Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 130

BORI CE: 01-130-001

वैशंपायन उवाच
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्

MN DUTT: 01-142-003

धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्

M. N. Dutt: Dhritarashtra having heard these words of his son, reflected for a moment and then spoke to Duryodhana thus-

BORI CE: 01-130-002

धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः

MN DUTT: 01-142-004

धृतराष्ट्र उवाच धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः
सर्वेषु ज्ञातिषु तथा मयि त्वासीद् विशेषतः

M. N. Dutt: Dhritarashtra said : "Pandu was ever devoted to virtue; he always behaved dutifully towards all his relatives but particularly towards me.

BORI CE: 01-130-003

नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम्
निवेदयति नित्यं हि मम राज्यं धृतव्रतः

MN DUTT: 01-142-005

नासौ किंचिद् विजानाति भोजानादि चिकीर्षितम्
निवेदयति नित्यं हि मम राज्यं धृतव्रतः

M. N. Dutt: He cared not for food or dress or the enjoyments of the world, he was devoted to me and gave me everything even the kingdom.

BORI CE: 01-130-004

तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः
गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः

MN DUTT: 01-142-006

तस्य पुत्रो यथा पाण्डुस्तथा धाईपरायणः
गुणवाँल्लोकविख्यातः पौरवाणां सुसम्मतः

M. N. Dutt: His son (Yudhisthira) is as much devoted to virtue as he was; he is possessed of every accomplishment; he is illustrious; he is the favourite of the people. sons

BORI CE: 01-130-005

स कथं शक्यमस्माभिरपक्रष्टुं बलादितः
पितृपैतामहाद्राज्यात्ससहायो विशेषतः

MN DUTT: 01-142-007

ते स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः
पितृपैतामहाद् राज्यात् ससहायो विशेषतः

M. N. Dutt: How can we exile him by force from the kingdom of his fore-fathers, specially as he possesses allies?

BORI CE: 01-130-006

भृता हि पाण्डुनामात्या बलं च सततं भृतम्
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः

MN DUTT: 01-142-008

भृता हि पाण्डुनामात्या बलं च सततं भृतम्
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः

M. N. Dutt: The counsellors and the soldiers and their and grandsons, all were specially cherished and maintained by Pandu.

BORI CE: 01-130-007

ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्

MN DUTT: 01-142-009

पुरा सत्कृतास्तात पाण्डुना नागरा जनाः
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्

M. N. Dutt: They being thus formerly benefited by Pandu, O son, why should not the people of the city kill us all with our relatives and friends for the sake of Yudhisthira?

BORI CE: 01-130-008

दुर्योधन उवाच
एवमेतन्मया तात भावितं दोषमात्मनि
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः

MN DUTT: 01-142-010

दुर्योधन उवाच एवमेतन्मया तात भावितं दोषमात्मनि
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः

M. N. Dutt: Duryodhana said : O father, what you say is perfectly true. (But) on account of the evil that is likely in store for us in the future, we think we must conciliate the people by bestowing wealth and honours.

BORI CE: 01-130-009

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते

MN DUTT: 01-142-011

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते

M. N. Dutt: Thus they would surely side with us for this proof of our power. O king, the ministers and the treasury are now under our control.

BORI CE: 01-130-010

स भवान्पाण्डवानाशु विवासयितुमर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम्

MN DUTT: 01-142-012

स भवान् पाण्डवानाशु विवासयितुमर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम्

M. N. Dutt: Therefore, you should banish the Pandavas to the city of Varanavata by some gentle means.

BORI CE: 01-130-011

यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति
तदा कुन्ती सहापत्या पुनरेष्यति भारत

MN DUTT: 01-142-013

यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति
तदा कुन्ती सहापत्या पुनरेष्यति भारत

M. N. Dutt: O king, when I shall be instalied as king, then, O descendant of Bharata, Kunti with her son may again come back.

BORI CE: 01-130-012

धृतराष्ट्र उवाच
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते
अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम्

MN DUTT: 01-142-014

धृतराष्ट्र उवाच दुर्योधन ममाप्येतद्धदि सम्परिवर्तते
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्

M. N. Dutt: Dhritarashtra said : O Duryodhana, this is the very thought that exists in my mind, but from its sinfulness, I could not give it out.

BORI CE: 01-130-013

न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्

MN DUTT: 01-142-015

न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः
विवास्यमानान् कौन्तेयाननुमंस्यन्ति कर्हिचित्

M. N. Dutt: Neither Bhishma, nor Drona, nor Kshatta (Vidura), nor Gautama, (Kripa) will ever sanction the banishment of the sons of Kunti.

BORI CE: 01-130-014

समा हि कौरवेयाणां वयमेते च पुत्रक
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः

MN DUTT: 01-142-016

समा हि कौरवेयाणां वयं ते चैव पुत्रक
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः

M. N. Dutt: O son, in their eyes we (Kurus) and the Pandavas are equal. Those wise and virtuous men will make no difference between us,

BORI CE: 01-130-015

ते वयं कौरवेयाणामेतेषां च महात्मनाम्
कथं न वध्यतां तात गच्छेम जगतस्तथा

MN DUTT: 01-142-017

ते वयं कौरवेयाणामेतेषां च महात्मनाम्
कथं न बध्यतां तात गच्छाम जगतस्तथा

M. N. Dutt: O son, (if we do this), why should we not deserve death at the hands of the Kurus and of those illustrious men (Bhishma and others), nay of the whole world?

BORI CE: 01-130-016

दुर्योधन उवाच
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः

MN DUTT: 01-142-018

दुर्योधन उवाच मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः

M. N. Dutt: Duryodhana said : Bhishma is always neutral; the son of Droua (Ashvathama) is in my side. There is no doubt Drona will also be in that side in which his son will be.

BORI CE: 01-130-017

कृपः शारद्वतश्चैव यत एते त्रयस्ततः
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्

MN DUTT: 01-142-019

कृपः शारद्वतश्चैव यत एतौ ततो भवेत्
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्

M. N. Dutt: The son of Sharadvan, Kripa, will surely be on the side in which these two will be. He will never abandon Drona and his nephew (sister's son, Ashvathama).

BORI CE: 01-130-018

क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्

MN DUTT: 01-142-020

क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः
न चैकः स समर्थोऽस्मान् पाण्डवार्थेऽधिबाधितुम्
२२

M. N. Dutt: Kshatta (Vidura) is dependent on us for his livelihood, although he is covertly on the side of the enemy (the Pandavas). He alone can do us no harm, (even) if he sides the Pandavas.

BORI CE: 01-130-019

स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय
वारणावतमद्यैव नात्र दोषो भविष्यति

MN DUTT: 01-142-021

स विस्रब्धः पाण्डुपुत्रान् सह मात्रा प्रवासय
वारणावतमद्यैव यथा यान्ति तथा कुरु

M. N. Dutt: (Therefore) without any fear, exile the sons of Pandu with their mother to Varanavata. Take such steps as they may go there this very day.

BORI CE: 01-130-020

विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्
शोकपावकमुद्भूतं कर्मणैतेन नाशय

MN DUTT: 01-142-022

विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्
शोकपावकमुद्भूतं कर्मणैतेन नाशय

M. N. Dutt: Extinguish by this act the grief that consumes me like a fire, that robs me of my sleep and that princes my heart like a terrible dart.

Home | About | Back to Book 01 Contents | ← Chapter 129 | Chapter 131 →