Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 022

BORI CE: 02-022-001

वैशंपायन उवाच
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासंधजिघांसया

BORI CE: 02-022-002

नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्
प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा

MN DUTT: 01-258-001

वैशम्पायन उवाच भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासंधवधेप्सया
नायंपापो मया कृष्ण युक्तः स्यादनुरोधितुम्
प्राणेन यदुशार्दूल बद्धकक्षेण वाससा

M. N. Dutt: Vaishampayana said Thereupon Bhimsena, his mind firmly set on the desire of killing Jarasandha, thus spoke to the descendant of Yadu, Krishna, "O Krishna, O best of the Yadu race, this wretch is still before me with girded loins and with sufficient strength. He should not be excused by me,”

BORI CE: 02-022-003

एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया

BORI CE: 02-022-004

यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः
बलं भीम जरासंधे दर्शयाशु तदद्य नः

MN DUTT: 01-258-002

एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
त्वरयन् पुरुषव्याघ्रो जरासंधवधेप्सया
यत् ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः
बलं भीम जरासंधे दर्शयाशु तदद्य नः

M. N. Dutt: Having been thus addressed, Krishna, that best of men, with the desire of seeing soon an end of Jarasandha, thus replied to Vrikodara (Bhima), “O Bhima, the strength that you have derived from the celestials, the might that you have obtained from Maruta, display them today towards Jarasandha."

BORI CE: 02-022-005

एवमुक्तस्तदा भीमो जरासंधमरिंदमः
उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः

MN DUTT: 01-258-003

एवमुक्तास्तदा भीमो जरासंधमरिंदमः
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः

M. N. Dutt: Having been thus addressed, that chastiser of foes, that greatly strong (hero), Bhima, raised up the strong Jarasandha and whirled him on high.

BORI CE: 02-022-006

भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ
बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च

MN DUTT: 01-258-004

भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ
बभञ्ज पृष्ठं संक्षिप्य निष्पिष्य विननाद च
करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः

M. N. Dutt: O best of the Bharata race, having thus whirled him high for one hundred times, he (Bhima) pressed his knee against his (Jarasandha's) backbone and broke his body, into two parts. (Having thus killed him), he roared aloud.

BORI CE: 02-022-007

तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत्तुमुलो नादः सर्वप्राणिभयंकरः

MN DUTT: 01-258-005

तस्य निष्यिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत् तुमुलो नादः सर्वप्राणिभंयकरः

M. N. Dutt: The roar of the Pandava (Bhima), mingled with that of Jarasandha while he was being broken by Bhima's knee, raised such a loud roar that it struck fear into the heart of every creature.

BORI CE: 02-022-008

वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासंधस्य चैव ह

MN DUTT: 01-258-006

चित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासंधस्य चैव ह

M. N. Dutt: The people of Magadha becaine dumb with fear; and even many women were prematurely delivered by the roars of Bhima and Jarasandha.

BORI CE: 02-022-009

किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही
इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात्

MN DUTT: 01-258-007

किं नु स्याद्धिमवान् भिन्नः किं नु स्विद् दीर्यते मही
इति वै मागधा जजुर्भीमसेनस्य नि:स्वनात्

M. N. Dutt: Hearing the roars of Bhima, the people of Magadha thought that either Himalayas were coming down or the earth is being rent asunder.

BORI CE: 02-022-010

ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम्
रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः

MN DUTT: 01-258-008

ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्
रात्रौ गतासुमुत्सृज्य निश्चक्रमररिंदमाः

M. N. Dutt: The chastiser of foes (Krishna) left at night the dead body of the king at the palace gate, as if he was but asleep. They then came out (of the palace).

BORI CE: 02-022-011

जरासंधरथं कृष्णो योजयित्वा पताकिनम्
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्

MN DUTT: 01-258-009

जरासंधरथं कृष्णो योजयित्वा पताकिनम्
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्

M. N. Dutt: Krishna made ready the chariot of Jarasandha with the excellent standard and he then placed on it the two brothers (Bhima and Arjuna). He then liberated the friends (the captive kings).

BORI CE: 02-022-012

ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्

MN DUTT: 01-258-010

ते वै रत्नभुजं कृष्णं रत्नार्हाः पृथिवीश्वराः
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्

M. N. Dutt: Having been freed from their great fear, those monarchs, those kings, those possessors came of gems came to Krishna and presented him with many gems and jewels.

BORI CE: 02-022-013

अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्

MN DUTT: 01-258-011

अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्

M. N. Dutt: Unwounded, (now) with (many) weapons, vanquishing the foe, he (Krishna), riding on the celestials car (of Jarasandha) came out with the kings from the city of Girivraja.

BORI CE: 02-022-014

यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः

MN DUTT: 01-258-012

यः स सोदर्यवान् नाम द्वियोधी कृष्णसारथिः
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः

M. N. Dutt: He, who wielded the bow with both hands, who was invincible to all kings, and who was exceedingly handsome and well skilled in killing the enemy, out with that possessors of great strength Bhima, and Krishna drove the car.

BORI CE: 02-022-015

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः

MN DUTT: 01-258-013

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः

M. N. Dutt: That celestials car, invincible to all warriors, ridden by the heroes, Bhima and Arjuna, and driven by Krishna, looked exceedingly beautiful.

BORI CE: 02-022-016

शक्रविष्णू हि संग्रामे चेरतुस्तारकामये
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा

MN DUTT: 01-258-014

शक्रविष्णू हि संग्रामे चेरतुस्तारकामये
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा

M. N. Dutt: It was in this very car that Indra and Vishnu fought in the battle of old (with the Asuras) in which Taraka (the wife of Brihaspati) was cause, and the result of which was a great slaughter. Riding on that very car, Krishna now came out.

BORI CE: 02-022-017

तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना

MN DUTT: 01-258-015

तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना

M. N. Dutt: It possessed the splendour of heated gold, it was adorned with rows of jingling bells, it had wheels that made the clatter like the roars of the clouds, it was ever victorious in battle and it always killed the foes.

BORI CE: 02-022-018

येन शक्रो दानवानां जघान नवतीर्नव
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः

MN DUTT: 01-258-016

येन शक्रो दानवानां जघान नवतीनव
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः

M. N. Dutt: Riding on it, Shakra (Indra) killed ninety nine Danavas of old. Those best of men (Krishna & c.) were exceedingly pleased on obtaining this car.

BORI CE: 02-022-019

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः

MN DUTT: 01-258-017

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः

M. N. Dutt: Seeing the long-armed Krishna on the chariot with the two brothers, (Bhima and Arjuna), the people of Magadha became very much astonished.

BORI CE: 02-022-020

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत

MN DUTT: 01-258-018

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत

M. N. Dutt: O descendant of Bharata, that car, with which were yoked celestials horses with the speed of the wind and which was driven by Krishna, looked exceedingly beautiful.

BORI CE: 02-022-021

असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः

MN DUTT: 01-258-019

असङ्गो देवविहितस्तस्मिन् रथवरे ध्वजः
योजनाद् ददृशे श्रीमानिन्द्रायुधसमप्रभः

M. N. Dutt: On this best of cars there was a flag-staff without being visibly attached thereto. It was the product of celestials art. That beautiful flat staff could be seen from a distance of a Yojana, and it had the splendour of the rainbow.

BORI CE: 02-022-022

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः

MN DUTT: 01-258-020

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
क्षणे तस्मिन् स तेनासीच्चैत्यवृक्ष इवोत्थितः

M. N. Dutt: When coming out, Krishna thought of Garuda. As soon as thought of, he came there like a large tree worshipped by all.

BORI CE: 02-022-023

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः
तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः

MN DUTT: 01-258-021

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः
तस्मिन् रथवरे तस्थौ गरुत्मान् पन्नगाशनः

M. N. Dutt: The eater of snakes, Garuda of iminense weight of body, sat on that excellent car along with innumerable other open-mouthed and fearfully roaring creatures on its flag-staff.

BORI CE: 02-022-024

दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः

MN DUTT: 01-258-022

दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः

M. N. Dutt: Thereupon that best of cars be came more dazzling than before; and like the sun in midday, surrounded by thousand rays, it became incapable of being looked at by any living creature.

BORI CE: 02-022-025

न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः

MN DUTT: 01-258-023

न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
दिव्यो ध्वजवरो राजन् दृश्यते चेह मानुषैः

M. N. Dutt: O king, such was that celestialsly made and the best flagstaff that it never struck against a tree. The weapons could not any way injure it, although it was visible to the human eye.

BORI CE: 02-022-026

तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम्
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः

MN DUTT: 01-258-024

तमास्थाय रथं दिव्यं पर्जन्यसमनिःस्वनम्
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः

M. N. Dutt: That best of men, Achyuta (Krishna), riding with the two Pandava (Bhima and Arjuna) on that celestials car, the wheels of which made a clatter like the roars of the clouds, came out (of Girivraja).

BORI CE: 02-022-027

यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम्

MN DUTT: 01-258-025

यं लेभे वासवाद् राजा वसुस्तस्माद् बृहद्रथः
बृहद्रथात् क्रमेणैव प्राप्तो बार्हद्रथं नृप

M. N. Dutt: It (the car) was obtained by the king Vasu from Vasava (Indra), From Vasu it was obtained by Brihadratha; from Brihadratha it was in due course obtained by the king (Jarasandha), the son of Brihadratha.

BORI CE: 02-022-028

स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः
गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः

MN DUTT: 01-258-026

स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः
गिरिव्रजाद् बहिस्तस्थौ समदेशे महायशाः

M. N. Dutt: The long armed, the lotus-eyed and the greatly famous (Krishna), coming out (of Girivraja), stopped on a level plain outside the city.

BORI CE: 02-022-029

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा

MN DUTT: 01-258-027

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा
ब्राह्मणप्रमुखा राजन् विधिदृष्टेन कर्मणा

M. N. Dutt: O king, all the citizens with the Brahmans at their head then hastened there to adore him according to the due rites of the ordinance.

BORI CE: 02-022-030

बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः

MN DUTT: 01-258-028

बन्धनाद् विप्रमुक्ताश्च राजानो मधुसूदनम्
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः

M. N. Dutt: The kings, who had been liberated from their confinement, worshipped the slayer of Madhu; and they thus spoke to him eulogistic words.

BORI CE: 02-022-031

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन
भीमार्जुनबलोपेते धर्मस्य परिपालनम्

BORI CE: 02-022-032

जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम्
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते

MN DUTT: 01-258-029

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्
जरासंधहदे घोरे दुःखपङ्के निमज्जताम्
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य वै

M. N. Dutt: O mighty armed (hero), O son of Devaki, such an act of virtue is not (at all) wonderful in you. Assisted as you are by the prowess of Bhima and Arjuna, you have to-day rescued the kings who sank in the fearful mire of sorrow in the lake of Jarasandha.

BORI CE: 02-022-033

विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम

MN DUTT: 01-258-030

विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे
दिष्ट्या मोक्षाद् यशो दीप्तमाप्तं ते यदुनन्दन

M. N. Dutt: O Vishnu, O descendant of Yadu, we were languishing in the fearful hill-fort (of Jaransandha); from our good fortune alone, you have rescued us and earned a great renown.

BORI CE: 02-022-034

किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ
कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम्

MN DUTT: 01-258-031

किं कुर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्
कृतमित्येव तद् विद्धि नृपैर्यद्यपि दुष्करम्

M. N. Dutt: O best of men, we bow to you, command us what we shall do. However difficult it may be to carry out your command, know, it is already carried out by the kings (ourselves)”.

BORI CE: 02-022-035

तानुवाच हृषीकेशः समाश्वास्य महामनाः
युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति

MN DUTT: 01-258-032

तानुवाच हृषीकेशः समाश्वास्य महामनाः
युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति

M. N. Dutt: Giving them every assurance, thus replied to them Hrishikesha (Krishna), "Yudhishthira is desirous of performing the Rajasuya (sacrifice).

BORI CE: 02-022-036

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति

MN DUTT: 01-258-033

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति

M. N. Dutt: That king, ever devoted to virtue, is solicitous to acquire the imperial dignity. Knowing this from me, help him in his attempt."

BORI CE: 02-022-037

ततः प्रतीतमनसस्ते नृपा भरतर्षभ
तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम्

MN DUTT: 01-258-034

ततः सुप्रीतमनसस्ते नृपा नृपसत्तम
तथेत्येवाब्रुवन् सर्वे प्रतिगृह्यास्य तां गिरम्

M. N. Dutt: O best of kings, thereupon all those monarchs, saying "Be it so, “accepted with joyous heart all that Krishna said.

BORI CE: 02-022-038

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया

MN DUTT: 01-258-035

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया

M. N. Dutt: The monarchs made presents of jewels to the hero of Dasarha race (Krishna). Govinda (Krishna), out of kindness towards them, only took a portion of those presents.

BORI CE: 02-022-039

जरासंधात्मजश्चैव सहदेवो महारथः
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्

MN DUTT: 01-258-036

जरासंधात्मजश्चैव सहदेवो महामनाः
निर्ययौ सजनामात्यः पुरस्कृत्यः पुरोहितम्

M. N. Dutt: The son of Jarasandha, the high-minded Sahadeva, came out there with his relatives and his ministers, his priest being at the head of the procession.

BORI CE: 02-022-040

स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः
सहदेवो नृणां देवं वासुदेवमुपस्थितः

MN DUTT: 01-258-037

स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः
सहदेवो नृणां देवं वासुदेवमुपस्थितः

M. N. Dutt: Sahadeva bowed low before the god among men, Vasudeva; and presenting him many gems and jewels, he worshipped him.

BORI CE: 02-022-041

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा
अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-258-038

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः

M. N. Dutt: That best of men (Krishna) gave every assurance to that very much frightened prince and accepted his very valuable presents.

BORI CE: 02-022-042

गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः
विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम्

MN DUTT: 01-258-039

अभ्यषिञ्चत तत्रैव जरासंधात्मजं मुदा
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः
विवेश राजा द्युतिमान् बार्हद्रथपुरं नृप
अभिषिक्तो महाबाहुर्जारासंधिर्महात्मभिः

M. N. Dutt: He (Krishna) gladly installed there the son of Jarasandha; and thus being installed on the throne of Magadha by those exalted men and having been obtained the friendship of Krishna and being treated with respect and kindness by the two sons of Pritha, the mighty armed and the illustrious son of Jarasandha (Sahadeva) entered the city of the son of Brihadratha (Jarasandha).

BORI CE: 02-022-043

कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन्
रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः

MN DUTT: 01-258-040

कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः
रत्नान्यादाय भूरीणि प्रययौ पुरुषर्षभः

M. N. Dutt: That best of men (Krishna), accompanied by the sons of Pritha and enriched with much wealth and laden with numerous jewels, went away (from Girivraja).

BORI CE: 02-022-044

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत

MN DUTT: 01-258-041

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत

M. N. Dutt: Achyuta (Krishna), accompanied by the two Pandavas (Bhima and Arjuna), arrived at Indraprastha and went to Yudhishthira. He joyfully addressed the king and said,

BORI CE: 02-022-045

दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम

MN DUTT: 01-258-042

दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः
राजानो मोक्षिताश्चैव बन्धनान्नृपसत्तम

M. N. Dutt: "O best of kings, the powerful Jarasandha has been killed by Bhima from good fortune. The kings, confined at Girivraja, have all been liberated.

BORI CE: 02-022-046

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ
पुनः स्वनगरं प्राप्तावक्षताविति भारत

MN DUTT: 01-258-043

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ
पुनः स्वनगरं प्राप्तावक्षताविति भारत

M. N. Dutt: O descendant of Bharata, from good fortune, these two Bhima and Dhananjaya (Arjuna), are well. They have arrived at their own city unwounded”.

BORI CE: 02-022-047

ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे

MN DUTT: 01-258-044

ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
भीमेनार्जुनौ चैव प्रहृष्टः परिषस्वजे

M. N. Dutt: Then Yudhishthira worshipped Krishna as he deserved; and he embrace Bhima and Arjuna in joy.

BORI CE: 02-022-048

ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम्
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह

MN DUTT: 01-258-045

ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम्
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह

M. N. Dutt: Having obtained victory through the agency of his brothers by the death of Jarasandha, Ajatashatru (Yudhishthira) passed his time with his brothers in great merriment.

BORI CE: 02-022-049

यथावयः समागम्य राजभिस्तैश्च पाण्डवः
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्

MN DUTT: 01-258-046

यथावयः समागम्य भ्रातृभिः सह पाण्डवः
सत्कृत्य पूजयित्वा च विसर्सज नराधिपान्

M. N. Dutt: The Pandava (Yudhishthira) with his brothers came to the kings (who had come to Indraprastha). Entertaining and worshipping them each according to his age, he sent them away.

BORI CE: 02-022-050

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः

MN DUTT: 01-258-047

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः
जग्मुः स्वेदशास्त्वरिता यानरुच्चावचैस्ततः

M. N. Dutt: Having been commanded by Yudhishthira, those kings with joyful hearts and without any further loss of time started on their excellent vehicles for their own respective kingdoms.

BORI CE: 02-022-051

एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः
पाण्डवैर्घातयामास जरासंधमरिं तदा

MN DUTT: 01-258-048

एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः
पाण्डवैर्घातयामास जरासंधमरिं तदा

M. N. Dutt: O king, thus did that best of men, the greatly intelligent Janardana (Krishna) cause his foe Jarasandha to be killed through the instrumentality of the Pandavas.

BORI CE: 02-022-052

घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत

MN DUTT: 01-258-049

घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः
धर्मराजनमनुज्ञाप्य पृथां कृष्णां च भारत

M. N. Dutt: O descendant of Bharata, having caused the death of Jarasandha by policy, that chastiser of foes, (Krishna) took leave of Yudhishthira, Pritha, (Kunti), Krishna (Draupadi).

BORI CE: 02-022-053

सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति

MN DUTT: 01-258-050

सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति

M. N. Dutt: Subhadra, Bhimasena, Falguni (Arjuna), and the twins (Nakula and Sahadeva). Taking leave of Dhaumya, he started for his own city (Dwarka).

BORI CE: 02-022-054

तेनैव रथमुख्येन तरुणादित्यवर्चसा
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः

MN DUTT: 01-258-051

तेनैव स्थमुख्येन मनसस्तुल्यगामिना
धर्मराजविसृष्टेन दिव्येनानादयन् दिशः

M. N. Dutt: On that celestialsly-made and the best of cars, which possessed the speed of mind, and which was given to him by Dharmaraja (Yudhishthira), and which filled the ten points of the horizon with the rattle of his wheels.

BORI CE: 02-022-055

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्

MN DUTT: 01-258-052

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्

M. N. Dutt: O best of the Bharata race, when Krishna was about to start, the Pandavas with Yudhishthira at their head walked round that best of men (Krishna) who was never fatigued with exertion.

BORI CE: 02-022-056

ततो गते भगवति कृष्णे देवकिनन्दने
जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा

MN DUTT: 01-258-053

ततो गते भगवति कृष्णे देवकिनन्दने
यं लब्ध्वा सुविपुलं राज्ञां दत्त्वाभयं तदा

M. N. Dutt: O descendant of Bharata, having acquired that great victory and having also dispelled the fears of the kings, when the illustrious Krishna, the son of Devaki went away,

BORI CE: 02-022-057

संवर्धितौजसो भूयः कर्मणा तेन भारत
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्

MN DUTT: 01-258-054

संवर्धितं यशो भूयः कर्मणा तेन भारत
द्रौपद्याः पाण्डवा राजन् परां प्रीतिमवर्धयन्

M. N. Dutt: That feat of his increased the fame of the Pandavas. O descendant of Bharata, O king, the Pandavas (thus) increased the great happiness of Draupadi.

BORI CE: 02-022-058

तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्
तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान्

MN DUTT: 01-258-055

तस्मिन् काले तु यद् युक्तं धर्मकामार्थसंहितम्
तद् राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्

M. N. Dutt: Whatever is consistent with Dharma. Artha and Kama continued at that time to be properly performed by king Yudhishthira in the exercise of his duties in protecting his subjects.

Home | About | Back to Book 02 Contents | ← Chapter 21 | Chapter 23 →