Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 132

BORI CE: 01-132-001

वैशंपायन उवाच
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्योधनः परं हर्षमाजगाम दुरात्मवान्

BORI CE: 01-132-002

स पुरोचनमेकान्तमानीय भरतर्षभ
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्

BORI CE: 01-132-003

ममेयं वसुसंपूर्णा पुरोचन वसुंधरा
यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि

BORI CE: 01-132-004

न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया
सहायो येन संधाय मन्त्रयेयं यथा त्वया

MN DUTT: 01-144-001

वैशम्पायन उवाच एवमुक्तेषु राज्ञा तु पाण्डुपुत्रेषु भारत
दुर्योधनः परं हर्षमगच्छत् स दुरात्मवान्
स पुरोचनमेकान्तमानीय भरतर्षभ
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्
ममेयं वसुसम्पूर्णा पुरोचन वसुंधरा
यथेयं मम तद्वत् ते स तां रक्षितुमर्हसि
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया
सहायो येन संधाय मन्त्रयेयं यथा त्वया

M. N. Dutt: Vaishampayana said : O descendant of Bharata, when the king thus addressed the sons of Pandu, the wickedminded Duryodhana became exceedingly happy. O best of the Bharata race, he summoned in private, Purochana and taking up his right hand, he thus spoke to that counsellor. O Purochana, this world, full of wealth, is mine. It is equally yours with me. (Therefore), you should protect it. I have no other more trustworthy supporter and counsellor than you with whom I can consult.

BORI CE: 01-132-005

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु

MN DUTT: 01-144-002

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर
निपुणेनाभ्युपायेन यद् ब्रवीमि तथा कुरु

M. N. Dutt: O sire, keep my counsel (a secret) and destroy my enemy by some clever device. Accomplish, what I ask you to do.

BORI CE: 01-132-006

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्

MN DUTT: 01-144-003

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्

M. N. Dutt: The Pandavas have been sent by Dhritarashtra to Varanavata. They will sport there in the festival at the command of Dhritarashtra.

BORI CE: 01-132-007

स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना
वारणावतमद्यैव यथा यासि तथा कुरु

MN DUTT: 01-144-004

स त्वं रासभयुक्तेन स्पन्दनेनाशुगामिना
वारणावतमद्यैव यथा यासि तथा कुरु

M. N. Dutt: Do that by with you can reach Varanavata this very day on a car drawn by swift asses.

BORI CE: 01-132-008

तत्र गत्वा चतुःशालं गृहं परमसंवृतम्
आयुधागारमाश्रित्य कारयेथा महाधनम्

MN DUTT: 01-144-005

तत्र गत्वा चतुःशालं गृहं परमसंवृतम्
नगरोपान्तमाश्रित्य कारयेथा महाधनम्

M. N. Dutt: Going there, erect a quadrangle palace at the outskirts of the city, (which should be) rich in materials and furniture. Guard it (also) well.

BORI CE: 01-132-009

शणसर्जरसादीनि यानि द्रव्याणि कानिचित्
आग्नेयान्युत सन्तीह तानि सर्वाणि दापय

MN DUTT: 01-144-006

शणसर्जरसादीनि यानि द्रव्याणि कानिचित्
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय

M. N. Dutt: Use in it (in erecting that house,) hemp, resin and all other inflammable materials that are procurable.

BORI CE: 01-132-010

सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः

MN DUTT: 01-144-007

सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया
मृत्तिका मिश्रयित्वा त्वं लेपं कुड्येषु दापय

M. N. Dutt: Mixing a little earth with ghee, oil, fat and a large quantity of lac, plaster the wall with it.

BORI CE: 01-132-011

शणान्वंशं घृतं दारु यन्त्राणि विविधानि च
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः

BORI CE: 01-132-012

यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः
आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः

BORI CE: 01-132-013

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान्
वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम्

MN DUTT: 01-144-008

शणं तैलं घृतं चैव जतु दारूणि चैव हि
तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः
यथा च तन्न पश्येरन् परीक्षन्तोऽपि पाण्डवाः
आग्नेयमिति तत् कार्यमपि चान्येऽपि मानवाः
वेश्मन्येवं कृते तत्र गत्वा तान् परमार्चितान्
वासयेथाः पाण्डवेयान् कुन्ती च ससुहृज्जनाम्

M. N. Dutt: Place carefully all over that house hemp, oil, ghee, lac and wood. In such a way that the Pandavas and other men may not even with scrutiny see them or conclude that it is made of inflammable materials. Erecting such a house and worshipping the Pandavas with great reverence, make them live in it with Kunti and all their friends.

BORI CE: 01-132-014

तत्रासनानि मुख्यानि यानानि शयनानि च
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता

BORI CE: 01-132-015

यथा रमेरन्विश्रब्धा नगरे वारणावते
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः

MN DUTT: 01-144-009

आसगानि च दिव्यानि यानानि शयनानि च
विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता
यथा च तन्न जानन्ति नगरे वारणावते
तथा सर्वं विधातव्यं यावत् कालस्य पर्ययः

M. N. Dutt: Place there for the Pandavas seats, conveyances and beds of best workmanship, as ordered my father. Manage all this in a way so that none in the city of Varanavata may know it, till the end we have in view is accomplished.

BORI CE: 01-132-016

ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान्
अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः

MN DUTT: 01-144-010

ज्ञात्वा च तान् सुविश्वस्ताशयानानकुतोभयान्
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः

M. N. Dutt: Knowing that they are sleeping in that house in confidence and without fear, set fire to it, beginning from the gate.

BORI CE: 01-132-017

दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः
ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित्

MN DUTT: 01-144-011

दह्यमाने स्वके गेहे दग्धा इति ततो जनाः
न गर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित्

M. N. Dutt: The people will think that they have been burnt to death in that burning house; and therefore none will be able to blame us for the death of the Pandavas,

BORI CE: 01-132-018

तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः
प्रायाद्रासभयुक्तेन नगरं वारणावतम्

MN DUTT: 01-144-012

स तथेति प्रतिज्ञाय कौरवाय पुरोचनः
प्रायाद् रासभयुक्तेन स्पन्दनेनाशुगामिना

M. N. Dutt: Purochana promised to that Kaurava (Duryodhana) to carry out all by saying, “Be it so" and he then went (away) on a swift car drawn by asses.

BORI CE: 01-132-019

स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः

MN DUTT: 01-144-013

स गत्वा त्वरितं राजन् दुर्योधनमते स्थितः
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः

M. N. Dutt: O king, ever obedient to Duryodhana, he went without loss of time. Purochana did all that the prince said, (asked him to do).

Home | About | Back to Book 01 Contents | ← Chapter 131 | Chapter 133 →