Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 131

BORI CE: 01-131-001

वैशंपायन उवाच
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः

BORI CE: 01-131-002

धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः
कथयां चक्रिरे रम्यं नगरं वारणावतम्

BORI CE: 01-131-003

अयं समाजः सुमहान्रमणीयतमो भुवि
उपस्थितः पशुपतेर्नगरे वारणावते

MN DUTT: 01-143-001

वैशम्पायन उवाच ततो दुर्योधनो राजा सर्वाः प्रकृतयः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः
धृतराष्ट्रप्रयुक्तास्ते केचित् कुशलमन्त्रिणः
कथयांचक्रिरे रम्यं नगरं वारणावतम्
अयं समाजः सुमहान् रमणीयतमो भुवि
उपस्थितः पशुपतेनगरे वारणावते

M. N. Dutt: Vaishampayana said : Thereupon King Duryodhana with his brothers began slowly to win over the people to his side by bestowing on them wealth and honours. One day in the (royal) Court, some clever ministers, as instructed by Dhritarashtra, described the city of Varanavata as a (most) charming place. (They said), "The festival of Pashupati (Siva) has begun in the city of Varanavata and the concourse of people there is now great.

BORI CE: 01-131-004

सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः

MN DUTT: 01-143-002

सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः

M. N. Dutt: The procession is the most grand in the world; and all gems and jewels (now) there delight the heart." Thus did they (counsellors) under instruction from Dhritarashtra, speak (of the city). O sons,

BORI CE: 01-131-005

कथ्यमाने तथा रम्ये नगरे वारणावते
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप

MN DUTT: 01-143-003

कथ्यमाने तथा रम्ये नगरे वारणावते
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नुप

M. N. Dutt: O king, while they were speaking of the charming city of Varanavata, the Pandavas desired in their mind to go there.

BORI CE: 01-131-006

यदा त्वमन्यत नृपो जातकौतूहला इति
उवाचैनानथ तदा पाण्डवानम्बिकासुतः

MN DUTT: 01-143-004

यदा त्वमन्यत नृपो जातकौतूहला इति
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः

M. N. Dutt: When the king Dhritarashtra knew that their (Pandavas) curiosity had been awakened, then the son of Ambika, (Dhritarashtra) spoke thus to the Pandavas.

BORI CE: 01-131-007

ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः
रमणीयतरं लोके नगरं वारणावतम्

MN DUTT: 01-143-005

ममैते पुरुषा नित्यं कथयन्ति पुनः पुनः
रमणीयतमं लोके नगरं वारणावतम्

M. N. Dutt: Dhritarashtra said: My men tell me daily again and again that the city of Varanavata is the most charming in the world.

BORI CE: 01-131-008

ते तात यदि मन्यध्वमुत्सवं वारणावते
सगणाः सानुयात्राश्च विहरध्वं यथामराः

MN DUTT: 01-143-006

ते ताता यदि मन्यध्वमुत्सवं वारणावते
सगणाः सान्वयाश्चैव विहरध्वं यथामराः

M. N. Dutt: if you desire to see the festival of Varanavata, go (there) with your friends and followers and enjoy yourselves like the celestial.

BORI CE: 01-131-009

ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः

BORI CE: 01-131-010

कंचित्कालं विहृत्यैवमनुभूय परां मुदम्
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ

MN DUTT: 01-143-007

ब्राह्मणेभ्यश्च रत्नानि गायकेभ्यश्च सर्वशः
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः
कंचित् कालं विहृत्यैवमनुभूय परां मुदम्
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यत

M. N. Dutt: Bestow gems and jewels on all the Brahmanas and the musicians (there), sport there as the effulgent celestial. Enjoy there for sometime as much happiness as you like at pleasure and then return to Hastinapur.

BORI CE: 01-131-011

धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्

MN DUTT: 01-143-008

वैशम्पायन उवाच धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्

M. N. Dutt: Vaishampayana said : Yudhisthira, understanding the motives of Dhritarashtra and knowing himself weak and friendless, said, “Be it so."

BORI CE: 01-131-012

ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम्
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्

BORI CE: 01-131-013

कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम्
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा

MN DUTT: 01-143-009

ततो भीष्मं शान्तनवं विदुरं च महामतिम्
द्रोणं च बाह्निकं चैव सोमदत्तं च कौरवम्
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्
पुरोहितांश्च पौरांश्च गान्धारी च यशस्विनीम्
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा

M. N. Dutt: Then addressing the son of Shantanu, Bhishma, the wise Vidura, Drona, Valhika, the Kaurava Somadatta, Kripa, Ashvathama, Bhurisrava and other respected counsellors, Brahmanas, ascetics, priests, citizens and the illustrious Gandhari, Yudhisthira slowly and humbly spoke thus-

BORI CE: 01-131-014

रमणीये जनाकीर्णे नगरे वारणावते
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात्

MN DUTT: 01-143-010

रमणीये जनाकीर्णे नगरे वारणावते
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्

M. N. Dutt: Yudhisthira said : We go with our friends and followers to the charming and populous city of Varanavata at the command of Dhritarashtra.

BORI CE: 01-131-015

प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति

MN DUTT: 01-143-011

प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत
आशीभिबृंहितानस्मान् न पापं प्रसहिष्यते

M. N. Dutt: Give us cheerfully your benedictions, so that acquiring prosperity with it, we may not be touched by sin.

BORI CE: 01-131-016

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान्

BORI CE: 01-131-017

स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः
मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः

MN DUTT: 01-143-012

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः
मा च वोऽस्त्वशुभं किंचित् सर्वशः पाण्डुनन्दनाः
१८

M. N. Dutt: Vaishampayana said : Having been thus addressed by the son of Pandu, all the Kauravas cheerfully pronounced blessings on them, saying, "O sons of Pandu, let all the elements bless you on your way and let not the slightest evil befall you."

BORI CE: 01-131-018

ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्

MN DUTT: 01-143-013

ततः कृतस्वस्त्ययना राज्यलम्भाय पार्थिवाः
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्

M. N. Dutt: Having performed propitiatory rites for obtaining the kingdom and making all other preparations, the princes (the Pandavas) started for Varanavata.

Home | About | Back to Book 01 Contents | ← Chapter 130 | Chapter 132 →