Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 119

BORI CE: 01-119-001

वैशंपायन उवाच
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा

MN DUTT: 01-128-001

वैशम्पायन उवाच ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा

M. N. Dutt: Vaishampayana said : Then Bhishma, the king (Dhritarashtra) and Kunti with their friends, celebrated the Shraddha of Pandu and offered the ambrosial Pinda.

BORI CE: 01-119-002

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि

MN DUTT: 01-128-002

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः
रत्नौघान् विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा

M. N. Dutt: They feasted the Kurus and also many thousands of Brahmanas, whom they gave many gems and much wealth with many villages.

BORI CE: 01-119-003

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्
आदाय विविशुः पौराः पुरं वारणसाह्वयम्

MN DUTT: 01-128-003

कृतशौचांस्ततस्तु पाण्डवान् भरतर्षभान्
आदाय विविशुः सर्वे पुरं वारणसाह्वयम्

M. N. Dutt: Thus being cleansed to Hastinapur with those best of the Bharata race, the sons of Pandu.

BORI CE: 01-119-004

सततं स्मान्वतप्यन्त तमेव भरतर्षभम्
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्

MN DUTT: 01-128-004

सततं स्मानुशोचन्तस्तमेव भरतर्षभम्
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्

M. N. Dutt: All the citizens and the people bewailed for that best of the Bharata race (Pandu), as if they had lost their own relative.

BORI CE: 01-119-005

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्

MN DUTT: 01-128-005

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्
सम्मूढां दुःखशोका” व्यासो मातरमब्रवीत्

M. N. Dutt: After the completion of the Shraddha Vyasa, seeing all the people plunged in grief, spoke to his bereaved and greatly afflicted mother (Satyavati) thus,

BORI CE: 01-119-006

अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना

MN DUTT: 01-128-006

अतिक्रान्तसुखा: काला: पर्युपस्थितदारुणाः
श्वः श्वः पापिष्ठदिवसाः पृथिवी गतयौवना

M. N. Dutt: “The days of happiness are gone; the days of misery have come. Sin begins to increase day by day; the world has lost its youth.

BORI CE: 01-119-007

बहुमायासमाकीर्णो नानादोषसमाकुलः
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति

MN DUTT: 01-128-007

बहुमायासमाकीर्णो नानादोषसमाकुलः
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति

M. N. Dutt: The fearful Time, endued with many Mayas, full of various faults and loss of all virtuous acts, will now come.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-008

कुरूणामनयाच्चापि पृथिवी न भविष्यति
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने

M. N. Dutt: By the evil doings of the Kurus the world will be destroyed; (therefore) go into the forest of asceticism, devoting yourself to Yoga meditation.

BORI CE: 01-119-008

गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने
मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः

MN DUTT: 01-128-008

कुरूणामनयाच्चापि पृथिवी न भविष्यति
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने

MN DUTT: 01-128-009

मा द्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः
तथेति समनुज्ञाय सा प्रविश्याब्रवीत् स्नुषाम्

M. N. Dutt: By the evil doings of the Kurus the world will be destroyed; (therefore) go into the forest of asceticism, devoting yourself to Yoga meditation. Do not be able witness of the terrible annihilation of your own race. Saying "Be it so," she entered the inner apartments and addressed her daughters-in-law thus.

BORI CE: 01-119-009

तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम्

MN DUTT: 01-128-010

अम्बिके तव पौत्रस्य दुर्नयात् किल भारतः
सानुबन्धा विनक्ष्यन्ति पौराश्चैवेति नः श्रुतम्

M. N. Dutt: "O Ambika, have heard that inconsequence of the evil deeds of your grandsons, this Bharata dynasty with its subjects will perish.

BORI CE: 01-119-010

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्
वनमादाय भद्रं ते गच्छावो यदि मन्यसे

MN DUTT: 01-128-011

तत् कौसल्यामिमामा" पुत्रशोकाभिपीडिताम्
वनमादाय भद्रं ते गच्छामि यदि मन्यसे

M. N. Dutt: If you give me permission, I shall go to the forest with Kausalya, so grieved at the loss of her son."

BORI CE: 01-119-011

तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत

MN DUTT: 01-128-012

तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत

M. N. Dutt: O descendant of the Bharata race, having said this to Ambika and taking the permission of Bhishma, Satyavati of excellent vows went to the forest with her daughter-in-law.

BORI CE: 01-119-012

ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा

MN DUTT: 01-128-013

ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा

M. N. Dutt: O best of the Bharata race, she perforined severe asceticism. O great king, she then gave up her body and obtained heaven.

BORI CE: 01-119-013

अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि

MN DUTT: 01-128-014

वैशम्पायन उवाच अथाप्तवन्तो वेदोक्तान् संस्कारान् पाण्डवास्तदा
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि

M. N. Dutt: Then the sons of king Pandu, after performing all the purifying rites mentioned in the Vedas, began to grow up in a royal style in the house of their father.

BORI CE: 01-119-014

धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन्

MN DUTT: 01-128-015

धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्
बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्

M. N. Dutt: They played in great joy with the sons of Dhritarashtra; and they excelled them all in the boyish sports with their superior strength.

BORI CE: 01-119-015

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति

MN DUTT: 01-128-016

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे
धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति

M. N. Dutt: In speed, in striking the object aimed at, in eating, in scattering dust, Bhimasena beat all the sons of Dhritarashtra.

BORI CE: 01-119-016

हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने
शिरःसु च निगृह्यैनान्योधयामास पाण्डवः

BORI CE: 01-119-017

शतमेकोत्तरं तेषां कुमाराणां महौजसाम्
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः

BORI CE: 01-119-018

पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान्

MN DUTT: 01-128-017

हर्षात् प्रक्रीडमानांस्तान् गृह्य राजन् निलीयते
शिरःसु विनिगृह्येतान् योधयामास पाण्डवैः
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्
एक एव निगृहणाति नातिकृच्छ्राद् वृकोदरः
कचेषु च निगृह्येनान् विनिहत्य बलाद् बली
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंऽसकान्

M. N. Dutt: O king, that son of Pandu (Bhima), when they were all engaged in sports, pulled them by the hair and made them fight with one another, laughing all the while. Vrikodara (Bhima) easily defeated those one hundred and one (Dhritarashtra's) sons of great energy, as if they were but one instead of one hundred and one. He sized them by the hair and throwing them down, he dragged them along the ground; some breaking their knees, some their heads and some their shoulders.

BORI CE: 01-119-019

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति

MN DUTT: 01-128-018

दश बालाञ्जले क्रीडन् भुजाभ्यां परिगृह्य सः
आस्ते स्म सलिले मग्नो मृतकल्पान् विमुञ्चति

M. N. Dutt: When playing in the water, he sometimes seized ten of them by his arms and drowned them in the water. He left them off only when they were almost dead.

BORI CE: 01-119-020

फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा
तदा पादप्रहारेण भीमः कम्पयते द्रुमम्

MN DUTT: 01-128-019

फलानि वृक्षमारुह्य विचन्वन्ति च ते तदा
तदा पादप्रहारेण भीमः कम्पयते दुमान्

M. N. Dutt: When they got upon a tree together fruits, Bhima shook the tree by striking it with his feet.

BORI CE: 01-119-021

प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः

MN DUTT: 01-128-020

प्रहारवेगाभिहता दुमा व्याधूर्णितास्ततः
सफलाः प्रपतन्ति स्म दुतं त्रस्ता: कुमारकाः

M. N. Dutt: Being shaken and whirled by that shock, down came with all speed the princes with the fruits.

BORI CE: 01-119-022

न ते नियुद्धे न जवे न योग्यासु कदाचन
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्

MN DUTT: 01-128-021

न ते नियुद्धे न जवे न योग्यासु कदाचन
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्

M. N. Dutt: In speed, in pugilistic encounters, or in speed, the princes could not excel Bhima in any way.

BORI CE: 01-119-023

एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा

MN DUTT: 01-128-022

एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा

M. N. Dutt: Bhima thus prided himself by tormenting the sons of Dhritarashtra out of boyish pranks. In fact he had no ill will towards them.

BORI CE: 01-119-024

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्

MN DUTT: 01-128-023

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्

M. N. Dutt: Seeing these extraordinary exhibitions of strength by Bhima, the mighty armed eldest of Dhritarashtra (Duryodhana), the conceived hostility towards him.

BORI CE: 01-119-025

तस्य धर्मादपेतस्य पापानि परिपश्यतः
मोहादैश्वर्यलोभाच्च पापा मतिरजायत

MN DUTT: 01-128-024

तस्य धर्मादपेतस्य पापानि परिपश्यतः
मोहादैश्वर्यलोभाच्च पापा मतिर जायत

M. N. Dutt: The wicked and unrighteous (Duryodhana), through ignorance and ambition (of possessing wealth), inclined to commit acts of sin. son

BORI CE: 01-119-026

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम्

MN DUTT: 01-128-025

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः
मध्यमः पाण्डुपुत्राणां निकृत्या संनिगृह्यताम्

M. N. Dutt: (He thought), the son of Kunti, this Vrikodara (Bhima, this second Pandava, is the foremost in strength, I must destroy him by artifice.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-026

प्राणवान् विक्रमी चैव शौर्येण महतान्वितः
स्पर्धते चापि सहितानस्मानेको वृकोदरः

M. N. Dutt: The greatly strong and powerful Bhima challenges one hundred of us in pride.

BORI CE: 01-119-027

अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम्
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम्

BORI CE: 01-119-028

एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः

MN DUTT: 01-128-027

तं तु सुतं पुरोद्याने गङ्गायां प्रक्षिपामहे
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम्
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः

M. N. Dutt: Therefore, when he will be asleep in the gardens of the palace, we shall throw him into the Gangas. Afterwards confining his eldest brother Yudhisthira and his younger brother (Arjuna), I shall reign soie king over the earth.' Duryodhana, having determined to do this wicked act, watched for an opportunity to injure Bhima.

BORI CE: 01-119-029

ततो जलविहारार्थं कारयामास भारत
चेलकम्बलवेश्मानि विचित्राणि महान्ति च

MN DUTT: 01-128-028

ततो जलविहारार्थं कारयामास भारत
चैलकम्बलवेश्मानि विचित्राणि महान्ति च

M. N. Dutt: O descendant of Bharata, he built for the purpose of water sport an extraordinary and beautiful palace.

BORI CE: 01-119-030

प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-029

सर्वकामैः सुपूर्णानि पताकोच्छायवन्ति च
तत्र संजनयामास नानागाराण्यनेकशः

M. N. Dutt: With many rooms filled with all sorts of luxuries, decorated with hangings of broad cloth and with banners flying from its top.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-030

उदकक्रीडनं नाम कारयामास भारत
प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्य ह

M. N. Dutt: O descendant of Bharata, its name was "water sport house" and it was situated in the Country named Pramanakota.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-031

भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि

M. N. Dutt: The cooks, expert in wicked acts, kept there ready various kinds of viands (drinkable, likeable, chewable and suckable).

Corresponding verse not found in BORI CE

MN DUTT: 01-128-032

न्यवेदयंस्तत् पुरुषा धात्रराष्ट्राय वै तदा
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः

M. N. Dutt: When all was ready, they gave information to the son of Dhritarashtra (Duryodhana.) Thereupon the wicked minded Duryodhana said to the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-033

गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः

M. N. Dutt: "Let us all brothers go to the banks of the Gangas, adorned with gardens and wood, there to sport in the water.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-034

एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः
निर्युयुर्नगराच्छूराः कौरवाः पाण्डवैः सह
उद्यानवनमासाद्य विसृज्य च महाजनम्
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते

M. N. Dutt: Yudhisthira replied by saying, “Let it be so." The Kurus with the Pandavas, mounted on cars resembling cities and on excellent native elephants, left the town. Arriving at that garden and wood, they dismissed their attendants. They surveyed the beauty of the garden and the wood; and then those heroes, all the brothers, entered the palace as lions enter the mountain caves.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-035

उपस्थानगृहैः शुभैर्वलभीभिश्च शोभितम्
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि
सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्
दीर्घिकाभिश्च पूर्णाभिस्तथा पद्माकरैरपि
जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः

M. N. Dutt: On entering the palace they saw that its windows looked vary graceful; and its artificial water fountains were splendid. The architects had handsomely plastered the walls and the ceilings and the painters had painted them beautifully. There were tanks of pure water in which blossomed thousands of lotuses. Their banks were decked with various flowers whose fragrance filled the atmosphere and the grounds, were all over covered with the season flowers.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-036

तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह
उपपन्नान् बहून् कामांस्ते भुञ्जन्ति ततस्ततः

M. N. Dutt: On entering the palace, all the Kurus and the Pandavas sat down and began to enjoy the luxurious things provided for them.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-037

अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते
परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्
विषं प्रक्षेपयामास भीमसेनजिघांसया

M. N. Dutt: They then began to play and exchange morsels of food with one another. The wicked Duryodhana had mixed some virulent poison with the food of Bhimasena with the desire of making away with him.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-038

स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः
स वाचामृतकल्पश्च भ्रातृवच्च सुहृद् यथा
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत्
प्रतीच्छितं स्म भीमेन तं वै दोषमजानता
ततो दुर्योधनस्तत्र हृदयेन हसन्निवा कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः

M. N. Dutt: That wicked youth, whose heart was a razor, but whose tongue was ambrosia, rose like a (loving) brother and friend. The wicked man himself fed (Bhima) with a large quantity of it. Bhima too ate it, knowing that there was nothing wrong. Thereupon Duryodhana felt himself very happy in his mind; that worst of men thought that he had compassed his end.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-039

ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः

M. N. Dutt: They then, all the Pandavas and the Kurus, were joyfully engaged in sporting in the water.

BORI CE: 01-119-031

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः
विहारावसथेष्वेव वीरा वासमरोचयन्

BORI CE: 01-119-032

खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम्

MN DUTT: 01-128-040

क्रीडावसानं ते सर्वे शुचिवस्त्रा स्वलंकृताः
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः
विहारावसथेष्वेव वीरा वासमरोचयन्
खिन्नस्तु बलवान् भीमोव्यायम्याभ्यधिकं तदा
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत् स्थलम्
५२

M. N. Dutt: At the end of the spot, they dressed themselves with white garments and decked themselves with various ornaments. In the evening the heroes, the supporters of the Kuru honour, felt themselves fatigued from the sport in the water and they resolved to rest in the pleasure house. Having made others exercise in the water; the powerful Bhima felt himself very much tired and occupying a large space he lay down on the ground.

BORI CE: 01-119-033

शीतं वासं समासाद्य श्रान्तो मदविमोहितः
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-041

शीतं वातं समासाद्य श्रान्तो मदविमोहितः
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः

M. N. Dutt: He was fatigued and he was under the influence of the poison. The cool air spread the poison all over his body and the son of Pandu (Bhima) became senseless.

BORI CE: 01-119-034

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत्

MN DUTT: 01-128-042

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्
मृतकल्पं तदा वीरं स्थलाज्जलमपातयत्

M. N. Dutt: Duryodhana then himself bound Bhima with the cords of creepers and he then pushed from the land that dead like hero into the water.

BORI CE: 01-119-035

ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-119-036

सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-043

स नि:सङ्गो जलस्यान्तमथ वै पाण्डवोऽविशत्
आक्रामन्नागभवने तदा नागकुमारकान्
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः
अदश्यत भृशं भीमो महादंष्ट्रौर्विषोल्बणैः

M. N. Dutt: The senseless Pandava (Bhima) sunk into the water and fell on the Naga boys in the abode. of the Nagas. Thereupon, thousands of Nagas, endued with virulently poisonous fangs, began to bit Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-044

ततोऽस्य दश्यमानस्य तद् विषं कालकूटकम्
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु

M. N. Dutt: Having been thus bitten, the virulent vegetable poison in his body was neutralised by the snake poison.

BORI CE: 01-119-037

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः

MN DUTT: 01-128-045

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः
त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः

M. N. Dutt: The serpents had bitten all over his body except his chest, the skin of which was so tough that their fangs could not penetrate it.

BORI CE: 01-119-038

प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जघ्निवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-046

ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्
पोथयामास तान् सर्वान् केचिद् भीताः प्रदुद्रुवुः
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्

M. N. Dutt: The son of Kunti (Bhima), having regained his consciousness, burst open the cords and he then pressed them (snakes) all under the ground. Some fled in boar and the rest, that escaped death from Bhima's hands, went and spoke to Vasuki, the king of the snakes, equal to Indra.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-047

अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः
यथा च नो मतिर्वीर विषपीतो भविष्यति

M. N. Dutt: "O king of snakes, a certain man, bound with the cords of creepers, sank into water. Perhaps he drank poison, for he was insensible.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-048

निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यता ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः

M. N. Dutt: Finding him insensible, we began to bite him, but he soon regained his senses and burst open the cords. He then began to press up to the ground. You should inquire who is this greatly powerful man."

Corresponding verse not found in BORI CE

MN DUTT: 01-128-049

पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा
पश्यति स्म महावाहुं भीमं भीमपराक्रमम्
आर्यकेण च दृष्टः स पृथाया आर्यकेण च
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्
सुप्रीतश्चाभवत् तस्य वासुकिः स महायशाः
अब्रवीत् तं च नागेन्द्रः किमस्य क्रियतां प्रियम्
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्

M. N. Dutt: Thereupon, Vasuki, asked by the inferior Nagas, went there. And saw mighty armed Bhima of fearful deeds. There was a chief of the snakes, named Arka; he the grandfather of the father of Pritha (Kunti); he the grandson of his grandson and embraced him. The greatly illustrious Vasuki was much pleased. The king of the snakes said, “What should we do to please him? Let him be given gems and wealth in profusion.”

Corresponding verse not found in BORI CE

MN DUTT: 01-128-050

एवमुक्तस्तदा नागो वासुकि प्रत्यभाषत
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः

M. N. Dutt: Having been thus addressed, the Naga (Arka) thus replied to Vasuki, “O king of the snakes, when you are pleased with him, he required no amassing of wealth.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-051

रसं पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः
बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितम्

M. N. Dutt: was saw When you are pleased, let this greatly powerful prince drink (of the vessel of) Rasa (ambrosia), in which vessel there is the strength of one thousand elephants.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-052

यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम्
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत

M. N. Dutt: Let this prince drink of it as much as he can.” Vasuki replied to the Naga (Arka) “Be it So."

Corresponding verse not found in BORI CE

MN DUTT: 01-128-053

ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः

M. N. Dutt: Thereupon, purifying himself carefully, the Pandava Bhima sat facing the east and began to drink the Rasa. The Nagas performed auspicious rites.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-054

एकोच्छ्वासात् ततः कुण्डं पिबति स्म महाबलः
एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः

M. N. Dutt: At one breath that powerful man (Bhima) quaffed off a whole vessel; thus (one after the other) that son of Pandu quaffed off eight successive jars.

Corresponding verse not found in BORI CE

MN DUTT: 01-128-055

ततस्तु शयने दिव्ये नागदत्ते महाभुजः
अशेत भीमसेनस्तु यथासुखमरिंदमः

M. N. Dutt: Thereupon, that chastiser of foes, that mighty armed Bhimasena lay down in happiness on a celestial bed given by the Nagas.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-001

वैशम्पायन उवाच ततस्ते कौरवाः सर्वे विना भीमं च पाण्डवाः
वृत्तक्रीडाविहारास्तु प्रतस्थुर्गजसाह्वयम्

M. N. Dutt: Vaishampayana said : Here the Pandavas and the Kurus, after finishing their sports and pleasure, returned to Hastinapur without Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-002

स्थैर्गजैस्तथा चाश्चर्यानैश्चान्यैरनेकशः
ब्रुवन्तो भीमसेनस्तु यातो ह्यग्रत एव नः
ततो दुर्योधनः पापस्तत्रापश्यन् वृकोदरम्
भ्रातृभिः सहितो हृष्टां नगरं प्रविवेश ह

M. N. Dutt: Some on horses, some on elephants and some preferring cars and other conveyances. They said, “Bhima must have gone before us." The wicked Duryodhana was glad not to see Bhima; and we entered the city with his brothers (in joy).

Corresponding verse not found in BORI CE

MN DUTT: 01-129-003

युधिष्ठिरस्तु धर्मात्मा ह्यविदन् पापमात्मनि
स्वेनानुमानेन परं साधं समनुपश्यति

M. N. Dutt: The virtuous minded Yudhisthira, himself being unacquainted with vice and wickedness considered others to be as honest as he himself was.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-004

सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः
अभिवाद्याब्रवीत् कुन्तीमम्ब भीम इहागतः

M. N. Dutt: The son of Pritha, (Yudhisthira), full of filial love, went to his mother, Kunti and making obeisance to her he said, “Has Bhima come here?

Corresponding verse not found in BORI CE

MN DUTT: 01-129-005

क्व गतो भविता मातर्नेह पश्यामि तं शुभे
उद्यानानि वनं चैव विचितानि समन्ततः
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्
मन्यमानस्ततः सर्वे यातो नः पूर्वमेव सः

M. N. Dutt: O good mother, I do not see him here. Where has he gone? We sought for him long in the gardens and the woods. But we did not find Vrikodara any where. We thought in our mind that he had preceded us.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-006

आगताः स्म महाभागे व्याकुलेनान्तरात्मना
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु

M. N. Dutt: O illustrious lady, we have come here, our hearts being great anxiety. Coming here, where has he gone? Have you sent him any where?

Corresponding verse not found in BORI CE

MN DUTT: 01-129-007

कथयस्व महाबाहुं भीमसेनं यशस्विनि
न हि मे शुध्यते भावस्तं वीरं प्रति शोभने

M. N. Dutt: O illustrious lady, O great one, tell me, I am full of doubts respecting the mighty hero, Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-008

यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता
हा हेति कृत्वा सम्भ्रान्ता प्रत्युवाच युधिष्ठिरम्
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति

M. N. Dutt: He was asleep and has not come, I believe Bhima is killed." Having been thus addressed by the intelligent son of Dharma (Yudhisthira), Kunti. Cried out "Alas! alas!" She then said to Yudhisthira in alarm, O son, I have not seen Bhima; he has not come to me.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-009

शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह
इत्युक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता
क्षत्तारमानाय्य तदा कुन्ती वचनमब्रवीत्
क्व गतो भगवन् क्षत्तर्भीमसेनो न दृश्यते

M. N. Dutt: Go soon with your brothers and make a careful search for him.” Having said this in sorrowful heart to her eldest son. Kunti summoned Kshatta (Vidura) and spoke to him thus, "O illustrious Kshatta, I do not see Bhimasena. Where is he gone!

Corresponding verse not found in BORI CE

MN DUTT: 01-129-010

उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातभिः सह
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह

M. N. Dutt: The others with all their brothers have returned from the gardens; only my mighty arined Bhima has not come.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-011

न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः

M. N. Dutt: He is always in the evil look of Duryodhana. The Kurus are all wicked, narrow minded, covetous for sovereignty and impudent.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-012

निहन्यादपि तं वीरं जातमन्युः सुयोधनः
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च

M. N. Dutt: They might have killed him in anger. Therefore, my mind is affected with anxiety and my heart burns.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-013

विदुर उवाच मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत् तव

M. N. Dutt: Vidura said : O blessed lady, do not say so. Protect the others (your sons) from the Kurus. It abused, the wicked minded (Duryodhana) may kill the rest (of your sons).

Corresponding verse not found in BORI CE

MN DUTT: 01-129-014

दीर्घायुषस्तव सुता यथोवाच महामुनिः
आगमिष्यति ते पुत्रः प्रीति चोत्पादयिष्यति

M. N. Dutt: The great Rishi say that your sons would be long lived. (Therefore) that son (Bhima) will surely return and gladden your heart.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-015

वैशम्पायन उवाच एवमुक्त्वा ययौ विद्वान् विदुरः स्वं निवेशनम्
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे

M. N. Dutt: Vaishampayana said : Having said this, the learned Vidura went (back) to his house. Kunti with her sons lived in her house in (great) anxiety.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-016

ततोऽष्टमे दिवसे प्रत्यबुध्यत पाण्डवः
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली

M. N. Dutt: The Pandava (Bhima) awoke from his sleep on the eight days and he left himself strong beyond measure by digesting that Rasa (ambrosia).

Corresponding verse not found in BORI CE

MN DUTT: 01-129-017

तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्

M. N. Dutt: Seeing the Pandava (Bhima) awake the snakes consoled and cheered him and they spoke to him thus.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-018

यत् ते पीतो महाबाहो रसोऽयं वीर्यसम्भृतः
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि

M. N. Dutt: O mighty armed hero, the strength giving Rasa (liquor) which you have drunk will give you the strength of ten thousand elephants and you will be invincible in battle.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-019

गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमै लैः
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव

M. N. Dutt: O best of the Kuru race, bathe in this sacred and auspicious water and return home. Your brothers are disconsolate for your absence.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-020

ततः स्नातो महाबाहुः शुचिः शुल्काम्बस्रजः
ततो नागस्य भवने कृतकौतुकमङ्गलः
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः
भुक्तवान् परमान्नं च नागैर्दत्तं महाबलः

M. N. Dutt: Thereupon the mighty armed (hero) became purified by a bath and decked himself with white garments and with white flowery garlands. He ate the Paramanya offered to him by the powerful Nagas. Then being adored and blessed by the Naga hero, the Pandava (Bhima), decked with various celestial ornaments, rose from the nether regions.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-021

पूजितो भुजगैर्वीरं आशीभिश्चाभिनन्दितः
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवः
उदतिष्ठत् प्रहृष्टात्मा नागलोकादरिंदमः
उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः

M. N. Dutt: That chastiser of foes (Bhima) rose from the abode of the Nagas in delightful heart. The lotus eyed (hero), being upraised by the Nagas from the water, was placed in the self same gardens, where he had been sporting. They then vanished in his own sight.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-022

तत उत्थाय कौन्तयो भीमसेनो महाबलः
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा

M. N. Dutt: The powerful Bhima, the son of Kunti, being thus arisen, ran to his mother with all speed.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-023

ततोऽभिवाद्य जननी ज्येष्ठं भ्रातरमेव च
कनीयसः समानाय शिरःस्वरिविमर्दनः

M. N. Dutt: Saluting her and his eldest brother, that chastiser of foes smelt the heads of his younger brothers.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-024

तैश्चापि सम्परिष्वक्तः सह मात्रा नरर्षभैः
अन्योन्यगतसौहार्दाद् दिष्ट्या दिष्ट्येति चाब्रुवन्

M. N. Dutt: He was embraced by his mother and by every one of those best of men. In filial love for one another they then exclaimed, “What joy! What great joy!"

Corresponding verse not found in BORI CE

MN DUTT: 01-129-025

ततस्तत् सर्वमाचष्ट दुर्योधनविचेष्टितम्
भ्रातृणां भीमसेनश्च महाबलपराक्रमः

M. N. Dutt: Everything about the villainy of Duryodhana was told to his brothers by the greatly powerful Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-026

नागलोके च यद् वृत्तं गुणदोषमशेषतः
तच्च सर्वमशेषेण कथयामास पाण्डवः

M. N. Dutt: The Pandava (Bhima) told them in detail all about the lucky and unlucky incidents that befell him in the region of the Nagas.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-027

ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन

M. N. Dutt: Thereupon, king Yudhisthira spoke to Bhima these words of great import, “Keep your silence. Do not speak it out to any one in any way.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-028

एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत् तदा

M. N. Dutt: sons of Kunti, you should protect one another with great care from this day.” having said this, the mighty armed Dharmaraja Yudhisthira.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-029

सारथिं चास्य दयितमपहस्तेन जनिवान्
धर्मात्मा विदुरस्तेषां पार्थानां प्रददौ मतिम्

M. N. Dutt: With all his brothers, became very vigilant from that day. And the virtuous minded Vidura gave the sons of Pritha (the Pandavas) good counsels.

BORI CE: 01-119-039

भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम्
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम्

MN DUTT: 01-129-030

भोजने भीमसेन्स्य पुनः प्राक्षेपयद् विषम्
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम्

M. N. Dutt: Some time after, Duryodhana again mixed (with Bhima's food) poison which was fresh, virulent, fearful, hair stirring and deadly.

BORI CE: 01-119-040

वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः

MN DUTT: 01-129-031

वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया
तच्चापि भुक्त्वाजरयदविकारं वृकोदरः

M. N. Dutt: The son of the Vaishya women (their cousin Yuyutsu), being desirous of doing good to the sons of Pritha, informed them of it; but Vrikodara (Bhima) ate it and digested it.

BORI CE: 01-119-041

विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम्
भीमसंहननो भीमस्तदप्यजरयत्ततः

MN DUTT: 01-129-032

विकारं न ह्यजनयत् सुतीक्ष्णमपि तद् विषम्
भीमसंहनने भीमे अजीर्यत वृकोदरे

M. N. Dutt: Through that poison was greatly virulent, though it was intended for killing Bhima, it produced no effects on Bhima; he digested it.

BORI CE: 01-119-042

एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्

MN DUTT: 01-129-033

एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्

M. N. Dutt: Thereupon, Duryodhana, Karna and the son of Subala (Shakuni) adopted numerous other means to kill that Pandava (Bhima).

BORI CE: 01-119-043

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः

MN DUTT: 01-129-034

पाण्डवाश्चापि तत् सर्वं प्रत्यजानन्नमर्षिताः
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः

M. N. Dutt: The Pandavas, though they were aware of all this, did express no indignation as advised by Vidura.

Corresponding verse not found in BORI CE

MN DUTT: 01-129-035

कुमारान् क्रीडमानांस्तान् दृष्ट्वा राजातिदुर्मदान्
गुरुं शिक्षार्थमन्विष्य गौतमं तान् न्यवेदयत्
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात् तु ते

M. N. Dutt: King Dhritrasthra to search Kripacharya born of race of Gautama, who was originated from arrows for giving the education of their Kumar's engaged in playing and impertinent. Accepting them as a preceptor they handed over Kumar's of Kuru race to him. They started the teaching of Dhanurveda (archery). were

Home | About | Back to Book 01 Contents | ← Chapter 118 | Chapter 120 →