Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 137

BORI CE: 01-137-001

वैशंपायन उवाच
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्

MN DUTT: 01-150-001

वैशम्पायन उवाच अथ रात्र्यां व्यतीतायामशेषो नागरो जनः
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्

M. N. Dutt: Vaishampayana said : When the night had passed away a large number of the people of the city came there to see the sons of Pandu.

BORI CE: 01-137-002

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्

MN DUTT: 01-150-002

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः
जातुषं तद् गृहं दग्धममात्यं च पुरोचनम्

M. N. Dutt: Those men extinguished the fire and saw that the house was made of lac and that the counsellor Purochana had been burnt to death.

BORI CE: 01-137-003

नूनं दुर्योधनेनेदं विहितं पापकर्मणा
पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः

MN DUTT: 01-150-003

नूनं दुर्योधनेनेदं विहितं पापकर्मणा
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः

M. N. Dutt: The Citizens said : Indeed this sinful act was contrived by the wicked Duryodhana to destroy the sons of Pandu.

BORI CE: 01-137-004

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान्

MN DUTT: 01-150-004

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः
दग्धवान् पाण्डुदायादान् न ह्येनं प्रतिषिद्धवान्

M. N. Dutt: There is on doubt that the son of Dhritarashtra (Duryodhana ) has burnt to death the heirs of Pandu, with the full knowledge of Dhritarashtra, else he would have been prevented (by his father).

BORI CE: 01-137-005

नूनं शांतनवो भीष्मो न धर्ममनुवर्तते
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः

MN DUTT: 01-150-005

नूनं शांतनवोऽपीह न धर्ममनुवर्तते
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः

M. N. Dutt: Indeed, the son of Shantanu (Bhishma,) Drona. Vidura, Kripa and other Kurus have not followed the dictates of duty.

BORI CE: 01-137-006

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि

MN DUTT: 01-150-006

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः
संवृत्तस्ते परः काम: पाण्डवान् दग्धवानसि

M. N. Dutt: "Let us (now) send words to the wicked minded Dhritarashtra, (saying), "Your great desire is fulfilled; you have burnt to death the Pandavas."

BORI CE: 01-137-007

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्

MN DUTT: 01-150-007

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्
निषादी ददृशुर्दग्धां पञ्चपुत्रामनागसम्

M. N. Dutt: Vaishampayana said: They then began to extinguish the fire to find out the Pandavas. They saw the Nishada woman burnt to death with her five sons.

BORI CE: 01-137-008

खनकेन तु तेनैव वेश्म शोधयता बिलम्
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम्

MN DUTT: 01-150-008

खनकेन तु तेनैव वेश्म शोधयता बिलम्
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्

M. N. Dutt: The miner, while removing the ashes, covered with it the hole he had dug in such a way that it remained unnoticed by all who had gone there. to

BORI CE: 01-137-009

ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्

MN DUTT: 01-150-009

ततस्ते ज्ञापयामासुधृतराष्ट्रस्य नागराः
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्

M. N. Dutt: The citizens then sent words Dhritarashtra to inform that the Pandavas along with counsellor Purochana had been burnt to death.

BORI CE: 01-137-010

श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः

MN DUTT: 01-150-010

श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम्
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः

M. N. Dutt: Hearing the great evil news of the death of the sons of Pandu, the king Dhritarashtra bewailed in great sorrow.

BORI CE: 01-137-011

अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः

MN DUTT: 01-150-011

अद्य पाण्डुम॒तो राजा मम भ्राता महायशाः
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः

M. N. Dutt: Dhritarashtra said: King Pandu, my illustrious brother, has (indeed) died to day, when those heroes (the Pandavas) with their mother have been burnt to death.

BORI CE: 01-137-012

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम्

MN DUTT: 01-150-012

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्
सत्कारयन्तु तान् वीरान् कुन्तिराजसुतां च ताम्

M. N. Dutt: O man, go quickly to the city of Varanavata and perform the funeral rites of those heroes and of the daughter of the king of Kunti (Bhoja).

BORI CE: 01-137-013

कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि

MN DUTT: 01-150-013

कारयन्तु च कुल्यानि शुभानि च बृहन्ति च
ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि

M. N. Dutt: Let also the bones of the deceased be sanctified by the usual rites and let all the beneficial and great acts be performed. Let the friends and relatives of those that have been burnt to death also go there.

BORI CE: 01-137-014

एवंगते मया शक्यं यद्यत्कारयितुं हितम्
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः

BORI CE: 01-137-015

एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः

MN DUTT: 01-150-014

एवं गते मया शक्यं यद् यत् कारयितुं हितम्
पाण्डवानां च कुन्त्याश्च तत् सर्वं क्रियतां धनैः
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः

M. N. Dutt: Let also all other beneficial acts that ought to be performed by us for the Pandavas and Kunti be accomplished by spending wealth. Having said this, the son of Ambika, Dhritarashtra, surrounded by his relatives, offered oblations of water to the manes of the sons of Pandu,

BORI CE: 01-137-016

चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-137-017

पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात्
जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-150-015

रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः
हा युधिष्ठिर कौरव्य हा भीम इति चापरे

M. N. Dutt: Being greatly afflicted with sorrow, he wept with all others! (saying,) Yudhisthira!" "O descendant of Kuru!" others cried, “O Bhima!"

Corresponding verse not found in BORI CE

MN DUTT: 01-150-016

हा फाल्गुनेति चाप्यन्ये हा यमाविति चापरे
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः

M. N. Dutt: Others again, “O Falguni!" some again, "O the twins!” “O mother Kunti!” They thus bewailed and gave oblations of water.

Corresponding verse not found in BORI CE

MN DUTT: 01-150-017

अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान्
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः

M. N. Dutt: The other citizens also bewailed for the Pandavas. But Vidura did not bewail much, for he knew the truth.

Corresponding verse not found in BORI CE

MN DUTT: 01-150-018

पाण्डवाश्चापि निर्गत्य नगराद् वारणावतात्
नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः

M. N. Dutt: Leaving the city of Varanavata, the greatly strong Pandavas, altogether six in number with their mother, reached the river Ganges.

Corresponding verse not found in BORI CE

MN DUTT: 01-150-019

दाशानां भुजवेगेन नद्याः स्रोतोजवेन च
वायुना चानुकूलेन तूर्णं पारमवाप्नुवन्

M. N. Dutt: Aided by the strength of arms of the boatmen and by the rapidity of the current and favourable wind, they then speedily reached the opposite bank.

Corresponding verse not found in BORI CE

MN DUTT: 01-150-020

ततो नावं परित्यज्य प्रययुर्दक्षिणां दिशम्
विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम्

M. N. Dutt: They then left the boat and proceeded towards the south, fin ding their way in the dark by the light of the stars.

BORI CE: 01-137-018

विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः
यतमाना वनं राजन्गहनं प्रतिपेदिरे

BORI CE: 01-137-019

ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः

BORI CE: 01-137-020

इतः कष्टतरं किं नु यद्वयं गहने वने
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः

MN DUTT: 01-150-020

ततो नावं परित्यज्य प्रययुर्दक्षिणां दिशम्
विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम्

MN DUTT: 01-150-021

यतमाना वनं राजन् गहनं प्रतिपेदिरे
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः
इतः कष्टतरं किं नु यद् वयं गहने वने
दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः

M. N. Dutt: They then left the boat and proceeded towards the south, fin ding their way in the dark by the light of the stars. O king, afternoon much suffering, they at last reached a dense forest. The sons of Pandu became tired, thirsty and sleepy. Yudhisthira thus spoke to the greatly energetic Bhimasena, “What could be more painful then our being in a dense forest! We do not know the directions; we are incapable of proceeding further.

BORI CE: 01-137-021

तं च पापं न जानीमो यदि दग्धः पुरोचनः
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः

MN DUTT: 01-150-022

तं च पापं न जानीमो यदि दग्धः पुरोचनः
कथं तु विप्रमुच्येम भयादस्मादलक्षिताः

M. N. Dutt: We do not know whether the sinful Purochana has or has not been burnt to death. How shall we escape from the dangers unobserved by others!

BORI CE: 01-137-022

पुनरस्मानुपादाय तथैव व्रज भारत
त्वं हि नो बलवानेको यथा सततगस्तथा

MN DUTT: 01-150-023

पुनरस्मानुपादाय तथैव व्रज भारत
त्वं हि नो बलवानेको यथा सततगस्तथा

M. N. Dutt: "O descendant of Bharata, take us on you again and proceed as before. You alone amongst us are strong and (you are) as swift as wind."

BORI CE: 01-137-023

इत्युक्तो धर्मराजेन भीमसेनो महाबलः
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः

MN DUTT: 01-150-024

इत्युक्तो धर्मराजेन भीमसेनो महाबलः
आदाय कुन्तीं भ्रातूंश्च जगामाशु महाबलः

M. N. Dutt: Having been thus addressed by the king of virtue (Yudhisthira), the greatly strong Bhimasena took his brothers and Kunti (on his body) and walked on.

Home | About | Back to Book 01 Contents | ← Chapter 136 | Chapter 138 →