Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 141

BORI CE: 01-141-001

वैशंपायन उवाच
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव
भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत्

BORI CE: 01-141-002

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः
मामासादय दुर्बुद्धे तरसा त्वं नराशन

MN DUTT: 01-153-020

वैशम्पायन उवाच भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव
भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत्
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः
मामासादय दुर्बुद्धे तरसा त्वं नराशन

M. N. Dutt: Vaishampayana said: Seeing the Rakshasas angry with his sister, Bhimasena smiled (in scom) and spoke thus, O Hidimba why do you awaken these (men) sleeping in comfort? O wicked-minded (Rakshasa), come to me first without loss of time.

BORI CE: 01-141-003

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि
विशेषतोऽनपकृते परेणापकृते सति

MN DUTT: 01-153-021

मय्येव प्रहरेहि त्वं न स्त्रियं हन्तुमर्हसि
विशेषतोऽनपकृते परेणापकृते सति

M. N. Dutt: Smite me first; you should not kill woman, specially when she has been sinned against instead of sinning.

BORI CE: 01-141-004

न हीयं स्ववशा बाला कामयत्यद्य मामिह
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर

MN DUTT: 01-153-022

न हीयं स्ववशा बाला कामयत्यद्य मामिह
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा

M. N. Dutt: This girl is not in her own control in becoming lustful towards me. She has been moved by the god of love who pervades every living form.

BORI CE: 01-141-005

त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम्

BORI CE: 01-141-006

अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि

MN DUTT: 01-153-023

भगिनी तव दुर्वृत्त रक्षसां वै यशोहर
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामय.यद्य मां भीरुस्तव नैषापराध्यति
अनङ्गेन कृते दोघे नेमां गर्हितुमर्हसि

MN DUTT: 01-153-024

मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुमर्हसि
संगच्छस्व मया सार्धमेकेनैको नराशन

M. N. Dutt: o wicked creature, O you the most infamous of your class, your sister came here at your command. Seeing my person, she desire me. The timid girl has done you no harm. It is the fault of the god of love and therefore, you should not injure her. O wicked wretch, you should not kill a woman when I am here. O cannibal, come with me (to a distance) and fight singly with me.

BORI CE: 01-141-007

समागच्छ मया सार्धमेकेनैको नराशन
अहमेव नयिष्यामि त्वामद्य यमसादनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-141-008

अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम्
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः

MN DUTT: 01-153-025

अहमेको नयिष्यामि त्वामद्य यमसादनम्
अद्य मद्वलनिष्पिष्टं शिरो राक्षस दीर्यताम्
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः

M. N. Dutt: I shall singly (fight with you) and send you to day to the land of the dead. O Rakshasa, your head will be pounded to pieces, being pressed by my strength.

BORI CE: 01-141-009

अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे

MN DUTT: 01-153-026

अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे

M. N. Dutt: As if pressed by the trend of a mighty elephant. When you will be killed by me in battle your body will be to day torn by hawks, herons and jackals, in glee.

BORI CE: 01-141-010

क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम्
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान्

MN DUTT: 01-153-027

क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्
पुरा यद् दूषितं नित्यं त्वया भक्षयता नरान्

M. N. Dutt: I shall in a moment make this forest free of all Rakshasas, so long polluted by you by eating men.

BORI CE: 01-141-011

अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि
द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्

MN DUTT: 01-153-028

अद्य त्वां भगिनी रक्षः कृष्यमाणं मयासकृत्
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्

M. N. Dutt: O Rakshasas, your sister will see today that I shall drag you, huge though your are like a mountain, as a lion drags an elephant.

BORI CE: 01-141-012

निराबाधास्त्वयि हते मया राक्षसपांसन
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः

MN DUTT: 01-153-029

निराबाधास्त्वयि हते मया राक्षसांसन
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः

M. N. Dutt: O worst of Rakshasas, when you will be killed by me men frequenting this forest will live safely and without fear.

BORI CE: 01-141-013

हिडिम्ब उवाच
गर्जितेन वृथा किं ते कत्थितेन च मानुष
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः

MN DUTT: 01-153-030

हिडिम्ब उवाच गर्जितेन वृथा किं ते कत्थितेन च मानुष
कृत्वैतत् कर्मणा सर्वं कत्येथा मा चिरं कृथाः

M. N. Dutt: Hidimba said : O man, what is the need of your this vaunting and boasting? Accomplish all this first and then you my vaunt. Therefore, do not make any delay.

BORI CE: 01-141-014

बलिनं मन्यसे यच्च आत्मानमपराक्रमम्
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्

BORI CE: 01-141-015

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्

BORI CE: 01-141-016

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्

MN DUTT: 01-153-031

बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्
ज्ञास्यस्यद्य समागम्य मयाऽऽत्मानं बलाधिकम्
न तावदेतान् हिंसिष्ये स्वपन्त्वेते यथासुखम्
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्
पीत्वा तवासृग् गात्रेभ्यस्ततः पश्चादिमानपि
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्

M. N. Dutt: You know yourself to be strong and endued with prowess. In your encounter with me to-day, you shall now rightly know with what is your (real) strength. I shall not kill these (your brothers) till then. Let them sleep at their pleasure. o foolish man, I shall first kill you who speaks such evil words. After drinking your blood, I shall then kill these (your brothers) and then kill this (my sister) who has done me an injury.

BORI CE: 01-141-017

वैशंपायन उवाच
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्

MN DUTT: 01-153-032

वैशम्पायन उवाच एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः
अभ्यद्रवत संक्रुद्धो भीमसेनमरिंदमम्

M. N. Dutt: Vaishampayana said : Having said this, the cannibal, outstretching his arms, ran in great wrath towards that chastiser of foes, Bhimasena.

BORI CE: 01-141-018

तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः
वेगेन प्रहृतं बाहुं निजग्राह हसन्निव

MN DUTT: 01-153-033

तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः
वेगेन प्रहितं बाहुं निजग्राह हसन्निव

M. N. Dutt: The greatly powerful Bhima soon sized the extended arms (of the rushing Rakshasas) with great force, as if in sport.

BORI CE: 01-141-019

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा

MN DUTT: 01-153-034

निगृह्य तं बलाद् भीमो विस्फुरन्तं चकर्ष ह
तस्माद् देशाद् धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा

M. N. Dutt: Then seizing the struggling Rakshasas with violence, Bhima dragged him away from that place full thirty two cubits, as a lion drags a small deer.

BORI CE: 01-141-020

ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्

MN DUTT: 01-153-035

ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः
भीमेसनं समालिङ्ग्य व्यनदद् भैरवं रवम्

M. N. Dutt: Thereupon the Rakshasas, becoming an angry, clasped the Pandava Bhima with great force and he sent forth a terrible yell.

BORI CE: 01-141-021

पुनर्भीमो बलादेनं विचकर्ष महाबलः
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति

MN DUTT: 01-153-036

पुनर्भीमो बलादेनं विचकर्ष महाबलः
मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति

M. N. Dutt: The greatly strong Bhima then dragged him again (further away) with (great) force, so that his comfortably sleeping brothers might not awake by his yell.

BORI CE: 01-141-022

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम्

MN DUTT: 01-153-037

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्

M. N. Dutt: Clasping and dragging each other with great force, both Bhimasena and Hidimba displayed their great prowess.

BORI CE: 01-141-023

बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः
मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ

MN DUTT: 01-153-038

बभञ्जतुस्तदा वृक्षाल्लताश्चाकर्षतुस्तदा
मत्ताविव च संरब्धौ वारणौ षष्टिहायनौ

M. N. Dutt: Fighting like two large elephants mad with rage, they broke down the trees and tore off the creepers that grew around.

BORI CE: 01-141-024

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः
सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम्

MN DUTT: 01-153-039

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः
सह प्रात्रा च ददृशुर्हिडिम्बामग्रतः स्थिताम्

M. N. Dutt: By the great noise (of the fight) those best of men (the Pandavas) woke up with their mother and they saw Hidimba sitting before them.

Home | About | Back to Book 01 Contents | ← Chapter 140 | Chapter 142 →