Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 136

BORI CE: 01-136-001

वैशंपायन उवाच
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः

BORI CE: 01-136-002

पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित्

MN DUTT: 01-148-001

वैशम्पायन उवाच तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः
भीससेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित्

M. N. Dutt: Vaishampayana said : Having seen them living cheerfully and without suspicious for a full year, Purochana became exceedingly glad. Seeing Purochana ili that state of mind, the virtuous son of Kunti, Yudhishthira, thus spoke to Bhima, Arjuna and the twins (Nakula and Sahadeva).

BORI CE: 01-136-003

अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने

MN DUTT: 01-148-002

अस्मानयं सुविश्वस्तान् वेत्ति पापः पुरोचनः
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने

M. N. Dutt: Yudhisthira said: The cruel hearted and sinful Purochana thinks us very trustful and he has thus been well deceived. I think (therefore) that the time for our escape has come.

BORI CE: 01-136-004

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः

MN DUTT: 01-148-003

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्
षट् प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः

M. N. Dutt: Setting fire to the arsenal, burning Purochana to death and leaving six bodies here, let us escape from this place, unobserved by any.

BORI CE: 01-136-005

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्
चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः

BORI CE: 01-136-006

ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्

MN DUTT: 01-148-004

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्
चक्रे निशि महाराज आजग्मुस्तत्र योषितः
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्

M. N. Dutt: On the occasion of an alms giving, Kunti fed on a certain night a large number of Brahmanas. There came also a number of ladies. O descendant of Bharata, they ate and drank and enjoyed themselves as much as they pleased. And they all returned home with the permissions of Madhvi (Kunti).

BORI CE: 01-136-007

निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता

BORI CE: 01-136-008

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप

BORI CE: 01-136-009

अथ प्रवाते तुमुले निशि सुप्ते जने विभो
तदुपादीपयद्भीमः शेते यत्र पुरोचनः

MN DUTT: 01-148-005

निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया
अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप
अथ प्रवाते तुमुले निशि सुप्ते जने तदा
तदुपादीपयद् भीमः शेते यत्र पुरोचनः
ततो जदुगृहद्वारं दीपयामास पाण्डवः

M. N. Dutt: Impelled by fate, a Nishada woman with her five sons came there with the desire of obtaining food and she enjoyed herself there at pleasure. She drank wine and became drunk and incapable with her sons. O king, she with her sons slept in that house more dead than alive. O king, when all the people fell asleep, a violent storm began to blow on that night. Bhima then set fire to the house where Purochana was asleep; then the Pandava set fire to the door of that lac house.

BORI CE: 01-136-010

ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः

MN DUTT: 01-148-006

समन्ततो ददौ पश्चादग्नि तत्र निवेशने
ज्ञात्वा तु तद् गृहं सर्वमादीप्तं पाण्डुनन्दनाः
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिंदमाः
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः
प्रादुरासीत् तदा तेन बुबुधे स जनवजः
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः

M. N. Dutt: Then he set fire to that house in several places. When the sons of Pandu were satisfied that the house had caught fire in all parts. Those chastisers of foes, then speedily entered the subterranean passage with their mother. Thereupon the intense heat and the great roar of the fire. Awakened the people of the city; and seeing the house ablaze, they said in sorrowful face.

BORI CE: 01-136-011

पौरा ऊचुः
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना
गृहमात्मविनाशाय कारितं दाहितं च यत्

BORI CE: 01-136-012

अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी
यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा

MN DUTT: 01-148-007

पौरा ऊचुः दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना
गृहमात्मविनाशाय कारितं दाहितं च तत्
अहो धिग् धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा
यः शुचीन् पाण्डुदायादान् दाहयामास शत्रुवत्

M. N. Dutt: The Citizens said : The wicked minded (Purochana) built this house to destroy the relatives of his employer under the instructions of the Duryodhana and he has (now) set fire to it. Fire Fire on SO Dhritarashtra, whose understanding is partial! He has burnt to death the heirs of Pandu, as if they were his enemies?

BORI CE: 01-136-013

दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्

MN DUTT: 01-148-008

दिष्ट्या त्विदानी पापात्मा दग्धोऽयमतिदुर्मतिः
अनागसः सुविश्वस्तान् यो ददाह नरोत्तमान्

M. N. Dutt: The wicked minded and sinful (Purochana), who has brunt those best of men (the Pandavas) innocent and unsuspicious, has himself been (also) burnt to death as fate would have it.

BORI CE: 01-136-014

वैशंपायन उवाच
एवं ते विलपन्ति स्म वारणावतका जनाः
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः

MN DUTT: 01-148-009

वैशम्पायन उवाच एवं ते विलपन्ति स्म वारणावतका जनाः
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः

M. N. Dutt: Vaishampayana said : Thus bewailed the citizens of Varanavata. Surrounding the house, they remained for the whole night there.

BORI CE: 01-136-015

पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः

MN DUTT: 01-148-010

पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर्दुतमलक्षिताः

M. N. Dutt: The Pandavas however with their sorrowful mother came out of the subterranean passage and fled unobserved in haste.

BORI CE: 01-136-016

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः

MN DUTT: 01-148-011

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः

M. N. Dutt: Those chastisers of foes, the Pandavas, on account of sleeplessness and fear, could not proceed with speed with their mother.

BORI CE: 01-136-017

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः
जगाम भ्रातॄनादाय सर्वान्मातरमेव च

BORI CE: 01-136-018

स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ

MN DUTT: 01-148-012

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः
जगाम भ्रातृनादाय सर्वान् मातरमेव च
स्कन्धमारोप्य जननी यमावरून वीर्यवान्
पार्थी गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः

M. N. Dutt: O king of kings, Bhimasena, educed with great speed and power, took upon his body his mother and all his brothers. The greatly strong and energetic Vrikodara took his mother on his shoulder, the twins on his sides and the two sons of Pritha, his brothers (Arjuna and Yudhisthira) on both his arms.

BORI CE: 01-136-019

तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्
स जगामाशु तेजस्वी वातरंहा वृकोदरः

MN DUTT: 01-148-013

उरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन्
स जगामाशु तेजस्वी वातरंहा वृकोदरः

M. N. Dutt: He broke the trees by his breast and pressed the earth with his feet. He tius marched on.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-001

वैशम्पायन उवाच एतस्मिन्नेव काले तु यथासम्प्रत्ययं कविः
विदुरः प्रेषयामास तद् वनं पुरुषं शुचिम्

M. N. Dutt: Vaishampayana said : In the meanwhile, the learned Vidura sent to that forest a man of pure character whom he much trusted.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-002

स गत्वा तु यधोद्देशं पाण्डवान् ददृशे वने
जनन्या सह कौरव्य मापयानान् नदीजलम्

M. N. Dutt: He went to the place where he was directed to go; and he was the descendants of Kuru, the son of Pandu, with their mother, measuring the depth of the water of a river in the forest.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-003

विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः
ततस्तस्यापि चारेण चेष्टितं पापचेतसः
ततः प्रवासितो विद्वान् विदुरेण नरस्तदा
पार्थानां दर्शयामास मनोमारुतगामिनीम्
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्
शिवे भागीरथीतीरे नरैर्विस्त्रम्भिभिः कृताम्

M. N. Dutt: The design of the wicked minded (Duryodhana) was made kncwn by this spy to the high souled and greatly learned Vidura. Therefore that learned man was sent by Vidura and that person showed to the sons of Pritha a boat, as swift as mind or wind. With mechanism and flags, made by trusted artificers and capable of withstanding wind and waves. It was on the banks of the holy Bhagirathi.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-004

ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम्
युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः

M. N. Dutt: He said these word to show that he was really sent (by Vidura). (He said), "O Yudhishthira, listen to what the learned Vidura) said to you.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-005

कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः
न हन्तीत्येवमात्मानं यो रक्षति स जीवति

M. N. Dutt: 'Neither the consumer of straw and wood, nor the drier of the dews burns the inmates of a hole in the forest. He escapes from death who protects himself.'

Corresponding verse not found in BORI CE

MN DUTT: 01-149-006

तेन मां प्रेषितं विद्धि विश्वस्तं संज्ञयानया! भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे
शकुनि चैव कौन्तेय विजेतासि न संशयः

M. N. Dutt: By these credentials know me to have been sent by Vidura and also to be his trusted agent. Kshatta (Vidura), learned in the precepts of all religions, told me also. O son of Kunti, that you shall surely defeat in battle Karna, Duryodhana with his brothers and Sakuni.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-007

इयं वारिपथे युक्ता नौरप्सु सुखगामिनी
मोचयिष्यति वः सर्वानस्माद् देशान्न संशयः

M. N. Dutt: "This boat is ready on the waters. It will glide pleasantly on. It will surely carry away from these regions."

Corresponding verse not found in BORI CE

MN DUTT: 01-149-008

अथ तान् व्यथितान् दृष्ट्वा सह मात्रा नरोत्तमान्
नावमारोष्य गङ्गायां प्रस्थितानब्रवीत् पुनः

M. N. Dutt: Seeing those best of men with their mother pensive and sad, he made them get on the boat that was on the Ganges. Going with them hiniself, he again said ..

Corresponding verse not found in BORI CE

MN DUTT: 01-149-009

विदुरो मूर्युपाघ्राय परिष्वज्य वचो मुहुः
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत्

M. N. Dutt: "Vidura, having smelled your heads and embracing you, has said it again and again that in commencing your auspicious journey and going alone, you should never be careless."

Corresponding verse not found in BORI CE

MN DUTT: 01-149-010

इत्युक्त्वा स तु तान् वीरान् पुमान् विदुरचोदितः
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान्

M. N. Dutt: O king, having said this, the man sent by Vidura took those heroes, those best of man, to the other side of the Ganges on his boat.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-011

तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः

M. N. Dutt: Having taken them over the waters and seen them all safe on the opposite bank, he uttered the word Jaya (Victory) and blessing them he went back to the place whence he came.

Corresponding verse not found in BORI CE

MN DUTT: 01-149-012

पाण्डवाश्च महात्मानः प्रतिसंदिश्य वै कवेः
गङ्गामुत्तीर्य वेगेन जग्मुर्मूढमलक्षिताः

M. N. Dutt: The illustrious Pandavas also, sending some message to the learned (Vidura) and having crossed the Ganges, proceeded in haste and in great secrecy, being your observed by all.

Home | About | Back to Book 01 Contents | ← Chapter 135 | Chapter 137 →