Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 111

BORI CE: 01-111-001

वैशंपायन उवाच
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
सिद्धचारणसंघानां बभूव प्रियदर्शनः

MN DUTT: 01-120-001

वैशम्पायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
सिद्धचारणसव्रनां बभूव प्रियदर्शनः

M. N. Dutt: Vaishampayana said : That greatly powerful man (Pandu; was there engaged in the best of asceticism) and he soon became the favorite of all the Siddhas and Charanas.

BORI CE: 01-111-002

शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत

MN DUTT: 01-120-002

शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः
स्वर्यं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत

M. N. Dutt: O descendant of the Bharata race, he was devoted to the service of his preceptors; he was free from vanity; he was self controlled and master over his passions. The powerful man went to heaven by his own prowess.

BORI CE: 01-111-003

केषांचिदभवद्भ्राता केषांचिदभवत्सखा
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्

MN DUTT: 01-120-003

केषांचिदभवद् भ्राता केषांचिदभवत् सखा
ऋषयस्त्वपरे चैनं पुत्रवत् पर्यपालयन्

M. N. Dutt: He became the brother of some and the friend of others, the others again treated him as their own son.

BORI CE: 01-111-004

स तु कालेन महता प्राप्य निष्कल्मषं तपः
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ

MN DUTT: 01-120-004

स तु कालेन महता प्राप्य निष्कलुषं तपः
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ

M. N. Dutt: O best of the Bharata race, after a long time Pandu acquired those great and sinless ascetic merits, by which he became like a Brahmarshi.

Corresponding verse not found in BORI CE

MN DUTT: 01-120-005

अमावस्यां तु सहिता ऋषयः संशितव्रताः
ब्रह्मणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः

M. N. Dutt: On a new moon day the Rishis of rigid vows assembled together and were about to start with the desire of seeing Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 01-120-006

सम्प्रयातानृषीन् दृष्ट्वा पाण्डुर्वचनमब्रवीत्
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः

M. N. Dutt: Seeing the Rishis about to start, Pandu said, "O best of eloquent men, tell me where you are going."

Corresponding verse not found in BORI CE

MN DUTT: 01-120-007

ऋषयः ऊचुः समवायो महानद्य ब्रह्मलोके महात्मनाम्
देवानां च ऋषीणां च पितृणां च महात्मनाम्
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयम्भुवम्

M. N. Dutt: The Rishi said : There will be a great assemblage of highsouled celestial Rishis and Pitris in the abode of Brahma. We shall go there; we are desirous of seeing the self created (Brahma).

BORI CE: 01-111-005

स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः

MN DUTT: 01-120-008

वैशम्पायन उवाच पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः
स्वर्गपारं तितीर्घः स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः

M. N. Dutt: Vaishampayana said : Pandu suddenly rose with the desire of going with the Rishis and reaching the heaven. When he was about to start with his two wives in a northerly direction from the mountains with the hundred peaks, the ascetics addressed him thus.

BORI CE: 01-111-006

दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम्
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-120-009

दृष्टवन्तो गिरौ रम्ये दुर्गान् देशान् बहून् वयम्
विमानशतसम्बाधां गीतस्वरनिनादिताम्
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा
उद्यानानि कुबेरस्य समानि विषमाणि च

M. N. Dutt: "In our northward march, ascending the king of mountains, higher and higher we have seen many delightful and inaccessible regions, on the breast of the hill. (We have seen) the retreats of the celestials, Gandharvas and Apsaras, with hundreds of places resounding with the sweet note of celestial music. (We have seen) the gardens of Kubera, laid out on even and uneven grounds.

BORI CE: 01-111-007

उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान्

BORI CE: 01-111-008

सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः

MN DUTT: 01-120-009

दृष्टवन्तो गिरौ रम्ये दुर्गान् देशान् बहून् वयम्
विमानशतसम्बाधां गीतस्वरनिनादिताम्
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा
उद्यानानि कुबेरस्य समानि विषमाणि च

MN DUTT: 01-120-010

महानदीनितम्बांश्च गहनान् गिरिगह्वरान्
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः

MN DUTT: 01-120-011

सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद् दुरासदाः
नातिक्रामेत पक्षी यान् कुत एवेतरे मृगाः

M. N. Dutt: "In our northward march, ascending the king of mountains, higher and higher we have seen many delightful and inaccessible regions, on the breast of the hill. (We have seen) the retreats of the celestials, Gandharvas and Apsaras, with hundreds of places resounding with the sweet note of celestial music. (We have seen) the gardens of Kubera, laid out on even and uneven grounds. (We have seen) the banks of great rivers and mountain caverns. There are regions (on that mountain) everlastingly covered with snow and devoid of birds and beasts and trees. There are some places, where are very dangerous caves that they are perfectly inaccessible and unfit for habitation. Not to speak of other creatures, even birds can not cross them.

BORI CE: 01-111-009

अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः
वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-111-010

गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे
न सीदेतामदुःखार्हे मा गमो भरतर्षभ

MN DUTT: 01-120-012

वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः
गच्छन्त्यौ शैलराजेऽस्मिन् राजपुत्र्यौ कथं त्विमे
न सीदेतामदुःखा मा गमो भरतर्षभ

M. N. Dutt: "The only thing that can go there is air and only beings, Siddhas and great Rishis. O best of the Bharata race, these princesses are unaccustomed to hardship; how will they ascend those heights of the king of mountains? Therefore, do not come with us.'

BORI CE: 01-111-011

पाण्डुरुवाच
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः

MN DUTT: 01-120-013

पाण्डुरुवाच अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः

M. N. Dutt: Pandu said: O greatly fortunate ones, it is said that there is no heaven for a sonless. I am sonless. I speak to you in sorrow. O great ascetics, I am sorry, because I have not been able to free myself from the debt I owe to my forefathers.

Corresponding verse not found in BORI CE

MN DUTT: 01-120-014

देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि

M. N. Dutt: In the dissolution of my body, my ancestors are sure to perish. Men are born in this world with four debts.

BORI CE: 01-111-012

ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि
पितृदेवर्षिमनुजदेयैः शतसहस्रशः

BORI CE: 01-111-013

एतानि तु यथाकालं यो न बुध्यति मानवः
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्

MN DUTT: 01-120-014

देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि

MN DUTT: 01-120-015

पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः
एतानि तु यथाकालं यो न बुध्यति मानवः
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्
यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्

M. N. Dutt: In the dissolution of my body, my ancestors are sure to perish. Men are born in this world with four debts. (The name of debts) namely the debts due to the ancestors, the celestials, the Rishis and other men. They must be discharged with virtue. It has been established by the learned men that no regions of bliss exist for those who neglect to pay in due time these debts. The celestial are paid (gratified) by sacrifices, the Rishis by study and meditation.

BORI CE: 01-111-014

यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन्
पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-111-015

ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-111-016

देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-120-016

पुत्रैः श्राद्धैः पितॄश्चापि आनृशंस्येन मानवान्
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः
त्रयाणामितरेषां तु नाश आत्मनि नश्यति
पित्र्यादृणादनिर्मुक्त इदानीमस्मि तापसाः

M. N. Dutt: The Pitris by begetting children and performing Shraddha and the other men by humanity and kindness, I have virtuously discharged my debts to the celestials, Rishis and other men. But there are those (Pitris) who are sure to perish at the dissolution of my body. O ascetics, I am not as yet free from the debt I owe to my ancestors.

BORI CE: 01-111-017

यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना
तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा

MN DUTT: 01-120-017

इह तस्मात् प्रजाहेतोः प्रजायन्ते नरोत्तमाः
यथैवाहं पितुः क्षेत्रे जातस्तेन महर्षिणा
तथैवास्मिन् मम क्षेत्रे कथं वै सम्भवेत् प्रजा

M. N. Dutt: The best of men were born to beget children to discharge that debt. As I was begotten by the great Rishi on the field of my father, so should children be begotten on my soil (wives).

BORI CE: 01-111-018

तापसा ऊचुः
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम्
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा

MN DUTT: 01-120-018

ऋषयः ऊचुः अस्ति वै तव धर्मात्मान् विद्मो देवोपमं शुभम्
अपत्यमनघं राजन् वयं दिव्येन चक्षुषा
देवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय

M. N. Dutt: The Rishis said : O virtuous minded man, O king, there is progeny for you that will be sinless, greatly fortunate and like the celestial themselves. We see this with our prophetic eyes. O best of kings, therefore, accomplish the purposes of the celestials by your acts.

BORI CE: 01-111-019

दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-111-020

तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि
अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि

MN DUTT: 01-120-019

अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान् नरः
तस्मिन् दृष्टे फले राजन् प्रयत्न कर्तुमर्हसि
अपत्यं गुणसम्पन्नं लब्धा प्रीतिकरं ह्यसि

M. N. Dutt: The intelligent man who acts with deliberation always obtains good fruits. Therefore, O king, you should exert yourself. The fruits you will obtain is visible. You will surely obtain accomplished and agreeable sons.

BORI CE: 01-111-021

वैशंपायन उवाच
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्

BORI CE: 01-111-022

सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्
अपत्योत्पादने योगमापदि प्रसमर्थयन्

MN DUTT: 01-120-020

वैशम्पायन उवाच तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्
सोऽब्रवीद् विजने कुन्ती धर्मपत्नी यशस्विनीम्
अपत्योत्पादने यत्नमापदि त्वं समर्थय

M. N. Dutt: Vaishampayana said : Having heard these words of the ascetics and remembering the loss of his procreative power owing to the curse of the deer, Pandu began to reflect. He told his lawfully wedded wife, illustrious Kunti, in private, “Try to raise offspring at this emergency.

BORI CE: 01-111-023

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः

BORI CE: 01-111-024

इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः
सर्वमेवानपत्यस्य न पावनमिहोच्यते

MN DUTT: 01-120-021

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः
सर्वमेवानपत्यस्य न पावनमिहोच्यते

M. N. Dutt: O Kunti, the wise expounders of the eternal religion say that son is the source of virtuous fame in the three worlds, Sacrifices, gifts in charity, ascetic penances and carefully observed vows, do not free a sonless man from his sins.

BORI CE: 01-111-025

सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते
अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन्

MN DUTT: 01-120-022

सोऽहमेवं विदित्वैतत् प्रपश्यामि शुचिस्मिते
अनपत्यः शुभाँल्लोकान् न प्राप्स्यामीति चिन्तयन्
३०

M. N. Dutt: O lady of sweet smiles, knowing all this, I am certain that sonless as I am, I shall not obtain the regions of felicity.

BORI CE: 01-111-026

मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः
नृशंसकारिणो भीरु यथैवोपहतं तथा

MN DUTT: 01-120-023

मृगाभिशापान्नष्टं मे जननं ह्यकृतात्मनः
नृशंसकारिणो भीरु यथैवोपहतं पुरा

M. N. Dutt: O timid lady, as I was formerly addicted to cruel acts and led a vicious life, I have lost my power of procreation by the curse of the deer.

BORI CE: 01-111-027

इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने
षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे

MN DUTT: 01-120-024

इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे

M. N. Dutt: O Pritha, the religious books mention of six kinds of sons who are both heirs and kinsmen and six kinds more who are not heirs, but kinsmen. I shall speak of them; listen to me.

BORI CE: 01-111-028

स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते

BORI CE: 01-111-029

दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः
सहोढो जातरेताश्च हीनयोनिधृतश्च यः

MN DUTT: 01-120-025

स्वयंजातः प्रणीतश्च तत्समः पुत्रिकासुतः
पौन वश्च कानीनः भगिन्यां यश्च जायते
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत् स्वयं च यः
सहोढो ज्ञातिरेताच हीनयोनिधृतश्च यः

M. N. Dutt: (They are), Aurasa (the son begotten by one's own self on his own wife), Pranita (the son begotten on one's own wife by an accomplished person), Parikrita (the son begotten on one's wife by a man for a pecuniary consideration), Paunarbhava (the son begotten on a wife after her husband's death), Kanin (the son born in the maidenhood), Kunda (the son born of a women who had intercourse with four persons), Datta (the son given by another), Krita (the son bought from another), Upakrita (the son coming to one out of gratitude), Svayam upagata (the son coming himself to give him away), Sahodha (the son born of a pregnant bride), Hina Yonidhrita (the son born of a wife of a lower caste.)

BORI CE: 01-111-030

पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम्
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि

MN DUTT: 01-120-026

पूर्वपूर्वतमाभावं मत्वा लिप्सेत वै सुतम्
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि

M. N. Dutt: On the failure of getting offspring of the first class, the mother should try to get the offspring of the next class and so on. At the time of emergency (failure of offspring), men raise up sons by their accomplished younger brothers.

BORI CE: 01-111-031

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत्

MN DUTT: 01-120-027

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत्

M. N. Dutt: O Pritha, the self created Manu has said that men, failing to obtain son of their own, might raise up excellent virtue giving sons by others.

BORI CE: 01-111-032

तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि

MN DUTT: 01-120-028

तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात् स्वयम्
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि

M. N. Dutt: As I am destitute of the power of procreation, I command you to raise illustrious offspring by some men equal or superior to me.

BORI CE: 01-111-033

शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति
या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि

MN DUTT: 01-120-029

शृणु कुन्ति कथामेतां शारदण्डायिनी प्रति
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि

M. N. Dutt: O Kunti, hear the history of that wife of a hero, the daughter of Sharadandayana, who raised offspring at the command of her lord.

BORI CE: 01-111-034

पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्

MN DUTT: 01-120-030

पुष्येण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्

M. N. Dutt: O Kunti, after the bath when her season came, she went in the night to a place where four roads met. Worshipping a Brahmana who was crowned with ascetic success, she poured libations in the fire of Punsavana.

BORI CE: 01-111-035

कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्

MN DUTT: 01-120-031

कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्

M. N. Dutt: After performing this, she lived with him; and thus were begotten on her three sons, Durjaya being the eldest.

BORI CE: 01-111-036

तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति

MN DUTT: 01-120-032

तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति

M. N. Dutt: O greatly fortunate lady, like her you too at my command raise offspring by some Brahmana who is superior to me in ascetic merits.

Home | About | Back to Book 01 Contents | ← Chapter 110 | Chapter 112 →