Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 124

BORI CE: 01-124-001

वैशंपायन उवाच
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्

MN DUTT: 01-134-001

वैशम्पायन उवाच कृतास्त्रान् धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत
दृष्ट्वा द्रोणोऽब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम्
कृपस्य सोमदत्तस्य बाह्रीकस्य च धीमतः
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च

M. N. Dutt: Vaishampayana said : O descendant of the Bharata, seeing the sons of Dhritarashtra and Pandu expert in arms, O king, Drona thus spoke to the king Dhritarashtra, in the presence of Kripa, Somadatta, Balhika, the wise son of Ganga (Bhishma). Vyasa and Vidura.

BORI CE: 01-124-002

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-124-003

राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तम
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव

MN DUTT: 01-134-002

राजन् सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम्
ते दर्शयेयुः स्वां शिक्षा राजन्ननुमते तव
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना

M. N. Dutt: "O king, O best of the Kurus, your sons have completed their education. Let them with your perinission show their proficiency." Thereupon the great king replied with a delightful heart.

BORI CE: 01-124-004

ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-124-005

यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्

MN DUTT: 01-134-003

धृतराष्ट्र उवाच भारद्वाज महत् कर्म कृतं ते द्विजसत्तम
यदानुमन्यसे कालं यस्मिन् देशे यथा यथा
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्

M. N. Dutt: Dhritarashtra said: son will see my O best of Brahmanas, you have accomplished a great deed. O of Bharadvaja, command me yourself as to the place and time, where and when and the manner in which, the trial may be held.

BORI CE: 01-124-006

स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्

MN DUTT: 01-134-004

स्पृहयाम्यद्य निर्वेदात् पुरुषाणां सचक्षुषाम्
अस्त्रहेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान्

M. N. Dutt: Grief for my blindness makes me envy those men who are blessed with sight and who children's prowess in arms.

BORI CE: 01-124-007

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल

MN DUTT: 01-134-005

क्षत्तर्यद् गुरुराचार्यो ब्रवीति कुरु तत् तथा
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल

M. N. Dutt: O Kshatta (Vidura), do all that the respected preceptor says. O lover of virtue, I think nothing can be more agreeable to me than this.

BORI CE: 01-124-008

ततो राजानमामन्त्र्य विदुरानुगतो बहिः
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम्

MN DUTT: 01-134-006

ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्

M. N. Dutt: Thereupon Vidura, giving the necessary assurance to the king, went out to do what he was bidden. The greatly learned son of Bharadvaja (Drona) measured a piece of (ground).

BORI CE: 01-124-009

तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते
अवघुष्टं पुरे चापि तदर्थं वदतां वर

BORI CE: 01-124-010

रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ

BORI CE: 01-124-011

मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः

MN DUTT: 01-134-007

समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते
अवघुष्टे समाजे च तदर्थं वदतां वरः
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधिः
प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः
विपुलानुच्छ्रयोपेतान् शिबिकाश्च महाधनाः

M. N. Dutt: Which was void of trees and thickets and which was furnished with wells thickets and which was furnished with wells and springs. On this piece of land, that first of eloquent men, that hero (Drona), gave offerings to the gods according to the precepts of the Shastras, when all the people were assembled by proclamation on an auspicious day with an auspicious star in ascendance. O best of men, the artisans built a great auditorium by the order of the king; (they built) another for the (royal) ladies also according to the proper form. The citizens built many platforms and the wealthy men many spacious and high Sibikas.

BORI CE: 01-124-012

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्

BORI CE: 01-124-013

मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम्
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्

MN DUTT: 01-134-008

तस्मिस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम्
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्

M. N. Dutt: When the (fixed) day came, the king accompanied by his ministers, with Bhishma and Kripa, the excellent preceptor, walking at the head (of the procession). Came to the auditorium of celestial beauty, made of pure gold and decked with strings of pearls and stones of Vaidurya gems.

BORI CE: 01-124-014

गान्धारी च महाभागा कुन्ती च जयतां वर
स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा

BORI CE: 01-124-015

ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम्

MN DUTT: 01-134-009

गान्धारी च महाभागा कुन्ती च जयतां वर
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपिरच्छदाः
हर्षादारुरुहुर्मञ्चान् मेरुं देवस्त्रियो यथा
ब्राह्मणक्षत्रियाद्यं च चातुर्वण्र्यं पुराद् द्रुतम्
दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम्
क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह

M. N. Dutt: The great fortunate Gandhari and Kunti and the other ladies of the royal household, dressed in gorgeous attire and accompanied by their maids in waiting, joyfully ascended the platforms as celestial ladies ascended the Sumeru mountain. Brahmanas, Kshatriyas and the others of the four orders of caste hurriedly left the city and came running there with the desire of seeing the princes skill in arms and they were so anger that they assembled all there in a moment.

BORI CE: 01-124-016

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा

MN DUTT: 01-134-010

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च
महार्णव इव क्षुब्धः समाजः सोऽभवत् तदा

M. N. Dutt: That vast crowd with the noise of blowing trumpets and beating drums and the sounds of many voices became like an agitated ocean.

BORI CE: 01-124-017

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः

BORI CE: 01-124-018

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्

MN DUTT: 01-134-011

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः
रङ्गमध्यं तदाऽऽचार्यः सपुत्रः प्रविवेश ह
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्

M. N. Dutt: Then the preceptor, clad in white attire, with white sacred thread, white locks, white bread, white garlands and white sandal-paste besmeared over his body, entered the arena with his son. It appeared as if the moon accompanied (the planet) Mars appeared in an unclouded sky.

BORI CE: 01-124-019

स यथासमयं चक्रे बलिं बलवतां वरः
ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम्

MN DUTT: 01-134-012

स यथासमयं चक्रे बलिं बलवतां वरः
ब्राह्मणांस्तु सुमन्त्रज्ञान् कारयामास मङ्गलम्

M. N. Dutt: The best of strong men, the hero (Drona), entering at the proper time, caused Brahmanas versed in Mantras to celebrate the auspicious rites.

BORI CE: 01-124-020

अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम्
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः

MN DUTT: 01-134-013

सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः

M. N. Dutt: After auspicious and sweet-sounding musical instruments had struck up as propitiatory ceremony, men equipped with various weapons entered the arena.

BORI CE: 01-124-021

ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः

MN DUTT: 01-134-014

ततो बद्धाङ्गुलित्राणा बद्धकक्षा महारथाः
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः

M. N. Dutt: Then the best of the Bharata race, (the princes), those mighty car-warriors, having girt up their lions, entered (the arena) equipped with bows, quivers and finger protectors.

BORI CE: 01-124-022

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्

MN DUTT: 01-134-015

अनुज्येष्ठं तु ते तत्र युधिष्ठिरपुरोगमाः
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्

M. N. Dutt: With Yudhisthira, at their head, the greatly heroic princes, in the order of their age, began to show wonderful skill in their arms. a

BORI CE: 01-124-023

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे
मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः

MN DUTT: 01-134-016

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः

M. N. Dutt: Some (spectators) lowered their heads out of fear of the falling arrows, while others not being afraid, looked on with wonder and astonishment.

BORI CE: 01-124-024

ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्

MN DUTT: 01-134-017

ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्दुतम्

M. N. Dutt: Riding swift horses and managing them dextrously, the princess hit marks with arrows engraved with their respective names.

BORI CE: 01-124-025

तत्कुमारबलं तत्र गृहीतशरकार्मुकम्
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्

MN DUTT: 01-134-018

तत् कुमारबलं तत्र गृहीतशरकार्मुकम्
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्

M. N. Dutt: On seeing the prowess of the princes in using bows and arrows, the spectators thought they were seeing the city of Gandharva. They were all filled with amazement.

BORI CE: 01-124-026

सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत

MN DUTT: 01-134-019

सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत

M. N. Dutt: O descendant of Bharata, some hundreds and thousands of men, their eyes expanded with wonder, all at once cried out “Well done! Well done!"

BORI CE: 01-124-027

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः

MN DUTT: 01-134-020

कृत्वा धनुषि ते मार्गान् स्थचर्यासु चासकृत्
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलः

M. N. Dutt: After repeatedly displaying their skill and dexterity in the use of bow and arrows, in the management of cars, in the fight on horseback and on the back of elephants.

BORI CE: 01-124-028

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु

MN DUTT: 01-134-021

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः
त्सरुमार्गान् यथोद्दिष्टांश्चेसः सर्वासु भूमिषु

M. N. Dutt: They took up their swords and buckles and began to attack one another and to walk around the arena displaying various modes of sword's play.

BORI CE: 01-124-029

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्
ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम्

MN DUTT: 01-134-022

लाघवं सौष्ठवं शोभा स्थिरत्वं दृढमुष्टिताम्
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः

M. N. Dutt: They all saw their (great) agility, the beauty of the symmetry of their bodies, their grace, their calmness, the firmness of their grasp and the skill in the use of their swords and buckles.

BORI CE: 01-124-030

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ

MN DUTT: 01-134-023

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ
अवतीर्णौ गदाहतावेकशृङ्गाविवाचलौ

M. N. Dutt: Then Vrikodara (Bhima) and Suyodhana (Duryodhana) entered the (arena)with secret mental delight like two single peaked mountains.

BORI CE: 01-124-031

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ
बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ

MN DUTT: 01-134-024

बद्धकक्षौ महाबाहू पौरुषे पर्यवस्थितौ
बृहन्तौ वासिताहेतोः समदाविव कुञ्जरौ

M. N. Dutt: Those mighty-armed heroes girt their lions and summoned all their strength; they roared like two infuriated elephants contending (for a female elephant).

BORI CE: 01-124-032

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ
चेरतुर्निर्मलगदौ समदाविव गोवृषौ

MN DUTT: 01-134-025

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ

M. N. Dutt: Those two greatly strong (heroes) circled round the arena with faultless clubs and careered right and left in all the proper form.

BORI CE: 01-124-033

विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्

MN DUTT: 01-134-026

विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः
न्यवेदयेतां तत् सर्वं कुमाराणां विचेष्टितम्

M. N. Dutt: Vidura described to Dhritarashtra and the mother of the Pandavas (Kunti) to Gandhari all the feats of the princes.

Home | About | Back to Book 01 Contents | ← Chapter 123 | Chapter 125 →