Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 142

BORI CE: 01-142-001

वैशंपायन उवाच
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह

MN DUTT: 01-154-001

वैशम्पायन उवाच प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह

M. N. Dutt: Vaishampayana said : Rising from sleep, those best of men (the Pandavas) with their mother were filled with astonishment on seeing the extraordinary beauty of Hidimba.

BORI CE: 01-142-002

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः

BORI CE: 01-142-003

कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि
केन कार्येण सुश्रोणि कुतश्चागमनं तव

MN DUTT: 01-154-002

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः
कस्य त्वं सुरगर्भाभे का वासि वरवर्णिनि
केन कार्येण सम्प्राप्ता कुतश्चागमनं तव

M. N. Dutt: Thereupon being astonished with her beauty, Kunti slowly addressed in sweet orders and give her all assurance. "O celestial beautiful maid, O beautiful one, who and whose are you? For what business have you come here and from what place have you come?

BORI CE: 01-142-004

यदि वास्य वनस्यासि देवता यदि वाप्सराः
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि

MN DUTT: 01-154-003

यदि वास्य वनस्य त्वं देवता यदि वाप्सराः
आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि

M. N. Dutt: Are you the deity of this forest or (are you) an Apsara? Tell me all why you are sitting here."

BORI CE: 01-142-005

हिडिम्बोवाच
यदेतत्पश्यसि वनं नीलमेघनिभं महत्
निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च

MN DUTT: 01-154-004

हिडिम्बोवाच यदेतत् पश्यसि वनं नीलमेघनिभं महत्
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च

M. N. Dutt: Hidimba said: The blue cloud like great forest that you see is the abode of mine and that of my brother, Rakshasas Hidimba.

BORI CE: 01-142-006

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता

MN DUTT: 01-154-005

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भाविनी
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता

M. N. Dutt: O amiable lady, know me as being the sister of the Rakshasas chief. O respected madarn, I was sent by my brother to kill you with your sons.

BORI CE: 01-142-007

क्रूरबुद्धेरहं तस्य वचनादागता इह
अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम्

MN DUTT: 01-154-006

क्रूरबुद्धेरहं तस्य वचनादागता त्विह
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्

M. N. Dutt: Coming here at the command of that cruelminded (Rakshasas), I saw your greatly powerful son of the colour of pure gold.

BORI CE: 01-142-008

ततोऽहं सर्वभूतानां भावे विचरता शुभे
चोदिता तव पुत्रस्य मन्मथेन वशानुगा

MN DUTT: 01-154-007

ततोऽहं सर्वभूतानां भावे विचरता शुभे
चोदिता तव पुत्रस्य मन्मथेन वशानुगा

M. N. Dutt: O blessed lady, I was brought under the control of your son by the god of love who pervades the nature of everything.

BORI CE: 01-142-009

ततो वृतो मया भर्ता तव पुत्रो महाबलः
अपनेतुं च यतितो न चैव शकितो मया

MN DUTT: 01-154-008

ततो वृतो मया भर्ता तव पुत्रो महाबलः
अपनेतुं च यतितो न चैव शकितो मया

M. N. Dutt: I then chose your greatly powerful son as my husband. Through I tried to suppress this passion, I could not.

BORI CE: 01-142-010

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्

MN DUTT: 01-154-009

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः
स्वयमेवागतो हन्तुमिमान् सर्वांस्तवात्मजान्

M. N. Dutt: Finding my delay, the cannibal, came in person here to kill all these your sons.

BORI CE: 01-142-011

स तेन मम कान्तेन तव पुत्रेण धीमता
बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना

MN DUTT: 01-154-010

स तेन मम कान्तेन तव पुत्रेण धीमता
बलादितो विनिष्पिष्य व्यपनीतो महात्मना

M. N. Dutt: But he has been dragged away by your illustrious and intelligent son and my (chosen) husband.

BORI CE: 01-142-012

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्
पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ

MN DUTT: 01-154-011

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ

M. N. Dutt: Behold the man and the Rakshasas, both endued with great strength and prowess, (now) engaged in combat, pressing each other with great force and filling the whole region with their roars.

BORI CE: 01-142-013

वैशंपायन उवाच
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्

MN DUTT: 01-154-012

वैशम्पायन उवाच तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्

M. N. Dutt: Vaishampayana said : Hearing her these words, Yudhisthira, Arjuna, Nakula and the powerful Sahadeva hastily rose up.

BORI CE: 01-142-014

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्
काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ

MN DUTT: 01-154-013

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्
काडक्षमाणौ जयं चैव सिंहाविव बलोत्कटौ

M. N. Dutt: They saw those two (Bhima and Hidimba) already engaged in fight; they were dragging each other, (both) eager to overcome each other like two greatly strong lions.

BORI CE: 01-142-015

तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम्
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः

MN DUTT: 01-154-014

अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनः पुनः
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः

M. N. Dutt: They clasped and pressed each other again and again. The dust of the earth rose like the smoke of the forest fire.

BORI CE: 01-142-016

वसुधारेणुसंवीतौ वसुधाधरसंनिभौ
विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ

MN DUTT: 01-154-015

वसुधारेणुसंवीतौ वसुधाधरसंनिभौ
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ

M. N. Dutt: Covered with the dust of the earth, they, who were like mountains looked like two cliffs enveloped in mists.

BORI CE: 01-142-017

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु
उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव

MN DUTT: 01-154-016

राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव

M. N. Dutt: Seeing Bhima oppressed by the Rakshasas, Partha, Arjuna, slowly said with smiles on his lips-

BORI CE: 01-142-018

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः

MN DUTT: 01-154-017

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्
समेतं भीमरूपेण रक्षसा श्रमकर्शितम्

M. N. Dutt: "O Bhima, O mighty armed (hero) fear nothing. we did not know that in the fight with the terrible Rakshasas you are tired.

BORI CE: 01-142-019

साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम्
नकुलः सहदेवश्च मातरं गोपयिष्यतः

MN DUTT: 01-154-018

साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम्
नकुलः सहदेवश्च मातरं गोपयिष्यतः

M. N. Dutt: O son of Pritha, I stand here to help you. I shall kill the Rakshasas. Nakula and Sahadeva will protect our mother.

BORI CE: 01-142-020

भीम उवाच
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः

MN DUTT: 01-154-019

भीम उवाच उदासीनो निरीक्षस्व न कार्यः समभ्रमस्त्वया
न जात्वयं पुनर्जीवेन्मबाह्वन्तरमागतः

M. N. Dutt: Bhima said: Look on this combat with unconcern. You need not take part in it. When he has come to my clutches, he will not escape with life.

BORI CE: 01-142-021

अर्जुन उवाच
किमनेन चिरं भीम जीवता पापरक्षसा
गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम

MN DUTT: 01-154-020

अर्जुन उवाच किमनेन चिरं भीम जीवता पापरक्षसा
गन्तव्ये न चिरं स्थातुमिह शक्यमरिंदम

M. N. Dutt: Arjuna said : O Bhima, what need is there to keep this wicked Rakshasas alive any longer? O chastiser of foes, we are to go from this place as soon as possible; and therefore we can stay here no longer.

BORI CE: 01-142-022

पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च

MN DUTT: 01-154-021

पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत

M. N. Dutt: The east is reddening; the morning twilight is about to set in. At Raudra Muhurata (just at the break of day), the Rakshasas become most powerful.

BORI CE: 01-142-023

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्
पुरा विकुरुते मायां भुजयोः सारमर्पय

MN DUTT: 01-154-022

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्
पुरा विकुरुते मायां भुजयोः सारमर्पय

M. N. Dutt: O Bhima, be quick. Do not play (with him); kill the fierce Rakshasas. He can display Maya delusions, hereafter. Therefore, show the strength of you arms.

BORI CE: 01-142-024

वैशंपायन उवाच
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः
उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-154-023

वैशम्पायन उवाच अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव
बलमाहारयामास यद् वायोर्जगतः क्षये

M. N. Dutt: Vaishampayana said : Having been thus addressed by Arjuna, Bhima blazed up in anger. He summoned the strength that Bahu puts forth at the time of the universal dissolution.

Corresponding verse not found in BORI CE

MN DUTT: 01-154-024

ततस्तस्याम्बुदाभस्य भीमो रोषात् तु रक्षसः
उत्क्षिप्याभ्रामयद् देहं तूर्णं शतगुणं तदा

M. N. Dutt: He quickly raised up the cloud like Rakshasas in anger and he then whirled him one hundred times.

BORI CE: 01-142-025

भीम उवाच
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि

MN DUTT: 01-154-025

भीम उवाच वृथामांसैर्वृथापुष्टो वृथावृद्धो वृथमतिः
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि

M. N. Dutt: Bhima said: (O Rakshasas), your body has in vain grown and thriven on unsanctified meat. Your intelligence is in vain, your sense is in vain. You deserve, therefore, an unholy death. I shall reduce you today to nothing.

Corresponding verse not found in BORI CE

MN DUTT: 01-154-026

क्षेममद्य करिष्यामि यथा वनमकण्टकम्
न पुनर्मानुषान् हत्वा भक्षयिष्यसि राक्षस

M. N. Dutt: I shall make this forest blessed today, O Rakshasas, completely shorn of prickly plant (which you were in it); so that you shall no longer kill men in order to eat them.

BORI CE: 01-142-026

अर्जुन उवाच
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि
करोमि तव साहाय्यं शीघ्रमेव निहन्यताम्

MN DUTT: 01-154-027

अर्जुन उवाच यदि वा मन्यसे भारं त्वमिमं राक्षसं युधि
करोमि तव साहाय्यं शीघ्रमेष निपात्यताम्

M. N. Dutt: Arjuna said : If you think it a heavy task to kill the Rakshasas in battle, let me assist you. Kill him without (any further) loss of time.

BORI CE: 01-142-027

अथ वाप्यहमेवैनं हनिष्यामि वृकोदर
कृतकर्मा परिश्रान्तः साधु तावदुपारम

MN DUTT: 01-154-028

अथवाप्यहमेवैनं हनिष्यामि वृकोदर
कृतकर्मा परिश्रान्तः साधु तावदुपारम

M. N. Dutt: O Vrikodara, let me kill him alone. You are tired and you have almost finished the work and you well deserve rest (now).

BORI CE: 01-142-028

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत्

MN DUTT: 01-154-029

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः
निष्पिष्यैनं बलाद् भूमौ पशुमारममारयत्

M. N. Dutt: Vaishampayana said : having heard these words (of Arjuna) Bhimasena was inflamed with rage; and dashing him on the ground with all his might, he killed him like beast.

BORI CE: 01-142-029

स मार्यमाणो भीमेन ननाद विपुलं स्वनम्
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः

MN DUTT: 01-154-030

स मार्यमाणो भीमेन ननाद विपुलं स्वनम्
पूरयंस्तद् वनं सर्वं जलाई इव दुन्दुभिः

M. N. Dutt: When he was thus killed by Bhima, he sent forth a terrible roar like the sound of a wet drum which filled the whole forest.

BORI CE: 01-142-030

भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः
मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान्

MN DUTT: 01-154-031

बाहुभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः
मध्ये भक्त्वाा महाबाहुर्हर्षयामास पाण्डवान्

M. N. Dutt: Then the strong son of Pandu (Bhima), holding the body with his hands, broke it in the middle and the mighty armed hero greatly pleased the Pandavas (by his this great deed).

BORI CE: 01-142-031

हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः
अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम्

MN DUTT: 01-154-032

हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः
अपूजयन् नरव्याघ्रं भीमसेनमरिंदमम्

M. N. Dutt: Seeing Hidimba slain, they were filled with joy and lost on time to congratulate that best of men, that chastiser of foes, Bhimasena.

BORI CE: 01-142-032

अभिपूज्य महात्मानं भीमं भीमपराक्रमम्
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्

BORI CE: 01-142-033

नदूरे नगरं मन्ये वनादस्मादहं प्रभो
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः

MN DUTT: 01-154-033

अभिपूज्य महात्मानं भीमं भीमपराक्रमम्
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्
न दूरं नगरं मन्ये वनादस्मादहं विभो
शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः

M. N. Dutt: Thus congratulating the illustrious and greatly powerful Bhima, Arjuna thus again addressed Vrikodara, "O lord, I believe there is a town not far off from this forest. O blessed one, let us soon go from this place, so that Duryodhana may not trace us."

BORI CE: 01-142-034

ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी

MN DUTT: 01-154-034

ततः सर्वे तथेत्युक्त्वा सह मात्रा महारथाः
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी

M. N. Dutt: Those best of men (the Pandavas), those great car warriors, saying “Be it so," proceeded with their mother. And Rakshasi Hidimba also (followed them.)

Home | About | Back to Book 01 Contents | ← Chapter 141 | Chapter 143 →