Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 134

BORI CE: 01-134-001

वैशंपायन उवाच
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः

BORI CE: 01-134-002

श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा

MN DUTT: 01-146-001

वैशम्पायन उवाच ततः सर्वाः प्रकृतयो नगराद् वारणावतात्
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः
श्रुत्वाऽऽगतान् पाण्डुपुत्रान् नानायानैः सहस्रशः
अभिजग्मुर्नरश्रेष्ठान् श्रुत्वैव परया मुदा

M. N. Dutt: Vaishampayana said : Hearing that the sons of Pandu were coming, all the citizens came speedily by thousands, out of the town of Varanavata with joy, on various conveyances, taking with them all the auspicious things as directed by the Shastras in order to receive those best of men.

BORI CE: 01-134-003

ते समासाद्य कौन्तेयान्वारणावतका जनाः
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे

MN DUTT: 01-146-002

ते समासाद्य कौन्तेयान् वारणावतका जनाः
कृत्वा जयाशिषः सर्वे परिवार्यावतस्थिरे

M. N. Dutt: Coming to the sons of Kunti, the citizens of Varanavata surrounded them and blessed them by uttering the word Jaya (victory).

BORI CE: 01-134-004

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः
विबभौ देवसंकाशो वज्रपाणिरिवामरैः

MN DUTT: 01-146-003

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः
विबभौ देवसंकाशो वज्रपाणिरिवामरैः

M. N. Dutt: Being thus surrounded by them, that best of men, the king of virtue, Yudhisthira, looked as effulgent as the thunderer (Indra) in the midst of the celestial.

BORI CE: 01-134-005

सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः
अलंकृतं जनाकीर्णं विविशुर्वारणावतम्

MN DUTT: 01-146-004

सत्कृताश्चैव पौरैस्ते पौरान् सत्कृत्य चानघ
अलंकृतं जनाकीर्णं विविशुर्वारणावतम्

M. N. Dutt: Being welcomed by the citizens and welcoming them in return, those sinless ones (the Pandavas) entered the populous and ornamented Varanavata.

BORI CE: 01-134-006

ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान्
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु

MN DUTT: 01-146-005

ते प्रविश्य पुरी वीरास्तूर्णं जग्मुरथो गृहान्
ब्राह्मणानां महीपालं रतानां स्वेषु कर्मसु

M. N. Dutt: Entering the town, O king, those heroes first went to the houses of the Brahmanas engaged in their proper duties.

BORI CE: 01-134-007

नगराधिकृतानां च गृहाणि रथिनां तथा
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि

MN DUTT: 01-146-006

नगराधिकृतानां च गृहाणि रथिनां तदा
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि

M. N. Dutt: Then those best of men went to the houses of the officials in charge of the town; then they went to the houses of the car warriors, then to those of the Vaishyas and then even to those of the Shudras.

BORI CE: 01-134-008

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः
जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः

MN DUTT: 01-146-007

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ
जग्मुरावसथं पश्चात् पुरोचनपुरस्सराः

M. N. Dutt: O best of the Bharata race, thus adored by the citizens, the Pandavas went to their house with Purochana walking at the head (of the possession).

BORI CE: 01-134-009

तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च
आसनानि च मुख्यानि प्रददौ स पुरोचनः

MN DUTT: 01-146-008

तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च
आसनानि च मुख्यानि प्रददौ स पुरोचनः

M. N. Dutt: Purochana gave them first class food and drink, beds and carpets and seats.

BORI CE: 01-134-010

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः

MN DUTT: 01-146-009

तत्र ते स्तकृतास्तेन सुमहार्हपरिच्छदाः
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः

M. N. Dutt: Being served by Purochana and adored by the citizens, they (the Pandavas,) attired in costly robes, lived there.

BORI CE: 01-134-011

दशरात्रोषितानां तु तत्र तेषां पुरोचनः
निवेदयामास गृहं शिवाख्यमशिवं तदा

MN DUTT: 01-146-010

दशरात्रोषितानां तु तत्र तेषां पुरोचनः
निवेदयामास गृहं शिवाख्यमशिवं तदा

M. N. Dutt: When they had lived there for ten nights, Purochana spoke to them about the house, called "Blessed,” though really (it was) unblessed.

BORI CE: 01-134-012

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः

MN DUTT: 01-146-011

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः
पुरोचनस्य वचनात् कैलासमिव गुह्यकाः

M. N. Dutt: Thereupon those best of men, attired in (costly) garments, entered that house at the request of Purochana, as Guhyakas enter (those) in the Kailasa (mountain).

Corresponding verse not found in BORI CE

MN DUTT: 01-146-012

तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः

M. N. Dutt: Inspecting that house, that foremost of all virtuous men, Yudhisthira, said to Bhimasena that the house was made of inflammable materials.

BORI CE: 01-134-013

तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः
जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम्

BORI CE: 01-134-014

कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप
शणसर्जरसं व्यक्तमानीतं गृहकर्मणि
मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्

BORI CE: 01-134-015

शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः

BORI CE: 01-134-016

इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा
आपदं तेन मां पार्थ स संबोधितवान्पुरा

BORI CE: 01-134-017

ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम्
आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः

MN DUTT: 01-146-012

तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः

MN DUTT: 01-146-013

जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप

MN DUTT: 01-146-014

शणसर्जरसंव्यक्तमानीय गृहकर्मणि
मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः
तथा हि वर्तते मन्दः सुयोधनवसे स्थितः
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा
आपदं तेन मां पार्थं स सम्बोधितवान् पुरा
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा
पित्रा कनीयसा स्नेहाद् बुद्धिमन्तोऽशिवं गृहम्
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः

M. N. Dutt: Inspecting that house, that foremost of all virtuous men, Yudhisthira, said to Bhimasena that the house was made of inflammable materials. Yudhisthira said : O chastiser of foes, from the smell of fat and ghee mixed with lac, it is event, his house is made of inflammable materials. By the help of trusted and well skilled artisans, the enemies have nicely built this house with hemp, health, straw and Purochana desires to burn me after inspiring me with confidence. The wicked man, therefore, lives here, obedient to (the instruction of) Duryodhana. The greatly intelligent Vidura, knew this danger. Therefore, O son of Pritha, he told me of it beforehand. Knowing this, that well-wiser of ours. The younger brother of our father, out of affection for us, has told us about this house, so full of danger and constructed by the wretches under Duryodhana (who is) acting secretly (from behind).

BORI CE: 01-134-018

भीम उवाच
यदिदं गृहमाग्नेयं विहितं मन्यते भवान्
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्

MN DUTT: 01-146-015

भीमसेन उवाच यदीदं गृहमाग्नेयं विहितं मन्यते भवान्
तथैव साधु गच्छामो यत्र पूर्वोषिता वयम्

M. N. Dutt: Bhima said: If this house is known to you inflammable, then let us go to the place where we lived first.

BORI CE: 01-134-019

युधिष्ठिर उवाच
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये
नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः

MN DUTT: 01-146-016

युधिष्ठिर उवाच इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः

M. N. Dutt: Yudhisthira said : I think we should rather live here, seeming unsuspicious, but we must remain very cautious and keep our senses wide awake and as at the same time we must seek for some means of escape. us

BORI CE: 01-134-020

यदि विन्देत चाकारमस्माकं हि पुरोचनः
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः

MN DUTT: 01-146-017

यदि विन्देत चाकारमस्माकं स पुरोचनः
क्षिप्रकारी ततो भूत्वा प्रदह्यादपि हेतुतः

M. N. Dutt: If Purochana finds from our demeanour that we have learnt his design, he may suddenly burn to death by taking immediately steps.

BORI CE: 01-134-021

नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः
तथा हि वर्तते मन्दः सुयोधनमते स्थितः

MN DUTT: 01-146-018

नायं विभेत्युपक्रोशादधर्माद् वा पुरोचनः
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः

M. N. Dutt: Purochana cares very little for obloquy and sin. The wretch lives here in obedience to (the instructions) of Duryodhana.

BORI CE: 01-134-022

अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः
धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः

MN DUTT: 01-146-019

अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः
कोपं कुर्यात् किमर्थं वा कौरवान् कोपयीत सः

M. N. Dutt: If we are brunt, will grandfather Bhishma be angry? Why would he make the Kurus angry with him by showing his anger.

Corresponding verse not found in BORI CE

MN DUTT: 01-146-020

अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः
धर्म इत्येव कुष्येरन् ये चान्ये कुरुपुङ्गवाः

M. N. Dutt: It may be that if we are brunt, our grandfather Bhishma and other best men of the Kuru race may be indignant for the sake of virtue.

BORI CE: 01-134-023

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि
स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः

MN DUTT: 01-146-021

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि
स्पशैर्निर्घातयेत् सर्वान् राज्यलुब्धः सुयोधनः

M. N. Dutt: If we fly from this place from the fear of being brunt, Duryodhana, covetous for kingdom, will surely bring about our death by means of spies.

BORI CE: 01-134-024

अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्

BORI CE: 01-134-025

तदस्माभिरिमं पापं तं च पापं सुयोधनम्
वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित्

MN DUTT: 01-146-022

अपदस्थान् पदे तिष्ठन्नपक्षान् पक्षसंस्थितः
हीनकोशान् महाकोशः प्रयोगैर्घातयेद् ध्रुवम्
तदस्माभिरिमं पापं तं च पापं सुयोधनम्
वञ्चयद्भिर्निवस्तव्यं छन्नावासं क्वचित् क्वचित्

M. N. Dutt: The wicked Duryodhana has rank, power, friends, allies and wealth, but we have none. He can certainly destroy us by adopting many means. Deceiving this wretch and that wretch also, let us live in disguise for some time.

BORI CE: 01-134-026

ते वयं मृगयाशीलाश्चराम वसुधामिमाम्
तथा नो विदिता मार्गा भविष्यन्ति पलायताम्

MN DUTT: 01-146-023

ते वयं मृगयाशीलाश्चराम वसुधामिमाम्
तथा नो विदिता मार्गा भविष्यन्ति पलायताम्

M. N. Dutt: Let us lead a life of hunting, wandering over the earth. We shall then be aware of all the paths that exist for escape.

BORI CE: 01-134-027

भौमं च बिलमद्यैव करवाम सुसंवृतम्
गूढोच्छ्वसान्न नस्तत्र हुताशः संप्रधक्ष्यति

MN DUTT: 01-146-024

भौमं च बिलमद्यैव करवाम सुसंवृतम्
गूढश्वासान्न नस्तत्र हुताशः सम्प्रधक्ष्यति

M. N. Dutt: We shall dig in all secrecy, this very day a subterranean passage in our room. If we can keep it secret from others, fire will not able to consume us.

BORI CE: 01-134-028

वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः

MN DUTT: 01-146-025

वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः
पौरो वापि जनः कश्चित् तथा कार्यमतन्द्रितैः

M. N. Dutt: Therefore we shall live here (and act in such a way) as Purochana and the citizens of Varanavata may not know what we are doing.

Home | About | Back to Book 01 Contents | ← Chapter 133 | Chapter 135 →