Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 118

BORI CE: 01-118-001

धृतराष्ट्र उवाच
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः

MN DUTT: 01-127-001

धृतराष्ट्र उवाच पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय
राजवद् राजसिंहस्य मात्र्याश्चैव विशेषतः

M. N. Dutt: Dhritarashtra said: O Vidura, perform the funeral ceremonies of that lion of kings, Pandu and also of Madri in all proper form.

BORI CE: 01-118-002

पशून्वासांसि रत्नानि धनानि विविधानि च
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्

BORI CE: 01-118-003

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्

MN DUTT: 01-127-002

पशून् वासांसि रत्नानि धनानि विविधानि च
पाण्डोः प्रयच्छ मात्र्याश्च येभ्यो यावच्च वाञ्छितम्

यथा च कुन्ती सत्कारं कुर्यान्मात्र्यास्तथा कुरु
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्

M. N. Dutt: For the good of their souls, distribute cattle, cloths, gems and all kinds of wealth and give every one as much as he asks. Make arrangements also for Kunti's performance of the last rites of Madri in such a way as will please her. Let Madri's body be so carefully covered that neither the sun nor the wind may see it.

BORI CE: 01-118-004

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः

MN DUTT: 01-127-003

न शोच्यः पाण्डुरनधः प्रशस्यः स नराधिपः
यस्य पञ्च सुता वीरा जाता: सुरसुतोपमाः

M. N. Dutt: Do not lament for the sinless Pandu; he was a worthy king and has left behind him five sons like the celestial children.

BORI CE: 01-118-005

वैशंपायन उवाच
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत
पाण्डुं संस्कारयामास देशे परमसंवृते

MN DUTT: 01-127-004

वैशम्पायन उवाच विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत
पाण्डु संस्कारयामास देशे परमपूजिते

M. N. Dutt: Vaishampayana said : O descendant of the Bharata race, Vidura said, “Be it so" and he with Bhishma performed the funeral ceremony of Pandu on a sacred spot.

BORI CE: 01-118-006

ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः

MN DUTT: 01-127-005

ततस्तु नगरात् तूर्णमाज्यगन्धपुरस्कृताः
निर्हताः पावका दीप्ताः पाण्डो राजन् पुरोहितैः

M. N. Dutt: O king, without loss of time the priests went out of the city carrying with them, the last fire for Pandu the fragrant and blazing sacred fire, fed with ghee.

BORI CE: 01-118-007

अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः
शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः

BORI CE: 01-118-008

तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः
अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे

BORI CE: 01-118-009

नृसिंहं नरयुक्तेन परमालंकृतेन तम्
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम्

MN DUTT: 01-127-006

अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः
शिविकां तामलंकृत्य वाससाऽच्छाद्य सर्वशः
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे
नृसिंहं नरयुक्तेन परमालंकृतेन तम्
अवहन् यानमुख्येन सह माया सुसंयतम्

M. N. Dutt: Friends, relatives and adherents, wrapping it up with cloth, decked the body of the king with the flowers of the season and sprinkled over it various perfumes. They decked the hearse also with garlands and rich hangings. Then placing the bodies of the king and the queen on the excellent heir, decked out so brightly, they caused it to be carried on the shoulders of men.

BORI CE: 01-118-010

पाण्डुरेणातपत्रेण चामरव्यजनेन च
सर्ववादित्रनादैश्च समलंचक्रिरे ततः

MN DUTT: 01-127-007

पाण्डुरेणातपत्रेण चामरव्यजनेन च
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः

M. N. Dutt: With the white umbrella held, over the hearse, with waving yak tails, with sounds of various musical instruments, the whole scene looked bright and grand.

BORI CE: 01-118-011

रत्नानि चाप्युपादाय बहूनि शतशो नराः
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम्

MN DUTT: 01-127-008

रत्नानि चाप्युपादाय बहूनि शतशो नराः
प्रददुः काङ्खमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके

M. N. Dutt: Many hundreds of men began to distribute gems among the crowd at the time of the funeral ceremony of Pandu.

BORI CE: 01-118-012

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च

MN DUTT: 01-127-009

अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च
आजह्वः कौरवस्यार्थे वासांसि रुचिराणि च

M. N. Dutt: While umbrellas, large yak tails and beautiful robes were then brought for the dead Kaurava.

BORI CE: 01-118-013

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः

BORI CE: 01-118-014

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्

MN DUTT: 01-127-010

याजकैः शुक्लवासोभिहूयमाना हुताशनाः
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्

M. N. Dutt: The priests clad in white, walked in the van of the procession, pouring libations of ghee on the sacred fire, blazing in an ornamental vessel. Thousands of Brahmanas, Kshatriyas Vaishyas and followed the king, weeping in grief.

BORI CE: 01-118-015

अयमस्मानपाहाय दुःखे चाधाय शाश्वते
कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः

MN DUTT: 01-127-011

अयमस्मानपाहाय दुःखे चाधाय शाश्वते
कृत्वा चास्माननातांश्च क्व यास्यति नराधिपः

M. N. Dutt: The Citizen said : O king, where do you go, leaving us behind and making us miserable and wretched forever?

BORI CE: 01-118-016

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च
रमणीये वनोद्देशे गङ्गातीरे समे शुभे

BORI CE: 01-118-017

न्यासयामासुरथ तां शिबिकां सत्यवादिनः
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः

MN DUTT: 01-127-012

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च
रमणीये वनोद्देशे गङ्गातीरे समे शुभे
न्यासयामासुरथ तां शिबिकां सत्यवादिनः
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः

M. N. Dutt: Bhishma, Vidura and the sons of Pandu all wept aloud. They at last came to a charming and holy wood on the banks of the Gangas. There they laid down the hearse on which the truthful, the lion hearted and the pious king and his wife lay.

BORI CE: 01-118-018

ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम्
शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम्
पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः

BORI CE: 01-118-019

चन्दनेन च मुख्येन शुक्लेन समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च

BORI CE: 01-118-020

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्
आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः

MN DUTT: 01-127-013

ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः
चन्दनेन च शुक्लेन सर्वतः समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्

MN DUTT: 01-127-014

संछन्नः स तु वासोभिर्जीवन्निव नराधिपः
शुशुभे स नरव्याघ्रो महार्हशयनोचितः

M. N. Dutt: They then besmeared the bodies with all kinds of perfumes; they brought water in may golden vessels and washed his body. They then again smeared at with white sandal. They then dressed it in a white dress made of national fabrics and smeared it with Kalaguru mixed with Tungarasa (sort of perfume). With the new dress on, the king appeared like a living man, as if he was only sleeping on a costly bed.

BORI CE: 01-118-021

याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः
घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम्

BORI CE: 01-118-022

तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन्

MN DUTT: 01-127-015

याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते
घृतावसिक्तं राजानं सह मान्या स्वलंकृतम्
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्

M. N. Dutt: When the other funeral ceremonies were over, the Kauravas, with the direction of their priests, set fire to the bodies on the king and that of Madri which had been besmeared with ghee and decked with ornaments; and they burnt them with the fragrant Sandal woods which was besmeared with Tungapadma and other perfumes.

BORI CE: 01-118-023

ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता
हाहा पुत्रेति कौसल्या पपात सहसा भुवि

MN DUTT: 01-127-016

ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता
हा हा पुत्रेति कौसल्या पपात सहसा भुवि

M. N. Dutt: Seeing the bodies in flame, Kausalya cried out, “O my son, O my son” and she fell senseless on the ground.

BORI CE: 01-118-024

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः

MN DUTT: 01-127-017

तां प्रेक्ष्य पतितामा" पौरजानपदो जनः
सरोद दुःखसंतप्तो राजभक्त्या कृपान्वितः

M. N. Dutt: Seeing her prostrate on the ground the citizens and the people wept in grief or the affection they for the king.

BORI CE: 01-118-025

क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि

MN DUTT: 01-127-018

कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि

M. N. Dutt: The beast and birds bewailed with men at the lamentations of Kunti.

BORI CE: 01-118-026

तथा भीष्मः शांतनवो विदुरश्च महामतिः
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः

MN DUTT: 01-127-019

तथा भीष्मः शान्तनवो विदुरश्च महामतिः
सर्वशः कौरवाश्चैव प्राणदन् भृशदुःखिताः

M. N. Dutt: Then the son of Shantanu, Bhishma, the high-souled Vidura and all the other Kurus became disconsolate in grief and sorrow.

BORI CE: 01-118-027

ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः

MN DUTT: 01-127-020

ततो भीष्मोऽथ विदुरोराजा च सह पाण्डवैः
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः
चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः

M. N. Dutt: Then Bhishma, Vidura, the king (Dhritarashtra), with the Pandavas and all the Kuru ladies, performed his (Pandu's) water ceremony. All Pandavas grieved for his father. Bhishma, Vidura and other relatives all are grieved. All of them performed the water ceremony.

BORI CE: 01-118-028

कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान्
सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन्

MN DUTT: 01-127-021

कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्
सर्वाः प्रकृतयो राजन् शोचमाना न्यवारयन्

M. N. Dutt: When the water ceremony was over, the people, themselves filled with grief, began to console the bereaved sons of Pandu.

BORI CE: 01-118-029

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः

BORI CE: 01-118-030

तदनानन्दमस्वस्थमाकुमारमहृष्टवत्
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः

MN DUTT: 01-127-022

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः
तथैव नागरा राजन् शिश्यिरे ब्राह्मणादयः
तद्गतानन्दमस्वस्थमाकुमारमहष्टवत्
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः

M. N. Dutt: The Pandavas slept on the ground with their friends and relatives. O king, seeing this the Brahmanas and other citizens also gave their bed. Young and old, all men grieved with the sons of Pandu and passed twelve days in mourning.

Home | About | Back to Book 01 Contents | ← Chapter 117 | Chapter 119 →