelly, who are engaged in sinful practices and who are devoid of the precepts of religion (Dharma, Artha and Kama.)

BORI CE: 01-109-024

किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम्
मुनिं मूलफलाहारं मृगवेषधरं नृप
वसमानमरण्येषु नित्यं शमपरायणम्

MN DUTT: 01-118-023

किं कृतं ते नरश्रेष्ठ मामिहानागसं जता
मुनिं मूलफलाहारं मृगवेषधरं नृप
वसमानमरण्येषु नित्यं शमपरायणम्
त्वयाहं हिंसितो यस्मात् तस्मात् त्वामप्यहं शपे

M. N. Dutt: O best of men, O king, what have I done that you have killed me? I am a Rishi who lives on fruits and roots though in the form of a deer! I live in the forest always being disposed to peace. As you have killed me, I shall certainly curse you.

BORI CE: 01-109-025

त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम्
द्वयोर्नृशंसकर्तारमवशं काममोहितम्
जीवितान्तकरो भाव एवमेवागमिष्यति

MN DUTT: 01-118-024

द्वयोर्नृशंसकर्तारमवशं काममोहितम्
जीवितान्तकरो भाव एवमेवागमिष्यति

M. N. Dutt: Cruel as you have been to a couple, death shall certainly overtake you as soon as you will feel the influence of desire.

BORI CE: 01-109-026

अहं हि किंदमो नाम तपसाप्रतिमो मुनिः
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्

BORI CE: 01-109-027

मृगो भूत्वा मृगैः सार्धं चरामि गहने वने
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः
मृगरूपधरं हत्वा मामेवं काममोहितम्

MN DUTT: 01-118-025

अहं कि किंदमो नाम तपसा भावितो मुनिः
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः

MN DUTT: 01-118-026

मृगरूपधरं हत्वा मामेवं काममोहितम्
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि

M. N. Dutt: I am an ascetic Rishi, named Kindama. I was engaged in intercourse with this deer out of shame of men. Assuming the form of a deer I roam in the deep forest in company with other female deer. The sin of killing a Brahmana, (however), will not be yours, for you have done it not knowing me (to be Brahmana). As you have killed me in the form of a deer when I was full of desire, so you, O foolish man, will certainly meet with the fate that has befallen me.

BORI CE: 01-109-028

अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि
प्रियया सह संवासं प्राप्य कामविमोहितः
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि

MN DUTT: 01-118-027

प्रियया सह संवासं प्राप्य कामविमोहितः
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि

M. N. Dutt: When you will go to your dear one, full of desire as was the case with me, you will, at that time, certainly go to the land of the dead.

BORI CE: 01-109-029

अन्तकाले च संवासं यया गन्तासि कान्तया
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम्
भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति

MN DUTT: 01-118-028

अन्तकाले हि संवासं यया गन्तासि कान्तया
प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्
भक्त्या मतिमतां श्रेष्ठ सैव त्वानुगमिष्यति

M. N. Dutt: Your wife with whom you will join at your last moments will also go with you with reverence and affection to the ever unavoidable land of the dead.

BORI CE: 01-109-030

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया
तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति

MN DUTT: 01-118-029

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति

M. N. Dutt: As I have been plunged into grief when I was happy, so you will also be afflicted with grief when in happiness.

BORI CE: 01-109-031

वैशंपायन उवाच
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत
मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत

MN DUTT: 01-118-030

वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो जीवितात् स व्यमुच्यत
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत

M. N. Dutt: Vaishampayana said : Having said this, the deer, affected with grief, gave up his life; and Pandu also was plunged in grief in a moment.

Home | About | Back to Book 01 Contents | ← Chapter 108 | Chapter 110 →