Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 120

BORI CE: 01-120-001

जनमेजय उवाच
कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि
शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान्

MN DUTT: 01-130-001

जनमेजय उवाच कृपस्यापि मम ब्रह्मन् सम्भवं वक्तुमर्हसि
शरस्तम्बात् कथं जज्ञे कथं वास्त्राण्यवाप्तवान्

M. N. Dutt: Janamejaya said : O Brahmana, you should relate to me the account of the birth of Kripa. How did he spring from a clump of health? Whence did he obtain his weapons?

BORI CE: 01-120-002

वैशंपायन उवाच
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः
पुत्रः किल महाराज जातः सह शरैर्विभो

BORI CE: 01-120-003

न तस्य वेदाध्ययने तथा बुद्धिरजायत
यथास्य बुद्धिरभवद्धनुर्वेदे परंतप

MN DUTT: 01-130-002

वैशम्पायन उवाच महर्षेौतमस्यासीच्छरद्वान् नाम गौतमः
पुत्रः किल महाराज जातः सह शरैर्विभो
न तस्य वेदाध्ययने तथा बुद्धिरजायत
यथास्य बुद्धिरभवद् धनुर्वेदे परंतप

M. N. Dutt: Vaishampayana said : O great king, the great Rishi Gautama had a son, named Sharadvana. This son of Gautama was born with arrows. O chastiser of foes, he had not as much aptitude for the study of the Vedas, as he had for the study of the science of weapons.

BORI CE: 01-120-004

अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह

MN DUTT: 01-130-003

अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह

M. N. Dutt: As Brahmacharis acquire knowledge by austerities, so he acquired all his weapons by austerities.

BORI CE: 01-120-005

धनुर्वेदपरत्वाच्च तपसा विपुलेन च
भृशं संतापयामास देवराजं स गौतमः

MN DUTT: 01-130-004

धनुर्वेदपरत्वाच्च तपसा विपुलेन च
भृशं संतापयामास देवराजं स गौतमः

M. N. Dutt: That son of Gautama frightened the king of celestial by his aptitude for the science of weapons and austerities.

BORI CE: 01-120-006

ततो जालपदीं नाम देवकन्यां सुरेश्वरः
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव

MN DUTT: 01-130-005

ततो जानपदीं नाम देवकन्यां सुरेश्वरः
प्राहिणोत् तपसो विनं कुरु तस्येति कौरव

M. N. Dutt: O descendant of Kuru, the king of the celestial summoned a celestial maiden named Janapadi and told her, “Destroy the penances (of Sharadvata).

BORI CE: 01-120-007

साभिगम्याश्रमपदं रमणीयं शरद्वतः
धनुर्बाणधरं बाला लोभयामास गौतमम्

MN DUTT: 01-130-006

सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः
धनुर्बाणधरं बाला लोभयामास गौतमम्

M. N. Dutt: She went to the charming hermitage of Sharadvata; and that damsel began there to tempt the son of Gautama (sitting) with bows and arrows.

BORI CE: 01-120-008

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने
लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत्

MN DUTT: 01-130-007

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्

M. N. Dutt: Seeing that Apsara of matchless beauty on earth clad in a single cloth (roaming) alone in that wood, Gautama's eyes danced in delight.

BORI CE: 01-120-009

धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि
वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत

MN DUTT: 01-130-008

धनुश्च हि शरास्तस्य कराभ्यामपतन् भुवि
वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत

M. N. Dutt: Seeing her, his body shook all over with emotion and his bow and arrows slipped from his hands and fell on the ground.

BORI CE: 01-120-010

स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात्
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह

MN DUTT: 01-130-009

स तु ज्ञानगरीयस्त्वात् तपसश्च समर्थनात्
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह

M. N. Dutt: But he was possessed of ascetic fortitude and strength of soul. The Rishi mastered patience to withstand the temptation.

BORI CE: 01-120-011

यस्त्वस्य सहसा राजन्विकारः समपद्यत
तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत

MN DUTT: 01-130-010

यस्तस्य सहसा राजन् विकारः समदृश्यत
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत

M. N. Dutt: But I king, his sudden mental agitation caused an unconscious emission of his vital fluid.

BORI CE: 01-120-012

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह

BORI CE: 01-120-013

शरस्तम्बे च पतितं द्विधा तदभवन्नृप
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः

BORI CE: 01-120-014

मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत

BORI CE: 01-120-015

धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत्
स राज्ञे दर्शयामास मिथुनं सशरं तदा

BORI CE: 01-120-016

स तदादाय मिथुनं राजाथ कृपयान्वितः
आजगाम गृहानेव मम पुत्राविति ब्रुवन्

MN DUTT: 01-130-011

धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः
जगाम रेतस्तत् तस्य शरस्तम्बे पपात च
शरस्तम्बे च पतितं द्विधा तदभवनृप

MN DUTT: 01-130-012

तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया
कश्चित् सेनाचरोऽरण्ये मिथुनं तदपश्यत
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह
स राज्ञे दर्शयामास मिथुनं सशरं धनुः
स तदादाय मिथुनं राजा च कृपयान्वितः
आजगाम गृहानेव मम पुत्राविति ब्रुवन्

M. N. Dutt: Leaving his bow and deer skin, the Rishi escaped from the Apsara and left the hermitage. His vital fluid fell upon a clump of heath. And having fallen on it, it was divided into two parts. Whence sprang two children that were twins (son and a daughter). A soldier in attendance upon the king Shantanu, wandering in the forest in hunting, saw them. Seeing the bow, arrows and the deer skin, he thought they might be the sons of a Brahmana proficient in the science of arms. He took up those children along with the bow and arrows and showed the king what he had found. The king was filled with pity to see the twins. He took them home saying, “Let them be my children."

BORI CE: 01-120-017

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्
गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-013

ततः संवर्धयामास संस्कारैश्चाप्योजयत्
प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्

M. N. Dutt: The best of men, bringing that twins Gautamas home, performed the usual rites and they (too) began to grow up.

BORI CE: 01-120-018

कृपया यन्मया बालाविमौ संवर्धिताविति
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः

MN DUTT: 01-130-014

गौतमोऽपि ततो ऽभ्येत्य धनुर्वेदपरोऽभवत्
कृपया यन्मया बालाविमौ संवर्धिताविति
तस्मात् तयो म चक्रे तदेव स महीपतिः
गोपितौ गौतमस्तत्र तपसा समविन्दत

M. N. Dutt: Gautaina also, leaving (his old hermitage), studied the science of weapons. That king gave them the name of Kripa and Kripi, because they were reared up by him out of kindness. Gautama came to know through his spiritual sight where they (his son and daughter) were.

BORI CE: 01-120-019

निहितौ गौतमस्तत्र तपसा तावविन्दत
आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-120-020

चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा
सोऽचिरेणैव कालेन परमाचार्यतां गतः

MN DUTT: 01-130-015

आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा
चतुर्विधं धनुर्वेद शास्त्राणि विविधानि च
निखिलेनास्य तत् सर्वं गुह्यमाख्यातवांस्तदा
सोऽचिरेणैव कालेन परमाचार्यतां गतः

M. N. Dutt: He came there and represented every thing about his lineage. He taught him (Kripa) the four branches of the science of arms, various other branches of science, including all their mysteries and details. He (Kripa) soon became a great professor (of the science of arrns).

BORI CE: 01-120-021

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः

MN DUTT: 01-130-016

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः

M. N. Dutt: The great car warriors, the sons of Dhritarashtra, the Pandavas, the Yadavas and the Vrishni and many other princes came to him and received from him lessons in the science of arms.

Home | About | Back to Book 01 Contents | ← Chapter 119 | Chapter 121 →