Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 187

BORI CE: 01-187-001

वैशंपायन उवाच
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः

BORI CE: 01-187-002

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत

MN DUTT: 01-195-001

वैशम्पायन उवाच तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
परिग्रहेण ब्राह्मण परिगृह्य महाद्युतिः
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्
कथं जानीम भवतः क्षत्रियान् ब्राह्मणानुत

M. N. Dutt: Then the greatly effulgent Panchala king addressed prince Yudhishthira in the form applicable to Brahmanas; he cheerfully inquired of that illustrious son of Kunti, (saying). "Are we to know you as Kshatriyas or Brahmanas,

BORI CE: 01-187-003

वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान्
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्

BORI CE: 01-187-004

कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः
ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान्

MN DUTT: 01-195-002

वैश्यान् वा गुणसम्पन्नानथवा शूद्रयोनिजान्
मायामास्थाय वा विप्रांश्चरतः सर्वतोदिशम्
कृष्णाहेतोरनुप्राप्ता देवा: संदर्शनार्थिनः
ब्रवीतु नो भवान् सत्यं संदेहो ह्यत्र नो महान्

M. N. Dutt: Or accomplished Vaishyas or men born of Shudras? Or are we to know you as celestials who have assumed the disguise of Brahmanas by their power of Maya (delusion) and who are roaming over the earth and who have come here for the hand of Krishna? O Sir, tell us the truth, we are in great doubt.

BORI CE: 01-187-005

अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत्
अपि नो भागधेयानि शुभानि स्युः परंतप

MN DUTT: 01-195-003

अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्
अपि नो भागधेयानि शुभानि स्युः परंतप

M. N. Dutt: Shall we not be happy when our doubts will be removed? O chastiser of foes, have the Fates been propitious to us?

BORI CE: 01-187-006

कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु

MN DUTT: 01-195-004

इच्छया ब्रूहि तत् सत्यं सत्यं राजसु शोभते
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु

M. N. Dutt: Tell us the truth willingly. Truth becomes monarchs better then sacrifices and dedications of tanks. Therefore, do not speak the untruth.

BORI CE: 01-187-007

श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम
ध्रुवं विवाहकरणमास्थास्यामि विधानतः

MN DUTT: 01-195-005

श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम
ध्रुवं विवाहकरणमास्थास्यामि विधानतः

M. N. Dutt: O celestials like hero, O chastiser of foes, hearing your reply, I shall then make arrangements for the marriage according to the order to which you belong.

BORI CE: 01-187-008

युधिष्ठिर उवाच
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्

MN DUTT: 01-195-006

युधिष्ठिर उवाच मा राजन् विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्

M. N. Dutt: Yudhishthira said : O Panchala king, be not cheerless. Be cheerful. There is no doubt, your desire has been fulfilled.

BORI CE: 01-187-009

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ
याभ्यां तव सुता राजन्निर्जिता राजसंसदि

MN DUTT: 01-195-007

वयं हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः
ज्येष्ठं मां विद्धि कौन्तेयं भीसेनार्जुनाविमौ

M. N. Dutt: O king, we are Kshatriyas and we are the sons of the illustrious Pandu. Know me to be the eldest of the sons of Kunti and these two to be Bhima and Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 01-195-008

आभ्यां तव सुता राजन् निर्जिता राजसंसदि
यमौ च तत्र कुन्ती च यत्र कृष्णा व्यवस्थिता

M. N. Dutt: O king, your daughter was won by these two (heroes) in the assembly of kings. The twins (Nakula and Sahadeva) and Kunti are there where Krishna is.

BORI CE: 01-187-010

यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ
पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता

MN DUTT: 01-195-009

व्येतु ते मानसं दुःखं क्षत्रिया स्मो नरर्षभ
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता

M. N. Dutt: O best of men, let grief be dispelled from your heart, we are Kshatriyas. Your daughter like a lotus has been transplanted from one lake to the other.

BORI CE: 01-187-011

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते
भवान्हि गुरुरस्माकं परमं च परायणम्

MN DUTT: 01-195-010

इति तथ्यं महाराज सर्वमेतद् ब्रवीमि ते
भवान् हि गुरुरस्माकं परमं च परायणम्

M. N. Dutt: O great king, you are our revered superior and chief refuge. I have told all that is necessary to be told.

BORI CE: 01-187-012

वैशंपायन उवाच
ततः स द्रुपदो राजा हर्षव्याकुललोचनः
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम्

MN DUTT: 01-195-011

वैशम्पायन उवाच ततः स द्रुपदो राजा हर्षव्याकुललोचनः
प्रतिवक्तुं मुदा युक्तो नाशकत् तं युधिष्ठिरम्

M. N. Dutt: Vaishampayana said : Thereupon the king Drupada had his eyes rolling in ecstasy and he was filled with delight; he could not for some time answer Yudhishthira.

BORI CE: 01-187-013

यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम्

MN DUTT: 01-195-012

यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्

M. N. Dutt: Suppressing his joy with great effort, that chastiser of foes (Drupada) replied to Yudhishthira in proper words.

BORI CE: 01-187-014

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः

MN DUTT: 01-195-013

पप्रच्छ चैनं धर्मात्मा यथा प्रदुताः पुरात्
स तस्मै सर्वमाचख्यावानुपूर्वेण पाण्डवः

M. N. Dutt: The virtuous minded (king) asked how they (the Pandavas) had escaped from the city (of Varanavata). The Pandava (Yudhishthira) narrated it all in detail.

BORI CE: 01-187-015

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्
विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम्

MN DUTT: 01-195-014

तच्छ्रुत्वा दुपदो राजा कुन्तीपुत्रस्य भाषितम्
विगर्हयमास तदा धृतराष्ट्रं नरेश्वरम्

M. N. Dutt: Hearing the narration of the son of Kunti, king Drupada censured that ruler of men, Dhritarashtra.

BORI CE: 01-187-016

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः

MN DUTT: 01-195-015

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्
प्रतिजज्ञे च राज्याय दुपदो वदतां वरः

M. N. Dutt: The foremost of all eloquent men, Drupada, gave every assurance to the son of Kunti, Yudhishthira and vowed to restore him to his kingdom.

BORI CE: 01-187-017

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि
यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत्

MN DUTT: 01-195-016

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्

M. N. Dutt: At the request of the king, Kunti, Krishna, Bhima, Arjuna and the twins took up their quarters in a palace.

BORI CE: 01-187-018

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान्

MN DUTT: 01-195-017

तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्

M. N. Dutt: O king, they continued to reside there, treated by Yajnasena (Drupada) with every respect. The king (Drupada) with his sons assured by all that had happened, thus spoke (to Yudhishthira).

BORI CE: 01-187-019

गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्

MN DUTT: 01-195-018

गृह्णतु विधिवत् पाणिमद्यायं कुरुनन्दनः
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्

M. N. Dutt: Drupada said : O mighty armed hero, let the Kuru prince Arjuna take today the hand of my daughter with all due rites. Today is an auspicious day.

BORI CE: 01-187-020

ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः
ममापि दारसंबन्धः कार्यस्तावद्विशां पते

MN DUTT: 01-195-019

वैशम्पायन उवाच तमब्रवीत् ततो राजा धर्मात्मा च युधिष्ठिरः
ममापि दारसम्बन्धः कार्यस्तावद् विशाम्पते

M. N. Dutt: Vaishampayana said : Thereupon the virtuous minded king Yudhishthira replied, “O great king, I shall also have to marry.

BORI CE: 01-187-021

द्रुपद उवाच
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश

MN DUTT: 01-195-020

दुपद उवाच भवान् वा विधिवत् पाणिं गृहणतु दुहितुर्मम्
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश

M. N. Dutt: Drupada said : O hero, take the hand of my daughter you yourself in all due rites. Or give Krishna in marriage to him whom you please.

BORI CE: 01-187-022

युधिष्ठिर उवाच
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते

MN DUTT: 01-195-021

युधिष्ठिर उवाच सर्वेषां महिषी राजन् द्रौपदी नो भविष्यति
एवं प्रव्याहृतं पूर्वं मम मात्रा विशाम्पते

M. N. Dutt: Yudhishthira said: O king, Draupadi shall be the queen of all of us. O great king, it has been thus ordered by our mother.

BORI CE: 01-187-023

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः
पार्थेन विजिता चैषा रत्नभूता च ते सुता

MN DUTT: 01-195-022

अहं चाप्यनिविष्टिो वै भीमसेनश्च पाण्डवः
पार्थेन विजिता चैषा रत्नभूता सुता तव

M. N. Dutt: I am still unmarried, so is the Pandavas Bhimasena. Your jewel of a daughter has been won by Partha.

BORI CE: 01-187-024

एष नः समयो राजन्रत्नस्य सहभोजनम्
न च तं हातुमिच्छामः समयं राजसत्तम

MN DUTT: 01-195-023

एष नः समयो राजन् रत्नस्य सह भोजनम्
न च तं हातुमिच्छामः समयं राजसत्तम

M. N. Dutt: O king, this is our rule that we must equally enjoy a jewel that we obtain. O excellent king, we are not willing now to break that rule.

BORI CE: 01-187-025

सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम्

MN DUTT: 01-195-024

सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
आनुर्पूव्र्येण सर्वेषां गृहणतु ज्वलने करान्

M. N. Dutt: Krishna shall be the wedded queen of all of us. Let her take our hands before the fire one after the other according to our age.

BORI CE: 01-187-026

द्रुपद उवाच
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन
नैकस्या बहवः पुंसो विधीयन्ते कदाचन

MN DUTT: 01-195-025

दुपद उवाच एकस्य बढ्यो विहिता महिष्य कुरुनन्दन
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्

M. N. Dutt: Drupada said : O descendant of Kuru, it is ordained that a husband can have many wives, but we have never heard that a wife can have many husbands.

BORI CE: 01-187-027

लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी

MN DUTT: 01-195-026

लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः
कर्तुमर्हसि कौन्तेय कस्मता ते बुद्धिरीदृशी

M. N. Dutt: O son of Kunti, pure as you are and acquainted with the rules of morality, you should not commit an act that is sinful and opposed both to the Vedas and usage. Why has your understanding come to be so?

BORI CE: 01-187-028

युधिष्ठिर उवाच
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे

MN DUTT: 01-195-027

युधिष्ठिर उवाच सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
पूर्वेषामानुपूर्येण यातं वानुयामहे

M. N. Dutt: Yudhishthira said : O great king, morality is subtle, we do not know its course. Let us therefore follow the path trod by the illustrious men of former ages.

BORI CE: 01-187-029

न मे वागनृतं प्राह नाधर्मे धीयते मतिः
एवं चैव वदत्यम्बा मम चैव मनोगतम्

MN DUTT: 01-195-028

न मे वागनृतं प्राह नाधर्मे धीयते मतिः
एवं चैव वदत्यम्बा मम चैतन्मनोगतम्

M. N. Dutt: My tongue never utters an untruth; my mind never turns to that which is sinful. It has been commanded by our mother and my mind also approves of it.

BORI CE: 01-187-030

एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्
मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव

MN DUTT: 01-195-029

एष धर्मो धर्मो ध्रुवो राजंश्चरैनमविचारयन्
मा च शङ्का तत्र ते स्यात् कथंचिदपि पार्थिव

M. N. Dutt: O king, it is certainly comfortable to virtue. Therefore, act accordingly without any scruple. O king, do not entertain any fear in this matter.

BORI CE: 01-187-031

द्रुपद उवाच
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः
कथयन्त्वितिकर्तव्यं श्वः काले करवामहे

MN DUTT: 01-195-030

द्रुपद उवाच त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः
कथयन्त्विति कर्तव्यं श्वः काले करवामहे

M. N. Dutt: Drupada said : O son of Kunti, my son Dhrishtaduymna, Kunti and you yourself, these three settle amongst yourselves as to what should be done. I shall do what is proper tomorrow.

BORI CE: 01-187-032

वैशंपायन उवाच
ते समेत्य ततः सर्वे कथयन्ति स्म भारत
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया

MN DUTT: 01-195-031

वैशम्पायन उवाच ते समेत्य ततः सर्वे कथयन्ति स्म भारत
अथ द्वैपायनो राजन्नभ्यागच्छद् यदृच्छया

M. N. Dutt: Vaishampayana said : o descendant of Bharata, o king, thereupon those three (Kunti, Yudhishthira and Dhrishtaduymna) discoursed on this matter; and at that very time Dvaipayana came there (wandering over the world) at pleasure.

Home | About | Back to Book 01 Contents | ← Chapter 186 | Chapter 188 →