Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 110

BORI CE: 01-110-001

वैशंपायन उवाच
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम्
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः

MN DUTT: 01-119-001

वैशम्पायन उवाच तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम्
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः

M. N. Dutt: Vaishampayana said : After the death of the deer, the king (Pandu) like a friend (of his) wept bitterly with his wives, being much afflicted with grief.

BORI CE: 01-110-002

पाण्डुरुवाच
सतामपि कुले जाताः कर्मणा बत दुर्गतिम्
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः

MN DUTT: 01-119-002

पाण्डुरुवाच सतामपि कुले जाताः कर्मणा वत दुर्गतिम्
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः

M. N. Dutt: Pandu said: The wicked men, though born in virtuous families, being illuded with passions, become overwhelmed with misery as the fruit of their own acts.

BORI CE: 01-110-003

शश्वद्धर्मात्मना जातो बाल एव पिता मम
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्

MN DUTT: 01-119-003

शश्वद्धर्मात्मना जातो बाल एव पिता मम
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्

M. N. Dutt: I have heard that my father, though begotten by a virtuous man, died when he was still a youth, only because a slave of lust.

BORI CE: 01-110-004

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्

MN DUTT: 01-119-004

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः
कृष्णद्वैपायन: साक्षाद् भगवान् मामजीजनत्

M. N. Dutt: In the field of that lustful king, I was begotten by Krishna Dvaipayana of truthfull speech who was like Brahma himself.

BORI CE: 01-110-005

तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः

MN DUTT: 01-119-005

तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा
त्यक्तस्य देवैरनयान्मृगयां परिधावतः

M. N. Dutt: (Being the son of such a man) with my heart devoted to sin I lead wandering life in pursuit of deer. The gods have all forsaken me.

BORI CE: 01-110-006

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्
अतीव तपसात्मानं योजयिष्याम्यसंशयम्

MN DUTT: 01-119-006

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्

M. N. Dutt: I shall now seek for salvation; my heart is a great slave of passion. The great impediments to salvation is the desire to beget children. I shall now adopt Brahmacharya, following the example of my father.

BORI CE: 01-110-007

तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम्

BORI CE: 01-110-008

पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

MN DUTT: 01-119-007

अतीव तपसाऽऽत्मानं योजयिष्याम्यसंशयम्
तस्मादेकोऽहमेकाकी एकैकस्मिन् वनस्पतौ
चरन् भैक्ष्यं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्
पांसुना समवच्छन्नः शून्यागारकृतालयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

M. N. Dutt: I shall certainly bring my passions under complete control by severe asceticism. Forsaking my wives and other relatives and shaving my head, I shall alone wander over the earth, begging my food from the lords of the forests (tree). Forsaking every object of affection and aversion and covering my body with dust, I shall make the shelter of trees and deserted houses my home.

BORI CE: 01-110-009

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः

MN DUTT: 01-119-008

न शोचन् न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः

M. N. Dutt: I shall never yield to the influence of sorrow or joy; I shall regard praise and blame in the same light; I shall not seek benedictions or bows. I shall be in peace with all; I shall not accept gifts.

BORI CE: 01-110-010

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः

MN DUTT: 01-119-009

न चाप्यवहसन् कच्चिन्न कुर्वन् भृकुटी क्वचित्
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः

M. N. Dutt: I shall not mock any one; I shall not contract my brow at any body; I shall be ever cheerful; and I shall be devoted to the good of all creatures.

BORI CE: 01-110-011

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति

MN DUTT: 01-119-010

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति

M. N. Dutt: I shall not harm any of the four orders of the creation, either mobile or immobile. I shall treat them all equally, as if they are my own children.

BORI CE: 01-110-012

एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च
असंभवे वा भैक्षस्य चरन्ननशनान्यपि

MN DUTT: 01-119-011

एककालं चरन् भैक्ष्यं कुलानि दश पञ्च वा
असम्भवे वा भक्ष्यस्य चरन्ननशनान्यपि

M. N. Dutt: I shall daily beg my food from only five or ten families. If it is impossible to get food thus, I shall remain fasting I shall rather go with little food then to ask a man twice.

BORI CE: 01-110-013

अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित्
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-119-012

अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्
अलाभे यदि वा लाभे समदर्शी महातपाः

M. N. Dutt: If I do not obtain food after completing my round of seven or ten houses, I shall not enlarge my round out of covetousness. Whether I obtain or fail to obtain alms, I shall remain a great ascetic equally unmoved.

BORI CE: 01-110-014

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः

BORI CE: 01-110-015

न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन्

MN DUTT: 01-119-013

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
न जिजीविषुवत् किंचिन्न मुमूर्षुवदाचरन्
जीवितं मरणं चैव नाभिनन्दन् न च द्विषन्

M. N. Dutt: The cutting off my one arm with an axe and the smearing of the other with sandal, both will be equally regarded by me as the same. I shall not desire good from one or evil from the other. I shall not be pleased with life or displeased with death. I shall neither wish to live or fear to die.

BORI CE: 01-110-016

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः

BORI CE: 01-110-017

तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः
संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः

MN DUTT: 01-119-014

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थिताः
तासु चाष्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः
सम्परित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः

M. N. Dutt: Washing my heart of all sins, I shall certainly transcend those sacred rites productive of happiness that men perform at inauspicious moments. I shall also abstain from all acts of Dharma and Artha and from all those acts those that lead to the gratification of senses.

BORI CE: 01-110-018

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः

MN DUTT: 01-119-015

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित् तिष्ठन् सधर्मा मातरिश्वनः

M. N. Dutt: Being freed from all sins and snares of the world, I shall be as free as the wind.

BORI CE: 01-110-019

एतया सततं वृत्त्या चरन्नेवंप्रकारया
देहं संधारयिष्यामि निर्भयं मार्गमास्थितः

MN DUTT: 01-119-016

एतया सततं धृत्या चरन्नेवंप्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः

M. N. Dutt: Acting always in this way and treading in the path of fearlessness, I shall at last lay down my life.

BORI CE: 01-110-020

नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः

MN DUTT: 01-119-017

नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते
स्वधर्मात् सततापेते चरेयं वीर्यवर्जितः

M. N. Dutt: I am destitute of the power of begetting children. I shall not certainly deviate from the line of duty, in order to tread in the vile path of the world which is full of misery.

BORI CE: 01-110-021

सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि

MN DUTT: 01-119-018

सत्कृतोऽसत्कृतो वापि योऽन्यं कृपणचक्षुषा
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि

M. N. Dutt: Whether respected or disrespected by the world, that man, who, being desireless, becomes full of desire, behaves like a dog.

BORI CE: 01-110-022

वैशंपायन उवाच
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत

MN DUTT: 01-119-019

वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः
अवेक्षमाणः कुन्तीं च माद्रीं स समभाषत

M. N. Dutt: Vaishampayana said : The king, having said this in sorrow, signed and looking at (his wives) Kunti and Madri said-

BORI CE: 01-110-023

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-110-024

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्

MN DUTT: 01-119-020

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्

M. N. Dutt: After gratifying all, tell the princess of Koshala, Vidura, the king with all his friends mother Satyavati, Bhishma, the royal priests, the high-souled, Soma drinking Brahmans of rigid vows and those old men who live under our protection that 'Pandu has retired into a forest'.

BORI CE: 01-110-025

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः
तत्समं वचनं कुन्ती माद्री च समभाषताम्

MN DUTT: 01-119-021

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः
तत्समं वचनं कुन्ती माद्री च समभाषताम्

M. N. Dutt: Having heard these words of their husband who had fixed his mind to retire into a forest, both Kunti and Madri addressed him in these proper words.

BORI CE: 01-110-026

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत्
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः

MN DUTT: 01-119-022

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्

M. N. Dutt: “O best of the Bharata race, there are many other Ashramas (modes of life) in which you can perform with us, your lawfully wedded wives, great asceticism.

Corresponding verse not found in BORI CE

MN DUTT: 01-119-023

शरीरस्यापि मोक्षाय स्वयं प्राप्य महाफलम्
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः

M. N. Dutt: In which you can obtain the salvation of your body, you may obtain heaven as your reward. As the great fruit (of your action) you can certainly become the lord of heaven.

BORI CE: 01-110-027

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः

MN DUTT: 01-119-024

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः

M. N. Dutt: We shall also perform great asceticism with our husband, controlling our passions and abandoning all desires and pleasures.

BORI CE: 01-110-028

यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः

MN DUTT: 01-119-025

यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशाम्पते
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः

M. N. Dutt: O greatly learned man, if you abandon us, we shall then certainly give up our lives to day.

BORI CE: 01-110-029

पाण्डुरुवाच
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्

MN DUTT: 01-119-026

पाण्डुरुवाच यदि व्यवसितं ह्येतद् युवयोधर्मसंहितम्
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्

M. N. Dutt: Pandu said: If your this determination be conformable to virtue, then I shall with you both follow the imperishable path of my father.

BORI CE: 01-110-030

त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः
वल्कली फलमूलाशी चरिष्यामि महावने

MN DUTT: 01-119-027

त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत् तपः
वल्कली फलमूलाशी चरिष्यामि महावने

M. N. Dutt: Abandoning the luxuries of village and towns, robed in barks of trees and living on fruits and roots and practicing the severest asceticism, I shall roam in the great forest.

BORI CE: 01-110-031

अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चीरचर्मजटाधरः

MN DUTT: 01-119-028

अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चीरचर्मजटाधरः

M. N. Dutt: Bathing in the morning and in the evening, I shall perform the Homa. I shall reduce my body by eating sparingly; I shall wear rags and skins; I shall carry matted hair on my head.

BORI CE: 01-110-032

शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः
तपसा दुश्चरेणेदं शरीरमुपशोषयन्

BORI CE: 01-110-033

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्

MN DUTT: 01-119-029

शीतवातातपसहः क्षुत्पिपासानवेक्षकः
तपसा दुश्चरेणेदं शरीरमुपशोषयन्
एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्
पितॄन् देवांश्च वन्येन वाग्भिरद्धिश्च तर्पयन्
३५

M. N. Dutt: Exposing myself to heat and cold and disregarding hunger and thirst, I shall reduce my body by performing most difficult asceticism. I shall live on fruits, ripe or unripe; I shall be in contemplation; I shall worship the Pitris and the celestial with speech and with the fruit of the forest.

BORI CE: 01-110-034

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम्

MN DUTT: 01-119-030

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
नाप्रियाण्याचरिष्यामि किं पुनर्गमवासिनाम्

M. N. Dutt: I shall not see the dwellers of cities or the dwellers of forest. I shall not even harm them (the dwellers of forest), not to speak of the dwellers of villages.

BORI CE: 01-110-035

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात्

MN DUTT: 01-119-031

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
काइक्षमाणोऽहमास्थास्ये देहस्यास्या समापनात्

M. N. Dutt: I shall thus perform the severest practices of Vanaprastha, performing the severer ones gradually, till lay down my body.

BORI CE: 01-110-036

वैशंपायन उवाच
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च
वासांसि च महार्हाणि स्त्रीणामाभरणानि च

MN DUTT: 01-119-032

वैशम्पायन उवाच इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः
ततश्चूडामणि निष्कमङ्गदे कुण्डलानि च
वासांसि च महार्हाणि स्त्रीणामाभरणानि च
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत

M. N. Dutt: Vaishampayana said : Having said this to his wives, the descendant of Kuru, the king (Pandu), gave his jewel of the diadem, his necklace of precious gold, his bracelets, his car rings, his valuable robes and the ornaments of the ladies to the Brahmanas. He then said-

BORI CE: 01-110-037

प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-110-038

अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः

MN DUTT: 01-119-033

गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम्
अर्थ कामं सुखं चैव रतिं च परमात्मिकाम्
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः
ततस्तस्यानुयातारस्ते चैव परिचारकाः

M. N. Dutt: "Going to Hastinapur, inform all that Pandu, the descendant of Kuru, has retired into the forest with his wives, abandoning wealth, desires, happiness and sexual appetite.” Then assembled followers and attendants.

BORI CE: 01-110-039

ततस्तस्यानुयात्राणि ते चैव परिचारकाः
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः

MN DUTT: 01-119-034

श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः

M. N. Dutt: Hearing these and other sorrowful words of that lion of the Bharata race, bewailed in grief and cried, "Alas! O!"

BORI CE: 01-110-040

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः

MN DUTT: 01-119-035

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्
ययुर्नागपुरं तूर्णं सर्वमादाय तद् धनम्

M. N. Dutt: They shed hot tears to leave the king. They left that forest and went to Hastinapur, taking all the wealth with them.

Corresponding verse not found in BORI CE

MN DUTT: 01-119-036

ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः
कथयांचक्रिरे राज्ञस्तद् धनं विविधं ददुः

M. N. Dutt: Going to the city, they told the illustrious king all that had happened and they gave him all the wealth.

BORI CE: 01-110-041

श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत

MN DUTT: 01-119-037

श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत

M. N. Dutt: Having heard all that had happened in the great forest, the best of men, king Dhritarashtra, wept for Pandu.

Corresponding verse not found in BORI CE

MN DUTT: 01-119-038

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्

M. N. Dutt: He derived no pleasure in the comforts of his beds, seats and luxuries. Afflicted with the loss of his brother, he continually brooded over it.

BORI CE: 01-110-042

राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः
जगाम सह भार्याभ्यां ततो नागसभं गिरिम्

MN DUTT: 01-119-039

राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्

M. N. Dutt: The descendant of Kuru, the royal prince (Pandu), living on fruits and roots went with his two wives to the Nagashata mountains.

BORI CE: 01-110-043

स चैत्ररथमासाद्य वारिषेणमतीत्य च
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्

MN DUTT: 01-119-040

स चैत्ररथमासाद्य कालकूटमतीत्य च
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्

M. N. Dutt: He then went to Chaitraratha and then to Kalakuta. Crossing the Himalayas, he went to Gandhamadana.

BORI CE: 01-110-044

रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः
उवास स तदा राजा समेषु विषमेषु च

BORI CE: 01-110-045

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च
शतशृङ्गे महाराज तापसः समपद्यत

MN DUTT: 01-119-041

रक्ष्यमाणो महाभूतैः सिद्धेश्च परमर्षिभिः
उवास स महाराज समेषु विषमेषु च
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च
शतशृङ्गे महाराज तापस: समतप्यत

M. N. Dutt: Protected by Mahabhutas, Siddhas and great Rishis, that great king lived sometimes on the plain and sometimes on the hills. He then went to the lake Indradyumna; and then crossing the Hansakuta, the great king performed his penances on the mountain with hundred peaks.

Home | About | Back to Book 01 Contents | ← Chapter 109 | Chapter 111 →