Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 121

BORI CE: 01-121-001

वैशंपायन उवाच
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्

BORI CE: 01-121-002

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः
नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्

MN DUTT: 01-130-017

वैशम्पायन उवाच विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान् पर्यपृच्छदाचार्यान् वीर्यसम्मतान्
नाल्पधी महाभागस्तथानानास्त्रकोविदः
नादेवसत्त्वो विनयेत् कुरूनस्त्रे महाबलान्
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः
द्रोणाय वेदविदुषे भारद्वाजाय धीमते
पाण्डवान् कौरवांश्चैव ददौ शिष्यान् नरर्षभ

M. N. Dutt: Vaishampayana said : Being desirous of giving his grand sons a superior education, Bhishma was in search of a preceptor, who was endued with energy and who was well-skilled in the science of arms. O best of the Bharata race, deciding that none who was not possessed of great intelligence, who was not illustrious, who was not a perfect master of the science of arms, who was not as powerful as the celestial, shall be the preceptor of the Kurus, the son of Ganga (Bhishma), placed the Pandavas and the Kurus under the tuition of the son of Bharadvaja, the wise Drona, learned in all the Vedas. Having been honoured according to the proper form by the illustrious Bhishma.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-018

शास्त्रतः पूजितश्चैव सम्यक् तेन महात्मना
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः

M. N. Dutt: That foremost of all men skilled in arms, that illustrious man (Drona) was pleased with the reception given to him by great Bhishma and accepted them as his pupils.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-019

प्रतिजग्राह तान् सर्वान् शिष्यत्वेन महायशाः
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः
बभूवः कौरवा राजन् पाण्डवश्चामितौजसः

M. N. Dutt: Drona taught them the science of arms in all its branches. O king, the immeasurably powerful Pandavas and the Kurus became with in a very short time experts in the use of all kinds of weapons.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-020

जनमेजय उवाच कथं समभवद् द्रोणः कथं चास्त्राण्यवाप्तवान्
कथं चागात् कुरून् ब्रह्मन् कस्य पुत्रः स वीर्यवान्

M. N. Dutt: Janamejaya said : O Brahmana, how was Drona born? How and whence did he acquire his arms? How and why he came to the Kurus? Whose son was that powerful man?

Corresponding verse not found in BORI CE

MN DUTT: 01-130-021

कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः
एतदिच्छाम्यहं श्रोतुं विस्तेरण प्रकीर्तय

M. N. Dutt: How was born his son Ashvathama, the foremost of all skilled in arms? I wish to hear all this. Narrate them in detail.

BORI CE: 01-121-003

महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः

MN DUTT: 01-130-022

वैशम्पायन उवाच गङ्गाद्वारं प्रति महान् बभूव भगवानृपिः
भरद्वाज इति ख्यातः सततं संशितव्रतः
सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमनन्नदीम्
महर्षिभिर्भरद्वाजो हविर्धाने चरन् पुरा
ददर्शाप्सरसं साक्षाद् घृताचीमाप्लुतामृषिः
रूपयौवनसम्पन्नां मददृप्तां मदालसाम्
तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चक्रमे ततः

M. N. Dutt: Vaishampayana said : There lived at the source of the Ganges a great and high-souled Rishi who was known as Bharadvaja and he was always observing rigid vows. In the time of yore, Rishi Bharadvaja one day, intending to perform Agnihotra, went many other great Rishis to the Ganges to perform ablution. The Rishi was Ghritachi herself, the Apsara, young and beautiful, proud and voluptuous, rising from the water. As she rose, her cloth became loose and disordered. Seeing her cloth disordered, the Rishi became full of desire.

BORI CE: 01-121-004

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-023

तत्र संसक्तमनसो भरद्वाजस्य धीमतः
ततोऽस्य रेतश्चस्कन्द तदृषिोण आदधे

M. N. Dutt: Mind of the wise Bharadvaja was attracted to her and his vital fluid was dropped. But he held it in a Drona (a vessel).

BORI CE: 01-121-005

तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

MN DUTT: 01-130-024

ततः समभवद् द्रोणः कलशे तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

M. N. Dutt: Thereupon, the wise Drona was born in that vessel. He studied all the Vedas and Vedangas.

BORI CE: 01-121-006

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्
प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः

MN DUTT: 01-130-025

अग्निवेशं महाभागं भरद्वाजं प्रतापवान्
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः

M. N. Dutt: The foremost of all wielders of arms, the greatly powerful Bharadvaja bestowed on the illustrious Agnivisha the weapon, called Agneya.

BORI CE: 01-121-007

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्

MN DUTT: 01-130-026

अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्

M. N. Dutt: O best of the Bharata race, the Rishi, born of fire, gave that great fire, weapon to the son of Bharadvaja (Drona).

BORI CE: 01-121-008

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत्सुतः

MN DUTT: 01-130-027

भरद्वाजसखा चासीत् पृपतो नाम पार्थिवः
तस्यापि दुपदो नाम तदा समभवत् सुतः

M. N. Dutt: Bharadvaja had a friend, named Prishata who was a king. He had a son, born to him, named Drupada.

BORI CE: 01-121-009

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

MN DUTT: 01-130-028

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

M. N. Dutt: That best of Kshatriyas, that prince (Drupada) went very day to his (Bharadvaja's) hermitage and played and studied with Drona.

BORI CE: 01-121-010

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्
पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः

MN DUTT: 01-130-029

ततो व्यतीते पृषते स राजा दुपदोऽभवत्
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर

M. N. Dutt: O king, when Prishata died, this mightyarmed Drupada became the king of the Northern Panchalas.

BORI CE: 01-121-011

भरद्वाजोऽपि भगवानारुरोह दिवं तदा
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः
शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-030

भरद्वाजोऽपि भगवानारुरोह दिवं तदा
तत्रैवं च वसन् द्रोणस्तपस्तेपे महातपाः

M. N. Dutt: The illustrious Bharadvaja also (at this time) ascended heaven; thereupon, Drona continued to dwell in the hermitage) engaged in ascetic austerities.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-031

वेदवेदाङ्गविद्वान् स तपसा दग्धकिल्बिषः
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः
शारद्वतीं ततो भार्यां कृपी द्रोणोऽन्वविन्दत
अग्निहोत्रे च धर्मे च दमे च सततं रताम्

M. N. Dutt: Being well-versed in the Vedas and Vedangas and having burnt all his sins by asceticism, the greatly illustrious Drona, obedient to the injunctions of his father and moved by the desire of offspring, married Kripi, the daughter of Sharadvana, ever engaged in Agnihotra, in piety and in penances.

BORI CE: 01-121-012

अग्निहोत्रे च धर्मे च दमे च सततं रता
अलभद्गौतमी पुत्रमश्वत्थामानमेव च

BORI CE: 01-121-013

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्

BORI CE: 01-121-014

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति

BORI CE: 01-121-015

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्

MN DUTT: 01-130-031

वेदवेदाङ्गविद्वान् स तपसा दग्धकिल्बिषः
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः
शारद्वतीं ततो भार्यां कृपी द्रोणोऽन्वविन्दत
अग्निहोत्रे च धर्मे च दमे च सततं रताम्

MN DUTT: 01-130-032

अलभद् गौतमी पुत्रमश्वत्थामानमेव च
स जातमात्रो व्यनदद् यथैवोच्चैःश्रवा हयः

MN DUTT: 01-130-033

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्
अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम्
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्

MN DUTT: 01-130-034

तत्रैव च वसन् धीमान् धनुर्वेदपरोऽभवत्
स शुश्राव महात्मानं जामदग्न्यं परंतपम्
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्
ब्राह्मणेभ्यस्तदा राजन् दित्सन्तं वसु सर्वशः

M. N. Dutt: Being well-versed in the Vedas and Vedangas and having burnt all his sins by asceticism, the greatly illustrious Drona, obedient to the injunctions of his father and moved by the desire of offspring, married Kripi, the daughter of Sharadvana, ever engaged in Agnihotra, in piety and in penances. The daughter of Gautama obtained a son, named Ashvathama; as soon as he was born, he neighed like the horse Uchaishrava. Hearing this, an invisible being in the skies said, “As the voice of this child was like that of a horse and as it has been heard over a great distance. He will be known by the name of Ashvathama, (the horse voiced). The son of Bharadvaja was exceedingly glad by obtaining the son. He continued to live there devoting himself to the study of the science of arms. He heard of that slayer of foes, that high-souled son of Jamadagni, that Brahmana, who was the foremost of all wielders of arms and who was versed in all kinds of knowledge. O king, he (Jamadagni) had expressed his desire of giving away all his wealth to the Brahmanas.

BORI CE: 01-121-016

स शुश्राव महात्मानं जामदग्न्यं परंतपम्
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-121-017

वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-035

स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह
श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च

M. N. Dutt: Having heard of Parashurama's knowledge of arms and of his celestial weapons and of his morality, he (Drona) set his heart upon them.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-036

ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः
वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम्

M. N. Dutt: Thereupon, the mighty-armed and greatly ascetic (Drona), accompanied by his disciples who were all devoted to vows and asceticism, started for the Mahendra mountain.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-037

ततो महेन्द्रमासाद्य भारद्वाजो महातपाः
क्षान्तं दान्तममित्रघ्नमपश्यद् भृगुनन्दनम्

M. N. Dutt: On arriving at the Mahendra (mountain) the son of Bharadvaja, the great ascetic, saw the son of Bhrigu, who was self-controlled, who was of great patience and who was the exterminator of his foes.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-038

ततो द्रोणो वृतः शिष्यरुपगम्य भृगूद्वहम्
आचख्यावात्मनो नाम जन्म चाङ्गिासः कुले

M. N. Dutt: Then approaching with his disciples to the descendant of Bhrigu, Drona told him his name and that he was born in the race of Angirasa.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-039

निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्
ततस्तं सर्वमुत्सृज्य वनं जिगमिषु तदा
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्
भरद्वाजात् समुत्पन्नं तथा त्वं मामयोनिजम्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः

M. N. Dutt: Touching the ground with his head, he worshipped his (Parashurama's) feet. Seeing that the illustrious of Jamadagni determined upon retiring into the forest after giving away all his wealth, the son of Bharadvaja (Drona) said, "I am born of Bharadvaja, but I am not born in any woman's womb. Know me to be an excellent Brahmana son by name Drona. I have come to you with the desire of obtaining your wealth.” The destroyer of all the the Kshatriyas, that high-souled (Parashurama) thus replied to him.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-040

स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद् वचः
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु
अहं धनमनन्तं हि प्रार्थये विपुलव्रत

M. N. Dutt: "O best of the twice born, you are welcome. Tell me what you desire.” Having been thus addressed by (Parashu) Rama, the son of Bharadvaja (Drona) said to that foremost of all smiters, Rama, who was desirous of giving away all his wealth, “O (Rishi) of multifarious vows, I ask your eternal। wealth."

BORI CE: 01-121-018

राम उवाच
हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते
ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन

BORI CE: 01-121-019

तथैवेयं धरा देवी सागरान्ता सपत्तना
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी

MN DUTT: 01-130-041

राम उवाच हिरण्यं मम यच्चान्यद् वसु किंचिदिह स्थितम्
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत् तपोधन
तथैवेयं धरा देवी सागरान्ता सपत्तना
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी

M. N. Dutt: Rama said: O ascetic, whatever gold and other wealth I had, I have already given them away to the Brahmanas. This lady earth, bounded by the sea and adorned with the garlands of towns and cities, I have given away to Kashyapa.

BORI CE: 01-121-020

शरीरमात्रमेवाद्य मयेदमवशेषितम्
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्

MN DUTT: 01-130-042

शरीरमात्रमेवाद्य ममेदमवशेषितम्
अस्त्रणि च महार्हाणि शस्त्रानि विविधानि च

M. N. Dutt: I have now left only my body and my valuable and various weapons and arms.

Corresponding verse not found in BORI CE

MN DUTT: 01-130-043

वाणि वा शरीरं वा वरयैतन्मयोद्यतम्
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्

M. N. Dutt: I am prepared to give you either my body or my weapons () Drona, tell me without delay what you like to have, I shall give it to you.

BORI CE: 01-121-021

द्रोण उवाच
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
सप्रयोगरहस्यानि दातुमर्हस्यशेषतः

MN DUTT: 01-130-044

द्रोण उवाच अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
सप्रयोगरहस्यानि दातुर्महस्यशेषतः

M. N. Dutt: Drona said: O descendant of Bhrigu, you should give me all your arms and weapons, together with the mysterious knowledge of hurling and recalling them.

BORI CE: 01-121-022

वैशंपायन उवाच
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः
सरहस्यव्रतं चैव धनुर्वेदमशेषतः

MN DUTT: 01-130-045

तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः
सरहस्यव्रतं चैव धनुर्वेदमशषतः

M. N. Dutt: Saying “Be it so, ." the descendant of Bhrigu gave away all his weapons to him (Drona) with the whole science of arms with its rules and regulations.

BORI CE: 01-121-023

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति

MN DUTT: 01-130-046

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः
प्रियं सखायं सुप्रीतो जगाम दुपदं प्रति

M. N. Dutt: That excellent Brahmana (Drona) after receiving all of them and considering himself amply rewarded, went to (the country of) his friend Drupada in a delight-full heart.

Home | About | Back to Book 01 Contents | ← Chapter 120 | Chapter 122 →