Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 143

BORI CE: 01-143-001

भीम उवाच
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम्

MN DUTT: 01-155-001

भीमसेन उवाच स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्

M. N. Dutt: Bhima said: woman even The Rakshasas revenge themselves on their enemy by alluring deceptions. Therefore, O Hidimba, go to the way that your brother has gone.

BORI CE: 01-143-002

युधिष्ठिर उवाच
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव

MN DUTT: 01-155-002

युधिष्ठिर उवाच क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव

M. N. Dutt: Yudhisthira said: O best of men, O Bhima do not kill a in anger. O Pandava, the attainment of virtue is a higher duty than the protection of body.

BORI CE: 01-143-003

वधाभिप्रायमायान्तमवधीस्त्वं महाबलम्
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति

MN DUTT: 01-155-003

वधाभिप्रायमायान्तमधीस्त्वं महाबलम्
रक्षसस्तस्य भगिनी किं न: क्रुद्धा करिष्यति

M. N. Dutt: You have killed the greatly powerful (Rakshasas) who came with the purpose of killing us. She is (but) his sister, what can she do to us, even if she is angry?

BORI CE: 01-143-004

वैशंपायन उवाच
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः
युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत्

BORI CE: 01-143-005

आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे

MN DUTT: 01-155-004

वैशम्पायन उवाच हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्
आर्ये जानासि यद् दुःखमिह स्त्रीणामनङ्गजम्
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे

M. N. Dutt: Vaishampayana said : Thereupon, Hidimba respectfully saluting Kunti and Yudhisthira with joined hands, spoke to Kunti thus, “O respected lady, you know the pangs that women suffer from the god of love. O blessed lady, I have received those (pangs) by Bhima.

BORI CE: 01-143-006

सोढं तत्परमं दुःखं मया कालप्रतीक्षया
सोऽयमभ्यागतः कालो भविता मे सुखाय वै

MN DUTT: 01-155-005

सोढं तत् परमं दुःखं मया कालप्रतीक्षया
सोऽयमभ्यागतः कालो भविता मे सुखोदयः

M. N. Dutt: I have suffered these great pangs and I wait for the time (when it will be assuaged). That time has now come, when I expect that my happiness would come.

BORI CE: 01-143-007

मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे

MN DUTT: 01-155-006

मा ह्युयत्सृज्य सुहृदः स्वधर्म स्वजनं तथा
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे

M. N. Dutt: O blessed lady, leaving my friends relatives and religion, I have chosen this best of men, this son of yours, as my husband.

BORI CE: 01-143-008

वरेणापि तथानेन त्वया चापि यशस्विनि
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-143-009

त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा
भर्त्रानेन महाभागे संयोजय सुतेन ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-007

वीरेणाहं तथानेन त्वया चापि यशस्विनि
प्रत्याख्याता न जीवामि सत्यमेतद् ब्रवीमि ते

M. N. Dutt: O illustrious lady, if forsaken by this hero and yourself I shall not live any longer, I tell you this truly.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-008

तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि
मत्वा मूढेति तन्मा त्वं भक्ता वानुगतेति वा

M. N. Dutt: O greatly beautiful lady, you should show compassion towards me, considering me foolish or very obedient to you.

BORI CE: 01-143-010

तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे

MN DUTT: 01-155-009

भानेन महाभागे संयोजय सुतेन ह
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे

M. N. Dutt: O greatly fortunate lady, unite me with my husband, your son. Let me go away at pleasure (wherever I like), taking this celestial like (hero). Trust me, O blessed lady, I shall bring him back to you all.

BORI CE: 01-143-011

अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान्

BORI CE: 01-143-012

पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्

MN DUTT: 01-155-010

अहं हि मनसा ध्याता सर्वान् नेष्यामि वः सदा
वृजिनात् तारयिष्यामि दुर्गेषु विषमेषु च
पृष्ठेन वो वहिष्यामि शीघ्रं गतिमभीप्सतः
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्

M. N. Dutt: Whenever you will think of me I will immediately come to you and carry you wherever you will command. I shall rescue you from danger over even and uneven grounds. I shall carry you on my back whenever you will desire to proceed with speed. Be gracious to me and make Bhimasena accept me.

BORI CE: 01-143-013

आपदस्तरणे प्राणान्धारयेद्येन येन हि
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता

MN DUTT: 01-155-011

आपदस्तरणे प्राणान् धारयेद् येन तेन वा
सर्वमावृत्य कर्तव्यं तं धर्ममनुवर्तता

M. N. Dutt: It is consonant with the precepts of religion that one should protect his life by any means. He, who seeks to do it, should not scruple about the means.

BORI CE: 01-143-014

आपत्सु यो धारयति धर्मं धर्मविदुत्तमः
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते

MN DUTT: 01-155-012

आपत्सु यो धारयति धर्म धर्मविदुत्तमः
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते

M. N. Dutt: He who keeps his virtue (even) in distress in the foremost of all virtuous men. Distress is the greatest danger to virtue and virtuous men.

BORI CE: 01-143-015

पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते

MN DUTT: 01-155-013

पुण्यं प्राणान् धारयति पुण्यं प्राणदमुच्यते
येन येनाचरेद् धर्मं तस्मिन् गर्दा न विद्यते

M. N. Dutt: 'It is virtue that protect life and therefore virtue is called the giver of life. The means by which virtue is secured be censurable.'

BORI CE: 01-143-016

युधिष्ठिर उवाच
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे

MN DUTT: 01-155-014

युधिष्ठिर उवाच एवमेतद् यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया सत्ये यथा ब्रूयां सुमध्यमे

M. N. Dutt: Yudhisthira said: Hidimba, there is no doubt of that what you say is true. O lady of slender waist, you must act as you have said (you want to do).

BORI CE: 01-143-017

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः

MN DUTT: 01-155-015

स्नातं कृताछिकं भद्रे कृतकौतुकमङ्गलम्
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद् रवेः

M. N. Dutt: O blessed lady, when Bhimasena will finished ablutions, twilight prayer and the usual propitiatory rites you will then be adored by him till the sun sets.

BORI CE: 01-143-018

अहःसु विहरानेन यथाकामं मनोजवा
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि

MN DUTT: 01-155-016

अहस्सु विहरानेन यथाकामं मनोजवा
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि

M. N. Dutt: O lady of mind like speed, sport with him at pleasure during the day. You must always bring Bhimasena back every night. can never

Corresponding verse not found in BORI CE

MN DUTT: 01-155-017

वैशम्पायन उवाच तथेति तत् प्रतिज्ञाय भीमसेनोऽब्रवीदिदम्
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्

M. N. Dutt: Vaishampayana said : Having promised to do it by saying, “Be it so", Bhima said (to Hidimba), “O Rakshasi, listen to the agreement that I make with you.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-018

यावत् कालेन भवति पुत्रस्योत्पादन शुभे
तावत् कालं गमिष्यामि त्वया सह सुमध्यमे

M. N. Dutt: O blessed lady, O lady of slender waist, I shall go (and stay) with you, so long you do not obtain a son."

BORI CE: 01-143-019

वैशंपायन उवाच
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः

MN DUTT: 01-155-019

वैशम्पायन उवाच तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा
भीमसेनमुपादाय सोर्ध्वमाचक्रमे ततः

M. N. Dutt: Having promised this by saying, “Be it so," the Rakshasi Hidimba took Bhima upon her body and went up to the sky.

BORI CE: 01-143-020

शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा

BORI CE: 01-143-021

कृत्वा च परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्

BORI CE: 01-143-022

तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च

BORI CE: 01-143-023

नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च
सुतीर्थवनतोयासु तथा गिरिनदीषु च

BORI CE: 01-143-024

सगरस्य प्रदेशेषु मणिहेमचितेषु च
पत्तनेषु च रम्येषु महाशालवनेषु च

BORI CE: 01-143-025

देवारण्येषु पुण्येषु तथा पर्वतसानुषु
गुह्यकानां निवासेषु तापसायतनेषु च

BORI CE: 01-143-026

सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च
बिभ्रती परमं रूपं रमयामास पाण्डवम्

BORI CE: 01-143-027

रमयन्ती तथा भीमं तत्र तत्र मनोजवा
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम्

BORI CE: 01-143-028

विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम्

BORI CE: 01-143-029

महेष्वासं महावीर्यं महासत्त्वं महाभुजम्
महाजवं महाकायं महामायमरिंदमम्

BORI CE: 01-143-030

अमानुषं मानुषजं भीमवेगं महाबलम्
यः पिशाचानतीवान्यान्बभूवाति स मानुषान्

MN DUTT: 01-155-020

शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा
कृत्वा च परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्
तथैव वनदुर्गेषु पुष्पितदुमवल्लिषु
सरस्सु रमणीयेषु पद्मोत्पलयुतेषु च
नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च
सुतीर्थवनतोयासु तथा गिरिनदीषु च
काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु
हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च
प्रफुल्लशतपत्रेषु सरस्खमलवारिषु
सागरस्य प्रदेशेषु मणिहेमचितेषु च
पल्वलेषु च रम्येषु महाशालवनेषु च
देवारण्येषु पुण्येषु तथा पर्वतसानुषु
गुह्यकानां निवासेषु तापसायतनेषु च
सर्वर्तुफलरम्येषु मानसेषु सरस्सु च
बिभ्रती परमं रूपं रमयामास पाण्डवम्
रमयन्ती तथा भीमं तत्र तत्र मनोजवा

MN DUTT: 01-155-021

प्रजज्ञे राक्षसी पुत्रं भीमसंनान्महाबलम्
विरूपाक्षं महावक्त्रं शरूकर्णं विभीषणम्

MN DUTT: 01-155-022

भीमनादं सुताम्राष्ठं तीक्ष्णदंष्ट्रं महाबलम्
महेष्वासं महावीर्यं महासत्त्वं महाभुजम्
महाजवं महाकायं महामायमरिंदमम्
दीर्घघोणं महोरस्कं विकटोबद्धपिण्डिकम्
अमानुषं मानुषजं भीमवेगं महाबलम्
यः पिशाचनतीत्यान्यान् बभूवातीव राक्षसान्

M. N. Dutt: Assuming the handsomest form, decked with all ornaments and pouring forth at times sweet music, she sported with the Pandava (Bhima) on the mountain peaks of picturesque scenery and in regions sacred to the celestial, abounding with beasts and birds. Also in forests and mountain fastness, overgrown with blossoming trees, in beautiful lake; resplendent with lotuses and lilies. On island of rivers, on the pebbled banks of streamlets, in sylvan streamlets with beautiful banks and also in mountain streams. In beautiful woods with blossoming trees, in the Himalayan bowers and in various mountains caves. In the crystal water of the lakes, smiling with lotuses, on the shores of the sea shinning with gold and pearls. In beautiful towns and fine gardens, in woods sacred to the gods and on the breast of hills. In the land of the Guhyakas and the hermitages of the ascetics on the banks of the Manasa lake, abounding with fruits and flowers of every season. Assuming the handsome form, she sported with the Pandava (Bhima). The lady with the mind like speed sported with Bhima in these places. She then gave birth by Bhima a greatly strong son of terrible eyes and large mouth, of ears like arrows and of appearance fearful. Of roaring voice, of lips brown as copper, of teeth sharp and keen. He was mighty armed, greatly energetic, exceedingly powerful and a great car warrior. Having long nose, broad chest, frightfully swelling calves, celerity of motion and excessive strength, he had nothing human in him, though born of a man. He excelled all the Pishachas and other such creatures and also the Rakshasas.

BORI CE: 01-143-031

बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली

MN DUTT: 01-155-023

बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली

M. N. Dutt: He grew up to be a youth when he was a boy and that mighty hero soon acquainted high proficiency in all arms and weapons known amongst mankind.

BORI CE: 01-143-032

सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च
कामरूपधराश्चैव भवन्ति बहुरूपिणः

MN DUTT: 01-155-024

सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च
कामरूपधराश्चैव भवन्ति बहुरूपिकाः

M. N. Dutt: The Rakshasas women give birth on the very day they conceive; they are capable of assuming any form at will and they change their forms (at will).

BORI CE: 01-143-033

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः

MN DUTT: 01-155-025

प्रणम्य विकचः पादावगृहणात् स पितुस्तदा
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः

M. N. Dutt: That bad featured child, that mighty bowman, soon after his birth, bowed down to his mother and also to his father and touched their feet. They then named him.

BORI CE: 01-143-034

घटभासोत्कच इति मातरं सोऽभ्यभाषत
अभवत्तेन नामास्य घटोत्कच इति स्म ह

MN DUTT: 01-155-026

घटो हास्योत्कच इति माता तं प्रत्यभाषत
अब्रवीत् तेन नामास्य घटोत्कच इति स्म ह

M. N. Dutt: His mother said, "This child's head is like a Ghata (water pot)." They then gave him the name of Ghatotkacha.

BORI CE: 01-143-035

अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः
तेषां च दयितो नित्यमात्मभूतो बभूव सः

MN DUTT: 01-155-027

अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कच
तेषां च दयितो नित्यमात्मनित्यो बभूव ह

M. N. Dutt: Ghatotkacha was (very much) attached to the Pandavas. he became a great favourite with them, almost one of them.

BORI CE: 01-143-036

संवाससमयो जीर्ण इत्यभाषत तं ततः
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत

MN DUTT: 01-155-028

संवाससमयो जीर्ण इत्याभाष्य ततस्तु तान्
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत

M. N. Dutt: Knowing that the period of her stay with the (Pandava) had come to an end, Hidimba making another agreement with them went away wherever she like.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-029

घटोत्कचो महाकायः पाण्डवान् पृथया सह
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान्
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः
तं ब्रुवन्तं भैमसेनि कुन्ती वचनमब्रवीत्

M. N. Dutt: Thereafter giant Ghatotkacha bowed down to the Pandavas with Kunti, and told them, O sinless great men, you may tell me what I have to do. Thus addressed by him, Kunti spoke to the scn of Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-030

त्वं कुरूणां कुले जातः साक्षाद् भीमसमो ह्यसि
ज्येष्ठः पुत्रोऽसि पञ्चानां साहाय्यं कुरु पुत्रक

M. N. Dutt: You are born in the race of Kuru and are the same as Bhima. You are the eldest son of five. O son! help us.

Corresponding verse not found in BORI CE

MN DUTT: 01-155-031

वैशम्पायन उवाच पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत्
यथा हि रावणो लोके इन्द्रजिच्च महाबलः
वर्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु

M. N. Dutt: Vaishampayana said : Thus addressed by Kunti, he replied respectfully-Just as there are in this world Ravana and Meghanada who were very strong, so also I am gigantic and valorous among the men of this world; in fact I am greater than any.

BORI CE: 01-143-037

कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम्

MN DUTT: 01-155-032

कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्

M. N. Dutt: That best Rakshasas, Ghatotkacha, promising to come when required for business, went away towards the north.

BORI CE: 01-143-038

स हि सृष्टो मघवता शक्तिहेतोर्महात्मना
कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः

MN DUTT: 01-155-033

स हि सृष्टो मघवता शक्तिहेतोर्महात्मना
कर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः

M. N. Dutt: That great car warrior (Ghatotkacha) was created by the illustrious Indra as a proper antagonist of Karna of matchless power in consequence of the weapon (he gave him).

Home | About | Back to Book 01 Contents | ← Chapter 142 | Chapter 144 →