Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 123

BORI CE: 01-123-001

वैशंपायन उवाच
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्

MN DUTT: 01-132-015

ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः
आचार्यपुत्रात् तस्मात् तु विशेषोपचयेऽपृथका न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः
अर्जुनः परमं यत्नमातिष्ठद् गुरुपूजने
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्

M. N. Dutt: Thereupon he filled his Kamandala with the Varuna weapon and came to his preceptor at the same time with his preceptor's son and thus the intelligent son of Pritha, that foremost of all the learned in arms, became in no way inferior to his preceptor's son. Arjuna took great deal of care in worshipping the preceptor; he had great devotion of his study of the science of arms, therefore, he became a great favourite of Drona.

BORI CE: 01-123-002

द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः
अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-132-016

तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्
आहूय वचनं द्रोणो रहः सूदमभाषत
अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन
न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया

M. N. Dutt: Drona, seeing Falguni's (Arjuna) great devotion of arms, summoned the cook and told him in private, “Never give rice (food) to Arjuna in the dark and never told him also that I have asked you to do it."

BORI CE: 01-123-003

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने
तेन तत्र प्रदीपः स दीप्यमानो निवापितः

MN DUTT: 01-132-017

ततः कदाचिद् भुञ्जाने प्रववौ वायुरर्जुने
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः

M. N. Dutt: On a certain day when Arjuna was taking his food, a wind arose and the burning lamp went out.

BORI CE: 01-123-004

भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत
हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात्
तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-132-018

भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्

M. N. Dutt: The effulgent son of Kunti, (Arjuna) continued eating the dark, his hand from habit going to his mouth.

Corresponding verse not found in BORI CE

MN DUTT: 01-132-019

तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः

M. N. Dutt: Thinking this to be the result of the force of habit, the mighty armed son of Pandu practiced with his bow in the night.

BORI CE: 01-123-005

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्

MN DUTT: 01-132-020

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्

M. N. Dutt: O descendant of the Bharata race, bearing the twang of his bow string, in the night, Drona came to him and embracing him spoke to him thus-

BORI CE: 01-123-006

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते

MN DUTT: 01-132-021

द्रोण उवाच प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः
त्वत्समो भविता लोके सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Drona said: I speak to you truly that I shall do to you that by which there will be no bowman in the world who will be equal to you.

BORI CE: 01-123-007

ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च
अश्वेषु भूमावपि च रणशिक्षामशिक्षयत्

MN DUTT: 01-132-022

वैशम्पायन उवाच ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च
रथेषु भूमावपि च रणशिक्षामशिक्षयत्

M. N. Dutt: Vaishampayana said : Thereupon Drona taught Arjuna the art of fighting on horse back and on the back of the elephants, on car and on the ground.

BORI CE: 01-123-008

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु
द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम्

MN DUTT: 01-132-023

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु
द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्

M. N. Dutt: Drona taught that Kaurava (Arjuna) how to fight with clubs, the sword, the lance, the spear and the dart. He taught him the use of many other weapons and how to fight with many men.

BORI CE: 01-123-009

तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः

MN DUTT: 01-132-024

तस्य तत् कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः

M. N. Dutt: Hearing of his skill, thousands of kings and princes, desirous of learning the science of arms flocked (to him).

BORI CE: 01-123-010

ततो निषादराजस्य हिरण्यधनुषः सुतः
एकलव्यो महाराज द्रोणमभ्याजगाम ह

MN DUTT: 01-132-025

ततो निषादराजस्य हिरण्यधनुषः सुतः
एकलव्यो महाराज द्रोणमभ्याजगाम ह

M. N. Dutt: O great king, thereupon, Ekalavya, the son of Hiranyadhanu, king of the Nishadas, came to Drona.

BORI CE: 01-123-011

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया

MN DUTT: 01-132-026

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया

M. N. Dutt: That learned man in all the precepts of religion (Drona) did not accept him (the Nishada prince) as his pupil in archery, thinking that he was a Nishada and considering the interest of the princes.

BORI CE: 01-123-012

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः
अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम्

BORI CE: 01-123-013

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा
इष्वस्त्रे योगमातस्थे परं नियममास्थितः

MN DUTT: 01-132-027

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः
अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम्
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा
इष्वस्त्रे योगमातस्थे परं नियमास्थितः

M. N. Dutt: O chastiser of foes, touching Drona's feet with his head, he went into a forest and made a clay statue of Drona. He began to worship it (the clay figure) as if were his real preceptor and before that figure he practiced the use of arms with the most rigid regularity.

BORI CE: 01-123-014

परया श्रद्धया युक्तो योगेन परमेण च
विमोक्षादानसंधाने लघुत्वं परमाप सः

MN DUTT: 01-132-028

परया श्रद्धयोपेतो योगेन परमेण च
विमोक्षादानसंधाने लघुत्वं परमाप सः

M. N. Dutt: In consequence of his exceptional reverence for his preceptor and of his devotion to his purpose, all the three processes of fixing arrows on the bow string, aiming and letting off became very easy to him.

BORI CE: 01-123-015

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः

MN DUTT: 01-132-029

अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्डवाः
ग्थैर्विनिर्ययुः सर्वे मृगयामरिमर्दन

M. N. Dutt: O chastiser of foes, one day the Kuru and the Pandu princes with the permission of Drona all set out on their cars to a hunting excursion.

BORI CE: 01-123-016

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया
राजन्ननुजगामैकः श्वानमादाय पाण्डवान्

MN DUTT: 01-132-030

तत्रोपकरणं गृह्य नरः कश्चिद् यदृच्छया
राजन्ननुजगामैकः श्वानमादाय पाण्डवान्

M. N. Dutt: O king, a servant followed the Pandavas at his ease with the necessary things (for the hunt) and took a dog with him.

BORI CE: 01-123-017

तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम्
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान्

MN DUTT: 01-132-031

तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया
श्वा चरन् स वने मूढो नैषादि प्रति जग्मिवान्

M. N. Dutt: They wondered about the forest, intent on the purpose they had in view; the dog also wandered about alone and came to the Nishada (prince).

BORI CE: 01-123-018

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके

MN DUTT: 01-132-032

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनजटाधरम्
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिक

M. N. Dutt: The dog seeing the Nishada of dark colour and of body besmeared with filth, with an attire of black skin and with matted hair on his head, began to bark aloud.

BORI CE: 01-123-019

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे
लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा

MN DUTT: 01-132-033

तदा तस्याथ भषतः शुनः सप्त शरान् मुखे
लाघवं दर्शयन्नस्त्रे मुमोच युगपद् यथा

M. N. Dutt: Thereupon he (the Nishada,) exhibiting lightness of hand, at once struck seven arrows into the mouth of the barking dog.

BORI CE: 01-123-020

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह
तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः

MN DUTT: 01-132-034

स तु श्वा शरपूर्णास्य: पाण्डवानाजगाम हा तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः

M. N. Dutt: The dog, thus pierced in the mouth with the arrows, came back to the Pandavas and the Pandava heroes on seeing this were very much astonished.

BORI CE: 01-123-021

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः

MN DUTT: 01-132-035

लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा
प्रेक्ष्य तं वीडिताश्चासन् प्रशशंसुश्च सर्वशः

M. N. Dutt: Ashamed of their own skill, they praised the lightness of hand and precision of aim by auricular perception (of the Nishada Prince).

BORI CE: 01-123-022

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्

MN DUTT: 01-132-036

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्

M. N. Dutt: O king, they, thereupon, began to search in the forest for that unknown dweller of the wood. The The Pandavas soon found him discharging ceaseless arrows from his bow.

BORI CE: 01-123-023

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्
अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत

MN DUTT: 01-132-037

न चैनमभ्यजास्ते तदा विकृतदर्शनम्
अथैनं परिपप्रच्छुः को भवान् कस्य वेत्युत

M. N. Dutt: Seeing that man of grim visage, a total stranger to them, they asked, “Who are you and whose son are you?"

BORI CE: 01-123-024

एकलव्य उवाच
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्

MN DUTT: 01-132-038

एकलव्य उवाच निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्

M. N. Dutt: The Ekalavya said : O heroes, I am the son of the Nishada king, Hiranyadhanu. know me to be a pupil of Drona labouring to acquire the science of arms.

BORI CE: 01-123-025

वैशंपायन उवाच
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः
यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम्

MN DUTT: 01-132-039

वैशम्पायन उवाच ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः
यथावृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्

M. N. Dutt: Vaishmpayana said : The Pandavas, having made themselves acquainted with everything connected with him and returning (to Hastinapur) told Drona all about the wonderful feat of archery they had seen in the forest.

BORI CE: 01-123-026

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्
रहो द्रोणं समागम्य प्रणयादिदमब्रवीत्

MN DUTT: 01-132-040

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्

M. N. Dutt: O king, the son of Kunti, Arjuna thinking of Ekalavya all the while, saw Drona in private and relying upon his preceptor's love for him he said-

BORI CE: 01-123-027

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति

MN DUTT: 01-132-041

अर्जुन उवाच तदाहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति

M. N. Dutt: Arjuna said : "You have joyfully told me, embracing me to your blossom, no pupil of yours should be equal to me.

BORI CE: 01-123-028

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्
अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः

MN DUTT: 01-132-042

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्
अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः

M. N. Dutt: Why then there is a pupil of yours in the world (equal to me), the mighty son of the Nishada king?"

BORI CE: 01-123-029

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्

MN DUTT: 01-132-043

वैशम्पायन उवाच मुहूर्तमिव तं द्रोणाश्चिन्तयित्वा विनिश्चयम्
सव्यसाचिनमादाय नैषादि प्रति जग्मिवान्

M. N. Dutt: Vaishampayana said : Thereupon Drona reflected for a moment and resolved upon the course he should adopt. He then took Savyasachi (Arjuna) with him and went to the Nishada (prince).

BORI CE: 01-123-030

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्

MN DUTT: 01-132-044

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्

M. N. Dutt: He saw Ekalavya with body besmeared with fifth, with matted locks (on his head) with rags on and with a bow in his hand with which he was ceaselessly shooting arrows.

BORI CE: 01-123-031

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्
अभिगम्योपसंगृह्य जगाम शिरसा महीम्

MN DUTT: 01-132-045

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्
अभिगम्योपसंगृह्य जगाम शिरसा महीम्

M. N. Dutt: Seeing Drona coming towards him, Ekalavya also went a few steps forward and touched his feet and prostrated himself on the ground.

BORI CE: 01-123-032

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः

MN DUTT: 01-132-046

पूजयित्वा ततो द्रोणं विधिवत् स निषादजः
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः

M. N. Dutt: The son of Nishada worshipped Drona in the due form and represented himself as his pupil. He then stood before him with joined hands.

BORI CE: 01-123-033

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः
यदि शिष्योऽसि मे तूर्णं वेतनं संप्रदीयताम्

MN DUTT: 01-132-047

ततो द्रोणोऽब्रवीद् राजन्नेकलव्यमिदं वचः
यदि शिष्योऽसि मे वीर वेतनं दीयती मम
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्

M. N. Dutt: O king, thereupon Drona spoke thus to Ekalavya, "O hero, if you are really my pupil, give me my remuneration. Ekalavya was much pleased in hearing this and he said-

BORI CE: 01-123-034

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-132-048

एकलव्य उवाच किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम

M. N. Dutt: O illustrious one, what shall I give you, command me. O excellent Brahma knowing man, there is nothing that is not to be given to my preceptor."

BORI CE: 01-123-035

न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम

MN DUTT: 01-132-048

एकलव्य उवाच किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम

MN DUTT: 01-132-049

वैशम्पायन उवाच तमब्रवीत् त्वयाङ्गुष्ठो दक्षिणो दीयतामिति

M. N. Dutt: O illustrious one, what shall I give you, command me. O excellent Brahma knowing man, there is nothing that is not to be given to my preceptor." He (Drona) said, "Give me as Dakshina your right thumb."

BORI CE: 01-123-036

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्
प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा

BORI CE: 01-123-037

तथैव हृष्टवदनस्तथैवादीनमानसः
छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः

MN DUTT: 01-132-050

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्
प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा
५७
तथैव हृष्टवदनस्तथैवादीनमानसः
छित्त्वाविचार्य तं प्रादाद् द्रोणायाङ्गुष्ठमात्मनः

M. N. Dutt: Ekalavya ever devoted to truth and desirous of keeping his promise, hearing the fearful words of Drona, at once cut off his right thumb with a cheerful face and unruffled heart and gave it to Drona.

BORI CE: 01-123-038

ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत
न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप

MN DUTT: 01-132-051

ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत
न तथा च स शीघ्रोऽभूद् यथा पूर्वं नराधिप

M. N. Dutt: Thereupon, O king, when the help of his other fingers, he found he had lost his former lightness of hand.

BORI CE: 01-123-039

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः
द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम्

MN DUTT: 01-132-052

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः
द्रोणश्च सत्यवागासीनान्योऽभिभवितार्जुनम्

M. N. Dutt: Arjuna became pleased and his fever (of jealous) was gone. “None will equal Arjuna," these words of Drona now became true.

BORI CE: 01-123-040

द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः
दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम्

MN DUTT: 01-132-053

द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः
दुर्योधनश्च भीमश्च सदा संरब्धमानसौ

M. N. Dutt: Two of Drona's pupils became greatly expert in club fight, namely Duryodhana and Bhima, who were jealous of each other.

BORI CE: 01-123-041

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्
तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः

MN DUTT: 01-132-054

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्
तथाति पुरुषानन्यान् त्सारुको यमजावुभौ

M. N. Dutt: Ashvathama excelled all in the mysteries (of the science of arms). The twins (Nakula and Sahadeva) excelled every body in handling the sword.

BORI CE: 01-123-042

प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः

MN DUTT: 01-132-055

युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः
प्रथितः सागरान्तायां रथयूथपयूथपः
बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च निष्ठितः
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः

M. N. Dutt: Yudhisthira became the best of car warriors and Arjuna excelled every one in every respect. He surpassed all in intelligence, in the skill of using all weapons and in devotion to his arms and his preceptor. He thus became the foremost of all car warriors.

BORI CE: 01-123-043

अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः

MN DUTT: 01-132-056

तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः

M. N. Dutt: Though the instructions (of Drona) were equal, (to all), yet the mighty Arjuna excelled all (the princes) and became an Athiratha a warrior capable of fighting with sixty thousands foes all at once.

BORI CE: 01-123-044

प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप

MN DUTT: 01-132-057

प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्

M. N. Dutt: The wicked minded sons of Dhritarashtra became jealous of Bhima, for he was exceeding strong and of Arjuna, because he was accomplished.

BORI CE: 01-123-045

तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान्
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ

MN DUTT: 01-132-058

तांस्तु सर्वान् समानीय सर्वविद्यास्त्रशिक्षितान्
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः

M. N. Dutt: O best of men, Drona became desirous of examining his pupils' knowledge in arms and he collected them all together, all (the princes) skilled in all the weapons.

BORI CE: 01-123-046

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्

MN DUTT: 01-132-059

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्

M. N. Dutt: He caused in artificial bird made by an artisan to be placed on the top of a tree without the knowledge of the princes for the purpose of using it as the target.

BORI CE: 01-123-047

द्रोण उवाच
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः
भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः

MN DUTT: 01-132-060

द्रोण उवाच शीघ्रं भवन्तः सर्वेऽपि धनूंष्यादाय सर्वशः
भासमेतं समुद्दिश्य तिष्ठध्वं संधितेषवः

M. N. Dutt: Drona said: Take up quickly, all of you, your bows and six your arrows on the bowstring. Stand here aiming at that bird on the tree.

BORI CE: 01-123-048

मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम्
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः

MN DUTT: 01-132-061

मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
७०

M. N. Dutt: As soon as I give the order, cut off the bird's head. O sons, I shall give each of you a turn one after another.

BORI CE: 01-123-049

वैशंपायन उवाच
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः
संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च

MN DUTT: 01-132-062

वैशम्पायन उवाच ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः
संधत्स्व बाणं दुर्घष मद्वाक्यान्ते विमुञ्च तम्

M. N. Dutt: Vaishampayana said : The best of the descendant of Angirasa (Drona) first spoke to Yudhisthira thus, "O invincible one, aim with your arrow and shoot (the bird) as soon as I order.”

BORI CE: 01-123-050

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम्
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः

MN DUTT: 01-132-063

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परंतपः
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः

M. N. Dutt: The chastiser of foes, Yudhisthira, first took up the bow as ordered by his preceptor and stood aiming at the bird.

BORI CE: 01-123-051

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्
स मुहूर्तादुवाचेदं वचनं भरतर्षभ

MN DUTT: 01-132-064

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्
स मुहूर्तादुवाचेदं वचनं भरतर्षभ

M. N. Dutt: Yudhisthira who stood aiming at the bird, very next moment Drona said-

BORI CE: 01-123-052

पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः

MN DUTT: 01-132-065

पश्यैनं तं दुमाग्रस्थं भासं नरवरात्मजा श्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः

M. N. Dutt: “O prince, behold that bird on the top of the tree.” Yudhisthira replied to the preceptor, "O Sir, I see it."

Corresponding verse not found in BORI CE

MN DUTT: 01-132-066

स मुहूर्तादिव पुनर्दोणस्तं प्रत्यभाषत

M. N. Dutt: Very next moment Drona again said.

BORI CE: 01-123-053

स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत
अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि

MN DUTT: 01-132-066

स मुहूर्तादिव पुनर्दोणस्तं प्रत्यभाषत

MN DUTT: 01-132-067

द्रोण उवाच अथ वृक्षमिमं मां वा भ्रातृन् वापि प्रपश्यसि

M. N. Dutt: Very next moment Drona again said. Drona said: Do you see the tree, myself, your brothers and the bird?

BORI CE: 01-123-054

तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम्
भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः

MN DUTT: 01-132-068

तमुवाच च कौन्तेयः पश्याम्येनं वनस्पतिम्
भवन्तं च तथा भ्रातृन् भासं चेति पुनः पुनः

M. N. Dutt: That son of Kunti (Yudhisthira) said, “ I see lord of the forest (tree), your self, my brothers and the bird." He said this again being asked (by Drona) again and again.

BORI CE: 01-123-055

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्

MN DUTT: 01-132-069

तमुवाचापसपैति द्रोणोऽप्रीतमना इव
नैतच्छक्यं त्वया वेळू लक्ष्यमित्येव कुत्सयन्

M. N. Dutt: Drona, being displeased, reproachingly told him, “Stand back. It is not for you to strike at this aim."

BORI CE: 01-123-056

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत

BORI CE: 01-123-057

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्
तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः

MN DUTT: 01-132-070

ततो दुर्योधनादींस्तान् धार्तराष्ट्रान् महायशाः
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
अन्यांश्च शिष्यान् भीमादीन् राज्ञश्चैवान्यदेशजान्
तथा च सर्वे तत् सर्वं पश्याम इति कुत्सिताः

M. N. Dutt: Thereupon, the greatly illustrious (Drona) placed in the same position Duryodhana and other sons of Dhritarashtra and also Bhima and his other brothers and also all the princes that had come from other countries. He asked them one after another the some question, but they all replied as did Yudhisthira.

BORI CE: 01-123-058

ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम्

MN DUTT: 01-133-001

वैशम्पायन उवाच ततो धनंजयं द्रोण: स्मयमानोऽभ्यभाषत
त्वयेदानी प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्

M. N. Dutt: Vaishampayana said : Drona smilingly, called Dhananjaya and said to him, “ It is to be shot by you. Turn your eyes to it.

BORI CE: 01-123-059

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्

MN DUTT: 01-133-002

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः
तिष्ठ तावन्मुहूर्तकम्

M. N. Dutt: "You must shoot the aim as soon as I shall give order, O son, stand here for a moment with your bow and arrow."

BORI CE: 01-123-060

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः
तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः

MN DUTT: 01-133-003

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः

M. N. Dutt: Having been thus addressed Savyasachi (Arjuna), drawing the bow to a semi-circle, aimed at the bird and stood there as ordered by the preceptor.

BORI CE: 01-123-061

मुहूर्तादिव तं द्रोणस्तथैव समभाषत
पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत

MN DUTT: 01-133-004

मुहूर्तादिव तं द्रोणस्तथैव समभाषत
पश्यस्येनं स्थितं भासं दुमं मामपि चार्जुन

M. N. Dutt: Very next moment Drona asked him, "O Arjuna, do you see the bird, the tree and myself?”

BORI CE: 01-123-062

पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत
न तु वृक्षं भवन्तं वा पश्यामीति च भारत

MN DUTT: 01-133-005

पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत
न तु वृक्षं भवन्तं वा पश्यामीति च भारत

M. N. Dutt: O descendant of the Bharata race, Partha (Arjuna) replied to Drona, “I see only the bird. I do not see the tree or yourself.”

BORI CE: 01-123-063

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः
प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम्

MN DUTT: 01-133-006

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्

M. N. Dutt: The invincible Drona, being much pleased, spoke again a moment after to that great carwarrior, the son of Pandu, (Arjuna).

BORI CE: 01-123-064

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्

MN DUTT: 01-133-007

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्

M. N. Dutt: "If you see the bird, describe it to me." He (Arjuna) again replied, “I see the head of the bird, but I do not see its body."

BORI CE: 01-123-065

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्

MN DUTT: 01-133-008

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः
मुञ्चस्वेत्यब्रवीत् पार्थं स मुमोचाविचारयन्

M. N. Dutt: Having been thus told by Arjuna, Drona was filled with delight and his hair stood on their end. He told Partha, "Shoot,” and he instantly let fly (the arrow).

BORI CE: 01-123-066

ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह
शिर उत्कृत्य तरसा पातयामास पाण्डवः

MN DUTT: 01-133-009

ततस्तस्य नगस्थस्य क्षुरेण निशितेन च
शिर उत्कृत्य तरसा पातयामास पाण्डवः

M. N. Dutt: The Pandava (Arjuna) speedily struck off the head of the vulture with his sharp arrow and brought it to the ground.

BORI CE: 01-123-067

तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम्
मेने च द्रुपदं संख्ये सानुबन्धं पराजितम्

MN DUTT: 01-133-010

तस्मिन् कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्
मेने च दुपदं संख्ये सानुबन्धं पराजितम्

M. N. Dutt: As soon as this feat was performed, he (Drona) embraced the son of Pandu (Arjuna) and thought that Drupada with his friends were already vanquished in the battle.

BORI CE: 01-123-068

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः
जगाम गङ्गामभितो मज्जितुं भरतर्षभ

MN DUTT: 01-133-011

कस्यचित् त्वथ कालस्य सशिष्योऽङ्गिरसां वरः
जगाम गङ्गामभितो मज्जितुं भरतर्षभ

M. N. Dutt: O best ɔf the Bharata race, some time after, the best of Angirasa (Drona) with his pupils went to the Ganges to bathe.

BORI CE: 01-123-069

अवगाढमथो द्रोणं सलिले सलिलेचरः
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः

MN DUTT: 01-133-012

अवगाढमथो द्रोणं सलिले सलिलेचरः
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः

M. N. Dutt: When Drona was bathing, a strong alligator, as it sent by Death himself, seized him at the thigh.

BORI CE: 01-123-070

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव

MN DUTT: 01-133-013

स समर्थोऽपि मोक्षाय शिष्यान् सर्वानचोदयत्
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव

M. N. Dutt: Though quite capable of freeing himself (from the mouth of the alligator), he (Drona) spoke to all his pupils in a hurry, “Kill this alligator and rescue me.”

BORI CE: 01-123-071

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः
आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्
इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे

MN DUTT: 01-133-014

तद्वाक्यसमकालं तु बीभत्सुनिशितैः शरैः
अवार्यैः पञ्चभिर्दाहं मग्नमभ्यस्याताडयत्

M. N. Dutt: As soon as he uttered these words, Bibhatsa (Arjuna) struck the alligator under the water with five sharp and irresistible arrows.

BORI CE: 01-123-072

तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा

BORI CE: 01-123-073

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः

MN DUTT: 01-133-015

इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे
तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत् तदा
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः
ग्राहः पञ्चत्वमापेदे जडां त्यक्त्वा महात्मनः
अथाब्रवीन्महात्मानं भारद्वाजो महारथम्

M. N. Dutt: The others (his pupils) stood confounded each at his place. Seeing this readiness of Arjuna, Drona considered that son of Pandu to be the foremost of all his pupils and he was exceedingly pleased. The alligator, being cut into pieces by the arrows of Partha. Released the thigh of the high-souled (Drona) and gave up his life. Thereupon the son of Bharadvaja, (Drona) thus addressed the illustrious carwarrior (Arjuna).

BORI CE: 01-123-074

अथाब्रवीन्महात्मानं भारद्वाजो महारथम्
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्

MN DUTT: 01-133-016

गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्
अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्

M. N. Dutt: “O mighty armed, accept this superior and irresistible weapon, named Brahmashira, with its method of hurling and recalling it.

BORI CE: 01-123-075

न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन
जगद्विनिर्दहेदेतदल्पतेजसि पातितम्

MN DUTT: 01-133-017

न च ते मानुषेष्वेतत् प्रयोक्तव्यं कथंचन
जगद् विनिर्दहेदेतदल्पतेजसि पातितम्

M. N. Dutt: You most not use it against any human foe. If hurled at a foe of inferior power, it might burn the whole universe.

BORI CE: 01-123-076

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम

MN DUTT: 01-133-018

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते
तद् धारयेथाः प्रयतः शृणु चेदं वचो मम

M. N. Dutt: O son, it is said that this weapon heat not a superior in the three worlds, keep it therefore with great care and listen to what I say.

BORI CE: 01-123-077

बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन
तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे

MN DUTT: 01-133-019

बाघेतामानुषः शत्रुर्यदि त्वां वीर कश्चन
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे

M. N. Dutt: O hero, if ever any foe, if he is not human, comes to fight with you, may then use it against him to accomplish his death."

BORI CE: 01-123-078

तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः

MN DUTT: 01-133-020

तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः

M. N. Dutt: Bibhatsa (Arjuna) with joined hands promised to do as he was bidden and he received the great weapon. The preceptor then spoke to him again thus, “None will ever become a superior bowman to you. You will be invincible and greatly illustrious.

Home | About | Back to Book 01 Contents | ← Chapter 122 | Chapter 124 →